Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 5, 46.1 dhyāyato 'ṅgāt samudbhūtā gandharvās tasya tatkṣaṇāt /
ViPur, 1, 12, 52.1 atha prasannavadanaḥ tatkṣaṇān nṛpanandanaḥ /
ViPur, 1, 15, 19.2 prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi //
ViPur, 1, 20, 4.2 calaty uragabandhais tair maitreya truṭitaṃ kṣaṇāt //
ViPur, 2, 8, 80.1 ahorātrārdhamāsau tu kalāḥ kāṣṭhāḥ kṣaṇāstathā /
ViPur, 3, 12, 21.2 sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 6, 59.1 tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā //
ViPur, 4, 13, 58.1 bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat //
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 4, 24, 146.2 bhasmāpi jātaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhig antakasya //
ViPur, 5, 5, 8.2 tasya tasya kṣaṇenāṅgaṃ bālakasyopahanyate //
ViPur, 5, 5, 17.1 vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇādabhūt /
ViPur, 5, 6, 26.1 tataḥ kṣaṇena prayayuḥ śakaṭairgodhanaistathā /
ViPur, 5, 6, 27.1 dravyāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā /
ViPur, 5, 8, 12.1 kṣaṇenālaṃkṛtā pṛthvī pakvaistālaphalaistathā /
ViPur, 5, 11, 7.1 tataḥ kṣaṇena dharaṇī kakubho 'mbarameva ca /
ViPur, 5, 12, 14.1 kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt /
ViPur, 5, 13, 9.2 kṣaṇaṃ bhūtvā tvasau tūṣṇīṃ kiṃcitpraṇayakopavān /
ViPur, 5, 13, 57.2 yathābdakoṭipratimaḥ kṣaṇastena vinābhavat //
ViPur, 5, 20, 39.1 ityevaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt /
ViPur, 5, 20, 60.1 mṛdaṅgādiṣu tūryeṣu pratiṣiddheṣu tatkṣaṇāt /
ViPur, 5, 21, 13.2 ityuktvā so 'smaradvāyumājagāma ca tatkṣaṇāt /
ViPur, 5, 23, 20.2 tatkrodhajena maitreya bhasmībhūtaśca tatkṣaṇāt //
ViPur, 5, 24, 13.2 saubhāgyamānamadhikaṃ karoti kṣaṇasauhṛdaḥ //
ViPur, 5, 34, 20.1 kṣaṇena śārṅganirmuktaiḥ śarairarividāraṇaiḥ /
ViPur, 5, 37, 48.1 kṣaṇena nābhavatkaścidyādavānām aghātitaḥ /
ViPur, 6, 5, 31.2 tatkṣaṇe 'pyanubhūtānām asmartākhilavastūnām //