Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 6, 5.2 sadadhikṣīrasarpiṣke mucyate so 'ṃhasaḥ kṣaṇāt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 17.1 teṣāmevodakaṃ ninīya sapraṇavena kṣaṇaṃ grāhayati //
BaudhGS, 2, 11, 18.1 aṣṭakāśrāddhe kṣaṇaḥ kriyatām ity oṃ tatheti prativacanam //
Gopathabrāhmaṇa
GB, 1, 5, 5, 58.3 ahorātrābhyāṃ puruṣaḥ kṣaṇena kati kṛtvaḥ prāṇiti cāpāniti ca /
Vasiṣṭhadharmasūtra
VasDhS, 26, 1.2 ahorātrakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
VasDhS, 26, 6.2 suvarṇam apahṛtyāpi kṣaṇād bhavati nirmalaḥ //
VasDhS, 28, 19.2 yāvaj jīvakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 21, 2.0 tasyām etasyāṃ saṃhitāyāṃ dhvaṃsayo nimeṣāḥ kāṣṭhāḥ kalāḥ kṣaṇā muhūrtā ahorātrā ardhamāsā māsā ṛtavaḥ saṃvatsarāś ca saṃdhīyante //
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 5.0 hmyantakṣaṇaśvasajāgṛṇiśvyeditām //
Buddhacarita
BCar, 5, 14.2 balayauvanajīvitapravṛtto vijagāmātmagato madaḥ kṣaṇena //
BCar, 8, 84.2 na hi sa divi na cakravartirājye kṣaṇamapi vāsayituṃ sukhena śakyaḥ //
BCar, 11, 29.1 tīvraiḥ prayatnairvividhairavāptāḥ kṣaṇena ye nāśamiha prayānti /
Carakasaṃhitā
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 8.2 abhīkṣṇamapasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam avakūjantam āsphālayantaṃ bhūmiṃ haritahāridratāmranakhanayanavadanatvacaṃ rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṃ pittalānupaśayaṃ viparītopaśayaṃ ca pittenāpasmarantaṃ vidyāt /
Ca, Indr., 8, 27.3 kṣaṇena bhūtvā hyupayānti kānicinnacāphalaṃ liṅgamihāsti kiṃcana //
Ca, Cik., 3, 103.2 kṣaṇe dāhaḥ kṣaṇe śītam asthisandhiśirorujā //
Ca, Cik., 3, 103.2 kṣaṇe dāhaḥ kṣaṇe śītam asthisandhiśirorujā //
Ca, Cik., 1, 3, 12.1 tadā hy avaśyamamṛtaṃ vasatyāmalake kṣaṇam /
Lalitavistara
LalVis, 1, 54.1 samanantarasamāpannasya ca bhagavata imaṃ buddhālaṃkāravyūhaṃ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṃdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṃkāraṃ nāma raśmiścacāra //
LalVis, 4, 22.1 tasmātkṣaṇaṃ labhitvā mitraṃ pratirūpa deśavāsaṃ ca /
LalVis, 5, 77.15 na ca kasyacit sattvasya tasmin kṣaṇe viheṭhā vā trāso vā bhayaṃ vā stambhitatvaṃ vābhūt /
LalVis, 5, 77.16 na ca bhūyaḥ sūryācandramasorna brahmaśakralokapālānāṃ tasmin kṣaṇe prabhā prajñāyate sma /
LalVis, 5, 77.17 sarvanarakatiryagyoniyamalokopapannāśca sattvāstasmin kṣaṇe vigataduḥkhā abhūvan sarvasukhasamarpitāḥ /
LalVis, 5, 77.19 sarvasattvāstasmin kṣaṇe maitracittā hitacittāḥ parasparaṃ mātāpitṛsaṅgino 'bhūvan /
LalVis, 6, 21.2 atha tatkṣaṇameva catvāro mahārājāno rājānaṃ śuddhodanamupasaṃkramyaivamāhuḥ //
LalVis, 6, 42.1 atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato 'ntarhitastatkṣaṇameva brahmaloke pratyasthāt //
LalVis, 7, 67.1 iti hi bhikṣavo jāte bodhisattve tatkṣaṇaṃ dānanisargaḥ punaruttari pravartate sma /
LalVis, 10, 15.47 kṣakāre parikīrtyamāne kṣaṇaparyantābhilāpyasarvadharmaśabdo niścarati sma //
Mahābhārata
MBh, 1, 1, 36.2 kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ /
MBh, 1, 3, 100.8 śreyo hi te syāt kṣaṇaṃ kurvata iti //
MBh, 1, 3, 123.5 kṣaṇaḥ kriyatām iti //
MBh, 1, 21, 13.2 tvaṃ muhūrtastithiśca tvaṃ lavastvaṃ vai punaḥ kṣaṇaḥ //
MBh, 1, 26, 21.1 sa taṃ gatvā kṣaṇenaiva parvataṃ vacanāt pituḥ /
MBh, 1, 29, 4.2 arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha //
MBh, 1, 51, 11.8 ākāśe dadṛśe caiva kṣaṇena vyathitastadā /
MBh, 1, 56, 12.2 kṣaṇaṃ kuru mahārāja vipulo 'yam anukramaḥ /
MBh, 1, 56, 18.4 tatkṣaṇājjāyate dāntaḥ śaśvacchāntiṃ niyacchati //
MBh, 1, 57, 52.1 sāpsarā muktaśāpā ca kṣaṇena samapadyata /
MBh, 1, 57, 68.36 tasmin kṣaṇe brahmaputro vasiṣṭho 'pi sameyivān /
MBh, 1, 57, 68.91 ityuktvā pitaraḥ sarve kṣaṇād antarhitāstadā /
MBh, 1, 57, 68.106 hṛṣṭā jagmuḥ kṣaṇād eva vedavyāso bhavatviti /
MBh, 1, 58, 49.1 atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ /
MBh, 1, 77, 9.6 krīḍann antaḥpure tasyāḥ kvacit kṣaṇam avāpa saḥ //
MBh, 1, 88, 12.16 vimuktapāpāḥ pūtāste tatkṣaṇenābhavan narāḥ /
MBh, 1, 99, 12.4 mamāpi prasavo jātastatkṣaṇād eva bhārata //
MBh, 1, 99, 22.2 prādurbabhūvāviditaḥ kṣaṇena kurunandana //
MBh, 1, 109, 8.2 kṣaṇena patito bhūmau vilalāpākulendriyaḥ //
MBh, 1, 109, 31.3 mṛgaḥ pāṇḍuśca śokārtaḥ kṣaṇena samapadyata //
MBh, 1, 112, 21.1 tvayā hīnā kṣaṇam api nāhaṃ jīvitum utsahe /
MBh, 1, 116, 12.3 kṣaṇenābhyapatad rājā rājadhānīṃ yamasya vai //
MBh, 1, 116, 22.17 tasmin kṣaṇe kṛtasnānam amalāmbarasaṃvṛtam /
MBh, 1, 116, 22.53 kṣaṇenaiva mahārāja aho lokasya citratā /
MBh, 1, 116, 30.6 tasmin kṣaṇe kṛtasnānaṃ mahadambarasaṃvṛtam /
MBh, 1, 117, 6.1 tasminn eva kṣaṇe sarve tān ādāya pratasthire /
MBh, 1, 117, 8.4 te tu gatvā kṣaṇenaiva sabhāyāṃ viniveditāḥ //
MBh, 1, 117, 32.2 kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha //
MBh, 1, 123, 6.14 tatkṣaṇenaiva bībhatsur āvāpair daśabhir vaśī /
MBh, 1, 124, 15.3 kṣaṇenaikasthatāṃ tatra darśanepsu jagāma ha //
MBh, 1, 125, 21.1 kṣaṇāt prāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ /
MBh, 1, 125, 21.1 kṣaṇāt prāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ /
MBh, 1, 125, 21.1 kṣaṇāt prāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ /
MBh, 1, 125, 21.2 kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm //
MBh, 1, 125, 21.2 kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm //
MBh, 1, 125, 29.1 raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa /
MBh, 1, 126, 11.2 hrīśca krodhaśca bībhatsuṃ kṣaṇenānvaviśacca ha //
MBh, 1, 126, 36.2 tatastasmin kṣaṇe karṇaḥ salājakusumair ghaṭaiḥ /
MBh, 1, 128, 4.34 vyadhamat tānyanīkāni tatkṣaṇād eva bhārata /
MBh, 1, 141, 10.1 kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam /
MBh, 1, 146, 33.3 anāśramī na tiṣṭheta kṣaṇamātram api dvijaḥ /
MBh, 1, 158, 16.2 aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ //
MBh, 1, 162, 16.3 yojanānāṃ tu niyutaṃ kṣaṇād gatvā tapodhanaḥ //
MBh, 1, 175, 11.1 tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām /
MBh, 1, 180, 16.12 tadantare dharmasuto 'pi gatvā vijñāya kuntīṃ kuśalāṃ kṣaṇena /
MBh, 1, 187, 19.2 puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam //
MBh, 1, 188, 22.86 saṃvatsaragaṇā rājan vyatīyuḥ kṣaṇavat tadā /
MBh, 1, 192, 17.8 praharṣaharito rājā stambhībhūta iva kṣaṇam //
MBh, 1, 199, 25.35 tasmin kṣaṇe mahārāja kṛṣṇadvaipāyanastadā /
MBh, 1, 210, 17.3 kṣaṇārdham api vārṣṇeyā govindavirahākṣamāḥ /
MBh, 1, 213, 20.8 tataḥ kilakilāśabdaḥ kṣaṇena samapadyata /
MBh, 1, 213, 22.10 siṃhanādaḥ prahṛṣṭānāṃ kṣaṇena samapadyata /
MBh, 1, 218, 17.1 kṣaṇena cābhavad vyoma saṃpraśāntarajastamaḥ /
MBh, 1, 219, 4.3 nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt //
MBh, 2, 11, 8.2 kṣaṇena hi bibhartyanyad anirdeśyaṃ vapustathā //
MBh, 2, 11, 27.1 kṣaṇā lavā muhūrtāśca divā rātristathaiva ca /
MBh, 2, 22, 22.2 kṣaṇe tasmin sa tenāsīccaityayūpa ivocchritaḥ //
MBh, 2, 53, 1.2 upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ /
MBh, 3, 3, 16.3 kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ //
MBh, 3, 12, 13.1 tasmin kṣaṇe 'tha pravavau māruto bhṛśadāruṇaḥ /
MBh, 3, 40, 6.1 kṣaṇena tad vanaṃ sarvaṃ niḥśabdam abhavat tadā /
MBh, 3, 40, 35.1 kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā /
MBh, 3, 54, 1.2 atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā /
MBh, 3, 73, 21.2 atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī /
MBh, 3, 95, 20.3 kṣaṇena jīvaloke yad vasu kiṃcana vidyate //
MBh, 3, 107, 17.2 kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ //
MBh, 3, 133, 4.2 na vai krodhād vyādhinaivottamena saṃyojaya dvārapāla kṣaṇena //
MBh, 3, 163, 34.2 kṣaṇena hi diśaḥ khaṃ ca sarvato 'bhividīpitam //
MBh, 3, 163, 35.1 tad apyastraṃ mahātejāḥ kṣaṇenaiva vyaśātayat /
MBh, 3, 180, 48.2 kṣaṇaṃ kurudhvaṃ vipulam ākhyātavyaṃ bhaviṣyati //
MBh, 3, 180, 49.1 evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ /
MBh, 3, 185, 51.1 ityuktvā vacanaṃ matsyaḥ kṣaṇenādarśanaṃ gataḥ /
MBh, 3, 186, 62.2 adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt //
MBh, 3, 195, 25.2 kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ /
MBh, 3, 221, 35.2 kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpyadṛśyata //
MBh, 3, 221, 69.2 kṣaṇān nirdānavaṃ sarvam akārṣur bhṛśaharṣitāḥ //
MBh, 3, 230, 14.2 kṣaṇena vyadhamat sarvāṃ citrasenasya vāhinīm //
MBh, 3, 230, 16.1 gandharvabhūtā pṛthivī kṣaṇena samapadyata /
MBh, 3, 233, 6.2 kṣaṇenaiva vane tasmin samājagmur abhītavat //
MBh, 3, 273, 6.1 viśalyau cāpi sugrīvaḥ kṣaṇenobhau cakāra tau /
MBh, 3, 273, 7.2 gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau //
MBh, 3, 273, 14.2 kṣaṇenātīndriyāṇyeṣāṃ cakṣūṃṣyāsan yudhiṣṭhira //
MBh, 3, 275, 15.2 kṣaṇena sa punar bhraṣṭo niḥśvāsād iva darpaṇe //
MBh, 3, 281, 7.2 taṃ muhūrtaṃ kṣaṇaṃ velāṃ divasaṃ ca yuyoja ha //
MBh, 3, 298, 1.3 kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām //
MBh, 4, 20, 21.2 samāgataṃ haniṣyāmi tvaṃ bhīru kuru me kṣaṇam //
MBh, 4, 38, 18.2 hṛṣṭaromā bhayodvignaḥ kṣaṇena samapadyata //
MBh, 5, 7, 25.2 na cāham utsahe kṛṣṇaṃ vinā sthātum api kṣaṇam //
MBh, 5, 10, 37.2 enaṃ kṣepsyāmi vṛtrasya kṣaṇād eva naśiṣyati //
MBh, 5, 54, 43.2 samastāstu kṣaṇenaitānneṣyanti yamasādanam //
MBh, 5, 81, 23.1 vyapoḍhābhraghanaḥ kālaḥ kṣaṇena samapadyata /
MBh, 5, 82, 24.2 kṣaṇena cānnapānāni guṇavanti samārjayan //
MBh, 5, 86, 21.2 tava putraḥ sahāmātyaḥ kṣaṇena na bhaviṣyati //
MBh, 5, 131, 29.2 jvala mūrdhanyamitrāṇāṃ muhūrtam api vā kṣaṇam //
MBh, 5, 153, 20.1 ahaṃ sa ca kṣaṇenaiva nirmanuṣyam idaṃ jagat /
MBh, 6, 18, 3.2 kṣaṇena khaṃ diśaścaiva śabdenāpūritaṃ tadā //
MBh, 6, BhaGī 3, 5.1 na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt /
MBh, 6, 45, 27.2 prāduścakre mahāraudraḥ kṣaṇe tasminmahābalaḥ //
MBh, 6, 55, 50.1 kṣaṇena sa rathastasya sahayaḥ sahasārathiḥ /
MBh, 6, 56, 13.2 kṣaṇena bherīpaṇavapraṇādān antardadhuḥ śaṅkhamahāsvanāśca //
MBh, 6, 59, 24.1 tasmin kṣaṇe sātyakiḥ satyasaṃdhaḥ śinipravīro 'bhyapatat pitāmaham /
MBh, 6, 79, 47.2 madrarājarathaṃ kruddhau chādayāmāsatuḥ kṣaṇāt //
MBh, 6, 81, 2.1 saṃchidya cāpāni ca tāni rājñāṃ teṣāṃ raṇe vīryavatāṃ kṣaṇena /
MBh, 6, 81, 4.2 dṛṣṭvā hatāṃstān yudhi rājaputrāṃs trigartarājaḥ prayayau kṣaṇena //
MBh, 6, 81, 20.2 śaraughajālair atitigmatejaiḥ kālaṃ yathā mṛtyukṛtaṃ kṣaṇena //
MBh, 6, 82, 42.2 gomāyugaṇasaṃkīrṇā kṣaṇena rajanīmukhe //
MBh, 6, 91, 52.2 tasmin kṣaṇe samabhavat saṃvartaka ivānalaḥ //
MBh, 6, 102, 41.1 kṣaṇena sa rathastasya sahayaḥ sahasārathiḥ /
MBh, 6, 113, 34.1 tatastasmin kṣaṇe rājaṃścodito vānaradhvajaḥ /
MBh, 6, 113, 47.1 tataḥ kilakilāśabdaḥ kṣaṇena samapadyata /
MBh, 7, 6, 35.2 apīḍayat kṣaṇenaiva droṇaḥ pāṇḍavasṛñjayān //
MBh, 7, 14, 23.1 tato gadāgrābhihatau kṣaṇena rudhirokṣitau /
MBh, 7, 19, 26.2 kṣaṇenaivābhavad droṇo nātihṛṣṭamanā iva //
MBh, 7, 19, 38.2 kṣaṇena tumulo ghoraḥ saṃgrāmaḥ samavartata //
MBh, 7, 25, 11.1 tataḥ kṣaṇena kṣitipaṃ kṣatajapratimekṣaṇaḥ /
MBh, 7, 40, 19.2 agamyakalpā pṛthivī kṣaṇenāsīt sudāruṇā //
MBh, 7, 40, 23.1 kṣaṇena bhūyo 'paśyāma sūryaṃ madhyaṃdine yathā /
MBh, 7, 44, 30.1 tayoḥ kṣaṇam ivāpūrṇaḥ saṃgrāmaḥ samapadyata /
MBh, 7, 57, 81.1 anujñātau kṣaṇe tasmin bhavenārjunakeśavau /
MBh, 7, 65, 3.3 hatavīre hatotsāhe palāyanakṛtakṣaṇe //
MBh, 7, 89, 37.2 kṣaṇena dṛṣṭvā tau vīrau manye śocanti putrakāḥ //
MBh, 7, 103, 17.1 tasmin kṣaṇe tasya yantā tūrṇam aśvān acodayat /
MBh, 7, 107, 39.2 kṣaṇena bhūmiḥ saṃjajñe saṃvṛtā bharatarṣabha //
MBh, 7, 109, 20.1 tasmin kṣaṇe mahārāja navabhir nataparvabhiḥ /
MBh, 7, 138, 14.2 kṣaṇena sarve vihitāḥ pradīpā vyadīpayaṃśca dhvajinīṃ tadāśu //
MBh, 7, 161, 51.2 atha saṃdhyāgataḥ sūryaḥ kṣaṇena samapadyata //
MBh, 7, 164, 3.1 kṣaṇena sa rathastasya sadhvajaḥ sahasārathiḥ /
MBh, 7, 164, 76.1 sa labdhvā cetanāṃ droṇaḥ kṣaṇenaiva samāśvasat /
MBh, 7, 172, 37.2 pāṇḍavānāṃ prahṛṣṭānāṃ kṣaṇena samajāyata //
MBh, 8, 19, 73.2 kṣaṇenāsīn mahārāja kṣatajaughapravartinī //
MBh, 8, 40, 43.1 tasmin kṣaṇe naraśreṣṭha gajavājinarakṣayaḥ /
MBh, 8, 49, 93.2 ahaṃ hi tenānumato mahātmanā kṣaṇena hanyāṃ sacarācaraṃ jagat //
MBh, 8, 52, 1.3 viśokaḥ samprahṛṣṭaś ca kṣaṇena samapadyata //
MBh, 8, 55, 42.1 kṣaṇena puruṣavyāghraḥ prāvartayata nimnagām /
MBh, 8, 59, 19.1 tasmin kṣaṇe pāṇḍavasya bāhvor balam adṛśyata /
MBh, 8, 59, 43.1 tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ /
MBh, 8, 65, 32.2 tasmin kṣaṇe sūtaputras tu pārthaṃ samācinot kṣudrakāṇāṃ śatena //
MBh, 8, 65, 43.2 kṣaṇena sarvān sarathāśvasūtān nināya rājan kṣayam ekavīraḥ //
MBh, 8, 66, 33.2 sudīrghakālena tad asya pāṇḍavaḥ kṣaṇena bāṇair bahudhā vyaśātayat //
MBh, 9, 11, 15.1 tau gadānihatair gātraiḥ kṣaṇena rudhirokṣitau /
MBh, 9, 15, 2.2 kṣaṇenaiva ca pārthāṃste bahutvāt samaloḍayan //
MBh, 9, 16, 57.3 dehāsūnniśitair bhallai ripūṇāṃ nāśayan kṣaṇāt //
MBh, 9, 26, 50.3 tataḥ kṣaṇena tad bhīmo nyahanad bharatarṣabha //
MBh, 9, 35, 51.1 ityukte tu tadā tena kṣaṇād eva viśāṃ pate /
MBh, 9, 43, 37.1 tato 'bhavaccaturmūrtiḥ kṣaṇena bhagavān prabhuḥ /
MBh, 10, 1, 41.1 kṣaṇenāhan sa balavān ye 'sya dṛṣṭipathe sthitāḥ /
MBh, 10, 8, 38.2 śrāntānnyastāyudhān sarvān kṣaṇenaiva vyapothayat //
MBh, 10, 8, 121.2 tad rajastumulaṃ ghoraṃ kṣaṇenāntaradhīyata //
MBh, 10, 11, 4.1 tatastasmin kṣaṇe kālye rathenādityavarcasā /
MBh, 10, 13, 10.1 te samārchannaravyāghrāḥ kṣaṇena bharatarṣabha /
MBh, 12, 68, 24.2 kṣaṇena vinaśet sarvaṃ yadi rājā na pālayet //
MBh, 12, 72, 30.2 kṣaṇena tān avāpnoti prajā dharmeṇa pālayan //
MBh, 12, 76, 15.2 nāhaṃ rājyasukhānveṣī rājyam icchāmyapi kṣaṇam /
MBh, 12, 76, 34.2 yasmin pratiṣṭhitāḥ samyak kṣemaṃ vindanti tatkṣaṇam /
MBh, 12, 115, 12.2 parokṣeṇāpavādena tannāśayati sa kṣaṇāt //
MBh, 12, 121, 25.1 kāmākāmāv ṛtur māsaḥ śarvarī divasaḥ kṣaṇaḥ /
MBh, 12, 123, 8.1 śreṣṭhabuddhistrivargasya yad ayaṃ prāpnuyāt kṣaṇāt /
MBh, 12, 124, 28.1 prahrādastvabravīd vipraṃ kṣaṇo nāsti dvijarṣabha /
MBh, 12, 124, 29.1 brāhmaṇastvabravīd vākyaṃ kasmin kāle kṣaṇo bhavet /
MBh, 12, 135, 20.1 kalāḥ kāṣṭhā muhūrtāśca dinā nāḍyaḥ kṣaṇā lavāḥ /
MBh, 12, 136, 112.2 kṣaṇena nakulolūkau nairāśyaṃ jagmatustadā //
MBh, 12, 136, 117.2 vihatāśaḥ kṣaṇenātha tasmād deśād apākramat /
MBh, 12, 136, 153.2 abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe //
MBh, 12, 136, 153.2 abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe //
MBh, 12, 141, 18.2 kṣaṇena pūrayāmāsa salilena vasuṃdharām //
MBh, 12, 160, 14.2 saṃvatsarān ahorātrān ṛtūn atha lavān kṣaṇān //
MBh, 12, 188, 13.1 samāhitaṃ kṣaṇaṃ kiṃcid dhyānavartmani tiṣṭhati /
MBh, 12, 211, 46.2 vihāya yo gacchati sarvam eva kṣaṇena gatvā na nivartate ca //
MBh, 12, 217, 52.2 ṛtumāsārdhamāsāṃśca divasāṃstu kṣaṇāṃstathā //
MBh, 12, 220, 97.1 ahorātrāṃśca māsāṃśca kṣaṇān kāṣṭhāḥ kalā lavān /
MBh, 12, 272, 42.2 prajñānāśaśca balavān kṣaṇena samapadyata //
MBh, 12, 308, 121.1 kalānāṃ pṛthagarthānāṃ pratibhedaḥ kṣaṇe kṣaṇe /
MBh, 12, 308, 121.1 kalānāṃ pṛthagarthānāṃ pratibhedaḥ kṣaṇe kṣaṇe /
MBh, 12, 308, 144.2 kṣaṇenāsyopavartante doṣā vairāgyakārakāḥ //
MBh, 12, 309, 24.1 avyaktaprakṛtir ayaṃ kalāśarīraḥ sūkṣmātmā kṣaṇatruṭiśo nimeṣaromā /
MBh, 12, 320, 4.2 prādurbhūtāḥ kṣaṇe tasmiṃstad adbhutam ivābhavat //
MBh, 12, 350, 13.2 ekībhūtaṃ ca tat tejaḥ kṣaṇenādityatāṃ gatam //
MBh, 13, 14, 23.1 kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ /
MBh, 13, 14, 105.3 athāpaśyaṃ kṣaṇenaiva tam evairāvataṃ punaḥ //
MBh, 13, 14, 114.2 praśāntaṃ ca kṣaṇenaiva devadevasya māyayā //
MBh, 13, 14, 128.1 yena tat tripuraṃ dagdhvā kṣaṇād bhasmīkṛtaṃ purā /
MBh, 13, 15, 18.2 māsārdhamāsā ṛtavo rātryaḥ saṃvatsarāḥ kṣaṇāḥ //
MBh, 13, 16, 9.3 antarhitaḥ kṣaṇe tasmin sagaṇo bhīmapūrvaja //
MBh, 13, 17, 138.2 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapāḥ kṣaṇāḥ //
MBh, 13, 18, 7.3 uktaḥ kṣaṇena cāviṣṭastenādharmeṇa bhārata //
MBh, 13, 33, 18.2 brāhmaṇair yaḥ parākruṣṭaḥ parābhūyāt kṣaṇāddhi saḥ //
MBh, 13, 54, 21.1 kṣaṇena tad vanaṃ caiva te caivāpsarasāṃ gaṇāḥ /
MBh, 13, 127, 22.1 kṣaṇenaivābhavat sarvam adbhutaṃ madhusūdana /
MBh, 13, 127, 29.1 tato vitimiro lokaḥ kṣaṇena samapadyata /
MBh, 13, 127, 35.1 kṣaṇena tena dagdhaḥ sa himavān abhavannagaḥ /
MBh, 13, 127, 42.1 kimarthaṃ ca punar deva prakṛtisthaḥ kṣaṇāt kṛtaḥ /
MBh, 13, 127, 43.3 naṣṭālokastato lokaḥ kṣaṇena samapadyata //
MBh, 13, 127, 45.2 tvatpriyārthaṃ ca me devi prakṛtisthaḥ kṣaṇāt kṛtaḥ //
MBh, 13, 143, 30.2 mātrā muhūrtāśca lavāḥ kṣaṇāśca viṣvaksene sarvam etat pratīhi //
MBh, 13, 154, 4.1 kṣaṇena prekṣatāṃ teṣāṃ viśalyaḥ so 'bhavat tadā /
MBh, 13, 154, 6.2 niḥsṛtyākāśam āviśya kṣaṇenāntaradhīyata //
MBh, 15, 41, 12.2 kṣaṇenāntarhitāścaiva prekṣatām eva te 'bhavan //
MBh, 16, 8, 59.1 kṣaṇena tasya te rājan kṣayaṃ jagmur ajihmagāḥ /
MBh, 16, 9, 18.2 śarāś ca kṣayam āpannāḥ kṣaṇenaiva samantataḥ //
Manusmṛti
ManuS, 8, 344.2 nopekṣeta kṣaṇam api rājā sāhasikaṃ naram //
ManuS, 11, 247.1 yathaidhas tejasā vahniḥ prāptaṃ nirdahati kṣaṇāt /
ManuS, 11, 251.2 apahṛtya suvarṇaṃ tu kṣaṇād bhavati nirmalaḥ //
Rāmāyaṇa
Rām, Bā, 29, 2.2 saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam //
Rām, Bā, 44, 5.2 kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ /
Rām, Bā, 47, 27.2 petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt //
Rām, Bā, 54, 4.1 tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt /
Rām, Ay, 4, 29.2 tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau //
Rām, Ay, 41, 31.1 tato mārgānusāreṇa gatvā kiṃcit kṣaṇaṃ punaḥ /
Rām, Ay, 46, 47.2 kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā //
Rām, Ay, 54, 2.2 tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham //
Rām, Ay, 108, 26.1 āśramaṃ tv ṛṣivirahitaṃ prabhuḥ kṣaṇam api na jahau sa rāghavaḥ /
Rām, Ār, 20, 9.1 tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān /
Rām, Ār, 22, 13.2 tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ //
Rām, Ār, 25, 21.1 kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasam /
Rām, Ār, 33, 5.1 evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ /
Rām, Ār, 40, 16.2 kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ //
Rām, Ār, 43, 24.2 rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale //
Rām, Ki, 27, 26.2 kṣaṇārjitaṃ puṣparasāvagāḍhaṃ śanair madaṃ ṣaṭcaraṇās tyajanti //
Rām, Ki, 36, 17.2 prayātāḥ prahitā rājñā harayas tatkṣaṇena vai //
Rām, Su, 26, 3.2 yatrāham evaṃ paribhartsyamānā jīvāmi kiṃcit kṣaṇam apyapuṇyā //
Rām, Su, 38, 11.2 tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam //
Rām, Su, 51, 36.1 sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān /
Rām, Su, 56, 28.2 tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu //
Rām, Su, 56, 30.2 abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt //
Rām, Su, 62, 20.1 sarve vayam api prāptāstatra gantuṃ kṛtakṣaṇāḥ /
Rām, Su, 64, 10.2 kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām //
Rām, Su, 64, 11.2 na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca //
Rām, Yu, 18, 42.2 sarve samarthāḥ pṛthivīṃ kṣaṇena kartuṃ pravidhvastavikīrṇaśailām //
Rām, Yu, 31, 58.1 na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā /
Rām, Yu, 47, 91.2 asmin kṣaṇe yāsyasi mṛtyudeśaṃ saṃsādyamāno mama bāṇajālaiḥ //
Rām, Yu, 56, 14.2 na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe //
Rām, Yu, 57, 61.2 ekaḥ kṣaṇenendraripur mahātmā jaghāna sainyaṃ haripuṃgavānām //
Rām, Yu, 79, 16.2 saumitrir muditastatra kṣaṇena vigatajvaraḥ //
Rām, Yu, 93, 27.2 sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato 'bhavat //
Rām, Yu, 96, 31.1 naiva rātriṃ na divasaṃ na muhūrtaṃ na ca kṣaṇam /
Rām, Yu, 101, 15.2 praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram //
Rām, Utt, 19, 10.2 mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt //
Rām, Utt, 23, 26.2 vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam //
Rām, Utt, 27, 37.2 mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ //
Rām, Utt, 75, 14.2 kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara //
Rām, Utt, 80, 8.2 gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ //
Rām, Utt, 80, 16.2 vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi //
Rām, Utt, 91, 7.2 kṣaṇenābhihatāstisrastatra koṭyo mahātmanā //
Rām, Utt, 95, 6.1 asmin kṣaṇe māṃ saumitre rāmāya prativedaya /
Saundarānanda
SaundĀ, 5, 49.1 tadyāvadeva kṣaṇasaṃnipāto na mṛtyurāgacchati yāvadeva /
SaundĀ, 6, 19.2 kva cānuvṛttirmayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena //
SaundĀ, 10, 19.1 ṛtāvṛtāvākṛtimeka eke kṣaṇe kṣaṇe bibhrati yatra vṛkṣāḥ /
SaundĀ, 10, 19.1 ṛtāvṛtāvākṛtimeka eke kṣaṇe kṣaṇe bibhrati yatra vṛkṣāḥ /
SaundĀ, 13, 56.2 sarvāvasthaṃ bhava viniyamād apramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam //
SaundĀ, 17, 25.1 sa smṛtyupasthānamayaiḥ pṛṣatkaiḥ śatrūn viparyāsamayān kṣaṇena /
SaundĀ, 18, 27.1 diṣṭyā durāpaḥ kṣaṇasaṃnipāto nāyaṃ kṛto mohavaśena moghaḥ /
Saṅghabhedavastu
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 34.1 dharmatā khalu gautamā andhakārasya loke prādurbhāvāt sūryācandramasor loke prādurbhāvo bhavati nakṣatrāṇām kṣaṇalavamuhūrtānāṃ rātriṃdivasānāṃ māsārdhamāsartusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Yogasūtra
YS, 3, 52.1 kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam //
Agnipurāṇa
AgniPur, 2, 9.1 lakṣayojanavistīrṇaḥ kṣaṇamātreṇa so 'bhavat /
Amarakośa
AKośa, 1, 137.1 tāstu triṃśat kṣaṇaste tu muhūrto dvādaśāstriyām /
AKośa, 1, 243.1 kampo 'tha kṣaṇa uddharṣo maha uddhava utsavaḥ /
Amaruśataka
AmaruŚ, 1, 4.1 alasavalitaiḥ premārdrārdrair muhurmukulīkṛtaiḥ kṣaṇam abhimukhair lajjālolair nimeṣaparāṅmukhaiḥ /
AmaruŚ, 1, 31.1 prasthānaṃ valayaiḥ kṛtaṃ priyasakhairajasraṃ gataṃ dhṛtyā na kṣaṇamāsitaṃ vyavasitaṃ cittena gantuṃ puraḥ /
AmaruŚ, 1, 74.2 dattaikaṃ saśucā gṛhaṃ prati padaṃ pānthastriyāsminkṣaṇe mā bhūdāgata ityamandavalitagrīvaṃ punarvīkṣitam //
AmaruŚ, 1, 83.2 āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt mā bhūḥ supta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ //
AmaruŚ, 1, 94.1 mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 24.2 kṣaṇādir vyādhyavasthā ca kālo bheṣajayogakṛt //
AHS, Sū., 13, 6.1 karpūracandanośīrair anulepaḥ kṣaṇe kṣaṇe /
AHS, Sū., 13, 6.1 karpūracandanośīrair anulepaḥ kṣaṇe kṣaṇe /
AHS, Sū., 18, 27.1 samyagyogena vamitaṃ kṣaṇam āśvāsya pāyayet /
AHS, Śār., 2, 37.2 sahātmanā na copekṣyaḥ kṣaṇam apyastajīvitaḥ //
AHS, Śār., 3, 36.2 tatra śyāvāruṇāḥ sūkṣmāḥ pūrṇariktāḥ kṣaṇāt sirāḥ //
AHS, Nidānasthāna, 4, 8.1 pratāmyet tasya vegena niṣṭhyūtānte kṣaṇaṃ sukhī /
AHS, Nidānasthāna, 10, 20.1 kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām /
AHS, Nidānasthāna, 10, 20.1 kṣīṇaḥ kṣaṇāt kṣaṇāt pūrṇo bhajate kṛcchrasādhyatām /
AHS, Cikitsitasthāna, 4, 14.2 avaśyaṃ svedanīyānām asvedyānām api kṣaṇam //
AHS, Cikitsitasthāna, 18, 20.1 yojyāḥ kṣaṇe kṣaṇe 'nye 'nye mandavīryās ta eva ca /
AHS, Cikitsitasthāna, 18, 20.1 yojyāḥ kṣaṇe kṣaṇe 'nye 'nye mandavīryās ta eva ca /
AHS, Utt., 35, 43.1 dṛṣṭikāluṣyavamathuśvāsakāsakaraḥ kṣaṇāt /
Bhallaṭaśataka
BhallŚ, 1, 39.1 tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyāṃsam api kṣaṇaṃ param ataḥ śaktiḥ kutaḥ prāṇitum /
BhallŚ, 1, 47.1 nodvegaṃ yadi yāsi yady avahitaḥ karṇaṃ dadāsi kṣaṇaṃ tvāṃ pṛcchāmi yad ambudhe kimapi tanniścitya dehyuttaram /
BhallŚ, 1, 64.2 kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat //
BhallŚ, 1, 65.1 amī ye dṛśyante nanu subhagarūpāḥ saphalatā bhavaty eṣāṃ yasya kṣaṇam upagatānāṃ viṣayatām /
BhallŚ, 1, 92.2 supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ //
BhallŚ, 1, 98.2 tasyāntaḥ smitamātrakeṇa janayañjīvāpahāraṃ kṣaṇād bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase //
BhallŚ, 1, 100.2 ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattiminikaram āpāsyati muniḥ //
Bodhicaryāvatāra
BoCA, 1, 4.1 kṣaṇasampadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī /
BoCA, 1, 5.1 rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṃ darśayati prakāśam /
BoCA, 1, 5.2 buddhānubhāvena tathā kadācil lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt //
BoCA, 1, 9.1 bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇena /
BoCA, 1, 13.1 kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena /
BoCA, 1, 14.1 yugāntakālānalavan mahānti pāpāni yan nirdahati kṣaṇena /
BoCA, 4, 9.1 yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati /
BoCA, 4, 16.2 āyuḥ kṣaṇaṃ visaṃvādi kāyo yācitakopamaḥ //
BoCA, 4, 21.1 ekakṣaṇātkṛtātpāpādavīcau kalpamāpsyate /
BoCA, 4, 23.2 yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā //
BoCA, 4, 31.2 kṣaṇātkṣipanti māṃ tatra balinaḥ kleśaśatravaḥ //
BoCA, 5, 41.2 samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā //
BoCA, 5, 46.2 smṛtvā tāthāgatīṃ śikṣāṃ bhītas tatkṣaṇamutsṛjet //
BoCA, 5, 58.1 cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ /
BoCA, 6, 71.2 tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā //
BoCA, 8, 10.1 kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt /
BoCA, 8, 10.1 kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt /
BoCA, 8, 81.2 hatā daivahateneyaṃ kṣaṇasampat sudurlabhā //
BoCA, 9, 163.1 punaśca kṣaṇadaurlabhyaṃ buddhotpādo'tidurlabhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 14.1 khātapātavyathājātasaṃjñānāśāt kṣaṇaṃ tataḥ /
BKŚS, 1, 49.1 adhomukhaḥ kṣaṇaṃ sthitvā talāhatamahītalaḥ /
BKŚS, 1, 71.1 itīdaṃ pālakaḥ śrutvā sthitvā cādhomukhaḥ kṣaṇam /
BKŚS, 2, 70.1 atha sā kṣaṇamātreṇa vyāptānantadigantarā /
BKŚS, 3, 28.1 sā tu sthitvā kṣaṇaṃ tūṣṇīṃ vicārastimitekṣaṇā /
BKŚS, 4, 62.1 atha tatra kṣaṇaṃ sthitvā gatvā padmāvatīgṛham /
BKŚS, 5, 26.2 vadati kṣaṇam atraiva sthīyatām iti devatā //
BKŚS, 5, 154.2 ākāśena nayanti sma kṣaṇena nagarīm imām //
BKŚS, 5, 166.2 nipatan dharaṇīpṛṣṭhe putreṇa lambhitaḥ kṣaṇam //
BKŚS, 5, 252.2 lokena paribhūyeta kṣaṇarāgā hi mānuṣāḥ //
BKŚS, 5, 278.2 kiṃvā vacobhir bahubhiḥ kṣaṇam āsthīyatām iti //
BKŚS, 10, 44.1 idamādi tataḥ śrutvā kṣaṇam ānamitānanaḥ /
BKŚS, 10, 82.1 kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi /
BKŚS, 10, 118.1 sā ha māṃ kṣaṇam āsīnam apṛcchad gomukhaḥ kutaḥ /
BKŚS, 10, 120.2 tūṣṇīṃbhūtā kṣaṇaṃ dṛṣṭiṃ nāsāgre niścalām adhāt //
BKŚS, 10, 155.1 vanditvā prasthitaṃ sā māṃ kṣaṇam ālokya vismitā /
BKŚS, 10, 160.1 dine 'nyatra ca sevitvā kṣaṇaṃ yuṣmān ahaṃ punaḥ /
BKŚS, 10, 181.2 mahyam ākhyātum ārabdhā kṣaṇam adhīyatāṃ manaḥ //
BKŚS, 10, 219.1 atha sthitvā kṣaṇaṃ tūṣṇīṃ śanakair idam abravīt /
BKŚS, 10, 251.2 āśvāsanti kṣaṇaṃ dṛṣṭvā mṛgā hi mṛgatṛṣṇikām //
BKŚS, 11, 52.1 anālāpena yac cāsi kṣaṇam āyāsito mayā /
BKŚS, 11, 75.2 pradoṣa eva kṣaṇadā kṣīṇā kṣaṇavad āvayoḥ //
BKŚS, 11, 107.1 iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān /
BKŚS, 12, 9.1 akasmāc ca kṣaṇaṃ nidrāṃ gacchāmaḥ pratibudhya ca /
BKŚS, 12, 10.1 tato hā heti vikruśya samūrchāḥ kṣaṇam āsmahe /
BKŚS, 12, 20.2 dṛśyamāno mahāvegaḥ kṣaṇenāntarhito 'bhavat //
BKŚS, 14, 110.1 atha kṣaṇam iva dhyātvā tayoktaṃ smayamānayā /
BKŚS, 15, 34.2 anayaṃ kṣaṇasaṃkṣiptām āyātām api yāminīm //
BKŚS, 15, 60.2 ramamāṇaḥ kṣaṇaṃ sthitvā sasuhṛt pānam ācaram //
BKŚS, 15, 103.2 kṣaṇād vegavatīnāṃ ca yudhyamānaiś caturguṇaiḥ //
BKŚS, 15, 133.2 nirāśiś cintayāmāsa kṣaṇam uttārakāraṇam //
BKŚS, 16, 6.2 jātāśvāsamatir gacchan kṣaṇenāraṇyam atyajam //
BKŚS, 16, 39.1 kṣaṇena ca parāvṛtya śvasitaspanditodaraḥ /
BKŚS, 16, 84.1 pratyākhyātum aśaktena yācitena kṣaṇe kṣaṇe /
BKŚS, 16, 84.1 pratyākhyātum aśaktena yācitena kṣaṇe kṣaṇe /
BKŚS, 17, 23.1 ahaṃ tu vismṛtacchadmā chinnatantrīm api kṣaṇam /
BKŚS, 17, 86.1 tataḥ kañcukinā vaktraṃ kṣaṇād dīnatayā kṛtam /
BKŚS, 18, 256.1 kṣaṇaṃ viśramya tatrāhaṃ hā kiṃ vṛttam iti bruvan /
BKŚS, 18, 468.1 sarvathā kṣaṇamātreṇa prakṣīṇā paravāhinī /
BKŚS, 18, 508.1 tattaṭe kṣaṇam āsitvā niṣadya ca gataśramaḥ /
BKŚS, 18, 606.1 iti tat kṣaṇasaṃkṣiptaṃ kṣiptvā sakṣaṇadaṃ dinam /
BKŚS, 18, 660.1 prayuktārghyādisatkārau kṣaṇaṃ tau gamitaśramau /
BKŚS, 19, 13.1 sā mām avocad bhīteva śītalībhavata kṣaṇam /
BKŚS, 19, 123.1 ity asau kṣaṇam āsīnaḥ sukumārikayoditaḥ /
BKŚS, 19, 198.2 unnidraiva sanidreva suptā kila pṛthak kṣaṇam //
BKŚS, 20, 5.2 dṛṣṭvā svāminam āyāmi tat kṣaṇaṃ kṣamyatām iti //
BKŚS, 20, 71.1 athācintayam ālokya kṣaṇaṃ bālacikitsitam /
BKŚS, 20, 184.1 abravīc ca nirutkaṇṭhaiḥ kṣaṇam ekam ihāsyatām /
BKŚS, 20, 191.1 tatrāhaṃ kṣaṇam āsīnā jitajīmūtagarjitām /
BKŚS, 20, 290.2 kṛtāsukarasatkāraḥ prerayaṃ divasaṃ kṣaṇam //
BKŚS, 20, 309.1 taṃ rājā kṣaṇam āsīnam akhedam idam uktavān /
BKŚS, 20, 314.1 kṣaṇaṃ cāntaḥpure sthitvā niryātaḥ sa mayoditaḥ /
BKŚS, 20, 382.2 kṣaṇena dadṛśe kacchaḥ prāṃśuvalmīkasaṃkulaḥ //
BKŚS, 21, 23.1 gomukhas tu kṣaṇaṃ sthitvā mām avocad gataśramam /
BKŚS, 21, 87.1 kṣaṇāc ca śvagṛhītasya mārjārasyeva kūjataḥ /
BKŚS, 21, 117.1 evamādi sa tair uktaḥ kṣaṇam etad acintayat /
BKŚS, 22, 50.1 tena tu kṣaṇam utprekṣya samagrasmṛtinoditam /
BKŚS, 22, 98.1 varas tu kṣaṇam avyūha syālam etad abhāṣata /
BKŚS, 22, 292.1 sasāntvaṃ cābravīd aṅga kṣaṇam etad udīkṣyatām /
BKŚS, 23, 26.2 kṣubhitāmbhodhikallolakolāhalam iva kṣaṇam //
BKŚS, 23, 104.2 dhārayitvā kṣaṇaṃ mūrdhnā prasthāya prāptavān gṛham //
BKŚS, 24, 33.1 ataḥ pratīkṣyatāṃ śreṣṭhī kṣaṇam ity uditekṣayā /
BKŚS, 25, 8.2 sthitvā kṣaṇam anālāpaḥ paruṣālāpam abravam //
BKŚS, 25, 83.1 tayoktaṃ kṣaṇam apy ekam aśaktā svastham apy aham /
BKŚS, 27, 11.2 vitarkya kṣaṇam āsīn me saṃdehacchedanī matiḥ //
BKŚS, 27, 17.1 gomukhākhyāpitābhikhyaṃ tad adhyāsya kṣaṇaṃ tataḥ /
BKŚS, 27, 25.1 āryajyeṣṭha manas tāvad avikṣiptaṃ kuru kṣaṇam /
BKŚS, 27, 55.2 vivāhārthaḥ sa saṃbhāro rājñā saṃbhāritaḥ kṣaṇāt //
BKŚS, 28, 45.1 kṣaṇaṃ ca tatra viśrāntāṃ tām āliṅgam asau ca mām /
BKŚS, 28, 72.1 evaṃ ca kṣaṇam āsīnām āha māṃ rājadārikā /
BKŚS, 28, 82.1 tasyāś ca kṣaṇasaṃkṣiptaṃ mama saṃvatsarāyatam /
BKŚS, 28, 107.1 āstāṃ ca mama tāṃ dṛṣṭvā kṣaṇaṃ mānasacakṣuṣī /
Daśakumāracarita
DKCar, 1, 1, 37.3 tasmādadya tava maraṇamanucitam iti bhūṣitabhāṣitair amātyapurohitair anunīyamānayā tayā kṣaṇaṃ kṣaṇahīnayā tūṣṇīm asthāyi //
DKCar, 1, 1, 37.3 tasmādadya tava maraṇamanucitam iti bhūṣitabhāṣitair amātyapurohitair anunīyamānayā tayā kṣaṇaṃ kṣaṇahīnayā tūṣṇīm asthāyi //
DKCar, 1, 1, 71.1 tasminneva kṣaṇe vanyo vāraṇaḥ kaścidadṛśyata /
DKCar, 1, 2, 9.2 tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham //
DKCar, 1, 4, 2.1 ahamapi devasyānveṣaṇāya mahīmaṭankadācidambaramadhyagatasyāmbaramaṇeḥ kiraṇamasahiṣṇurekasya giritaṭamahīruhasya pracchāyaśītale tale kṣaṇamupāviśam /
DKCar, 1, 4, 5.5 kṣaṇamātram bhavatā sthīyatām iti //
DKCar, 1, 5, 15.3 sā mānasāramahiṣī sakhīsametāyā duhiturnānāvidhāṃ vihāralīlāmanubhavantī kṣaṇaṃ sthitvā duhitrā sametā nijāgāragamanāyodyuktā babhūva /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 2, 1, 41.1 kṣaṇe ca tasminmumuce tadaṅghriyugalaṃ rajataśṛṅkhalayā //
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 1, 68.1 tatkṣaṇopasaṃhṛtāliṅganavyatikaraś cāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātam upayuñjānān balāvaliptān pratibalavīrān bahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa //
DKCar, 2, 1, 69.1 kṣaṇena cādrākṣīttadapisainyamanyena samantato 'bhimukhamabhidhāvatā balanikāyena parikṣiptam //
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 2, 7.1 tasminneva ca kṣaṇe mātṛpramukhas tadāptavargaḥ sānukrośam anupradhāvitas tatraivāvicchinnapātam apatat //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 108.1 nīlanīradanikarapīvaratamonibiḍitāyāṃ rājavīthyāṃ jhaṭiti śatahradāsaṃpātamiva kṣaṇamālokamalakṣayam //
DKCar, 2, 2, 280.1 āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 331.1 asti kaścittaskaraḥ khananakarmaṇi sagarasutānāmivānyatamaḥ sa cellabdhaḥ kṣaṇenaitatkarma sādhayiṣyatīti //
DKCar, 2, 2, 340.1 dṛṣṭvaiva sphuradanaṅgarāgaś cakitaś corayitavyanispṛhas tayaiva tāvaccoryamāṇahṛdayaḥ kiṃkartavyatāmūḍhaḥ kṣaṇamatiṣṭham //
DKCar, 2, 2, 380.1 asminneva kṣaṇe tavāsmi navāmbuvāhastanitagambhīreṇa svareṇānugṛhītaḥ iti //
DKCar, 2, 3, 2.1 mithilām apraviśyaiva bahiḥ kvacinmaṭhikāyāṃ viśramitum etya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāv avāsthiṣi //
DKCar, 2, 3, 12.1 tacchavākarṣiṇaśca vyāghrasyāsūn iṣur iṣvasanayantramuktaḥ kṣaṇād alikṣat //
DKCar, 2, 3, 129.1 tatkṣaṇavimuktasaṃgatau ratāvasānakaṃ vidhim anubhavantau ciraparicitāvivātirūḍhaviśrambhau kṣaṇamavātiṣṭhāvahi //
DKCar, 2, 3, 129.1 tatkṣaṇavimuktasaṃgatau ratāvasānakaṃ vidhim anubhavantau ciraparicitāvivātirūḍhaviśrambhau kṣaṇamavātiṣṭhāvahi //
DKCar, 2, 4, 66.0 tenāsmai tatkṣaṇaprabuddhena bhītyānunīya dattā kanyā //
DKCar, 2, 4, 104.0 ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam //
DKCar, 2, 4, 123.0 ehi pariṣvajasva iti bhūyobhūyaḥ śirasi jighranty aṅkamāropayantī tārāvalīṃ garhayantyāliṅgayantyaśrubhir abhiṣiñcatī cotkampitāṅgayaṣṭiranyādṛśīva kṣaṇamajaniṣṭa //
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
DKCar, 2, 5, 50.1 tūṣṇīmāssva ityupahastikāyāstāmbūlaṃ karpūrasahitamuddhṛtya mahyaṃ dattvā citrāḥ kathāḥ kathayankṣaṇamatiṣṭhat //
DKCar, 2, 5, 56.1 sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat //
DKCar, 2, 6, 16.1 asminn eva ca kṣaṇe kimapi nūpurakvaṇitamupātiṣṭhat //
DKCar, 2, 6, 47.1 madhyavilambitadrutalaye mṛdumṛdu ca praharantī tatkṣaṇaṃ cūrṇapadamadarśayat //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 82.1 so 'yamapi siñcet sahasraṃ drākṣāṇāṃ kṣaṇenaikena iti //
DKCar, 2, 6, 83.1 asminn eva kṣaṇe naikanaukāparivṛtaḥ ko'pi madgurabhyadhāvat //
DKCar, 2, 6, 120.1 udañcayantaṃ ca taṃ kūpādapaḥ kṣaṇātpṛṣṭhato gatvā praṇunoda //
DKCar, 2, 6, 166.1 vṛddhayā tu taducchiṣṭamapohya haritagomayopalipte kuṭṭime svamevottarīyakarpaṭaṃ vyavadhāya kṣaṇamaśeta //
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
DKCar, 2, 6, 284.1 asminn eva kṣaṇe nātiprauḍhapuṃnāgamukulasthūlāni muktāphalāni saha salilabindubhirambaratalādapatan //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 52.0 taccaraṇarajaḥkaṇaiḥ kaiścana śirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghrikṣālanasalilasekair niṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaś caṇḍatārāgrahāḥ //
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 7, 72.0 sthirataranihitasnehaśṛṅkhalānigaḍitaṃ ca kanyakāhṛdayaṃ kṣaṇenaikenāsahanīyadarśanāntarāyaṃ syāt //
DKCar, 2, 7, 90.0 kharatarakāladaṇḍaghaṭṭanāticaṇḍaiśca karacaraṇaghātairnirdayadattanigrahaḥ kṣaṇenaikenājahātsa ceṣṭām //
DKCar, 2, 8, 244.0 so 'nyadaivaṃ māmāvedayat muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ saṃvāhya pāṇipādam ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 285.0 bhavantaṃ vinā kṣaṇamapyasmābhiriyaṃ rājyadhūrna nirvāhyā //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
DKCar, 2, 9, 17.0 prāpya cojjayinīṃ tadaiva sahāyabhūtaistaiḥ kumāraiḥ parimitena rājavāhanenātibalavānapi mālaveśo mānasāraḥ kṣaṇena parājigye nihataśca //
Divyāvadāna
Divyāv, 3, 69.0 sa kathayati kauśika vayaṃ rājānaḥ pramattā iti ratibahulāḥ kṣaṇād vismarāmaḥ //
Divyāv, 4, 13.0 tenānugatāsteṣāṃ sattvānāṃ tasmin kṣaṇe kāraṇāviśeṣāḥ te pratiprasrabhyante //
Divyāv, 6, 44.0 tatra bhagavānāyuṣmantamānandamāmantrayate bhavakṣayakaraḥ kṣaṇam eṣa brāhmaṇaḥ //
Divyāv, 8, 508.0 atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo 'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ //
Divyāv, 19, 133.2 jinaprabhāvānmahato hutāśanaḥ kṣaṇena jāto himapaṅkaśītalaḥ //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Harivaṃśa
HV, 12, 10.1 kṣaṇenaiva pramāṇaṃ sa bibhrad anyad anuttamam /
HV, 30, 26.1 kṣaṇā nimeṣāḥ kāṣṭhāś ca kalās traikālyam eva ca /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 138.1 yadi ca vo gṛhītakṣaṇaṃ dākṣiṇyam anavahelaṃ vā hṛdayam asmākamupari bhūmirvā prasādānāmayaṃ janaḥ śravaṇārho vā tato na vimānanīyo 'yaṃ naḥ prathamaḥ praṇayaḥ kutūhalasya //
Harṣacarita, 1, 173.1 kṣaṇaṃ nu darśayatā ca tam anyajanmajaniteneva me phalitamadharmeṇa //
Harṣacarita, 1, 174.1 kā pratipattiridānīm iti cintayantyeva kathaṃ kathamapyupajātanidrā cirātkṣaṇamaśeta //
Harṣacarita, 1, 194.1 tacchrutvā punarapi sāvitrī samabhāṣata atimahānubhāvaḥ khalu kumāro yenaivam avijñāyamāne kṣaṇadṛṣṭe 'pi jane paricitimanubadhnāti //
Kirātārjunīya
Kir, 3, 29.2 śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām //
Kir, 3, 59.2 hṛdayāni samāviveśa sa kṣaṇam udbāṣpadṛśāṃ tapobhṛtām //
Kir, 5, 47.1 kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ /
Kir, 7, 31.2 śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ saṃrambhacyutam iva śṛṅkhalaṃ cakāśe //
Kir, 7, 34.1 āghrāya kṣaṇam atitṛṣyatāpi roṣād uttīraṃ nihitavivṛttalocanena /
Kir, 8, 39.2 upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivāyayuḥ //
Kir, 10, 37.2 bhuvanaparibhavī na yat tadānīṃ tam ṛtugaṇaḥ kṣaṇam unmanīcakāra //
Kir, 11, 51.1 tām aikṣanta kṣaṇaṃ sabhyā duḥśāsanapuraḥsarām /
Kir, 13, 31.2 asubhiḥ kṣaṇam īkṣitendrasūnur vihitāmarṣagurudhvanir nirāse //
Kir, 14, 15.2 kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ //
Kir, 14, 33.2 kirātasainyair apidhāya recitā bhuvaḥ kṣaṇaṃ nimnatayeva bhejire //
Kir, 14, 43.2 yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam //
Kumārasaṃbhava
KumSaṃ, 3, 40.1 śrutāpsarogītir api kṣaṇe 'smin haraḥ prasaṃkhyānaparo babhūva /
KumSaṃ, 4, 6.1 kva nu māṃ tvadadhīnajīvitāṃ vinikīrya kṣaṇabhinnasauhṛdaḥ /
KumSaṃ, 4, 21.1 madanena vinākṛtā ratiḥ kṣaṇamātraṃ kila jīviteti me /
KumSaṃ, 4, 36.2 viditaṃ khalu te yathā smaraḥ kṣaṇam apy utsahate na māṃ vinā //
KumSaṃ, 5, 24.1 sthitāḥ kṣaṇaṃ pakṣmasu tāḍitādharāḥ payodharotsedhanipātacūrṇitāḥ /
KumSaṃ, 5, 32.1 vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam /
KumSaṃ, 5, 57.1 tribhāgaśeṣāsu niśāsu ca kṣaṇam nimīlya netre sahasā vyabudhyata /
KumSaṃ, 6, 93.1 vaivāhikīṃ tithiṃ pṛṣṭās tatkṣaṇaṃ harabandhunā /
KumSaṃ, 7, 13.1 tāṃ prāṅmukhīṃ tatra niveśya tanvīṃ kṣaṇaṃ vyalambanta puro niṣaṇṇāḥ /
KumSaṃ, 7, 75.2 hrīyantraṇāṃ tatkṣaṇam anvabhūvann anyonyalolāni vilocanāni //
KumSaṃ, 8, 15.1 bhāvasūcitam adṛṣṭavipriyaṃ cāṭumat kṣaṇaviyogakātaram /
KumSaṃ, 8, 18.2 śītalena niravāpayat kṣaṇaṃ maulicandraśakalena śūlinaḥ //
KumSaṃ, 8, 39.1 baddhakośam api tiṣṭhati kṣaṇaṃ sāvaśeṣavivaraṃ kuśeśayam /
KumSaṃ, 8, 79.1 tatkṣaṇaṃ viparivartitahriyor neṣyatoḥ śayanam iddharāgayoḥ /
KumSaṃ, 8, 86.1 tau kṣaṇaṃ śithilitopagūhanau dampatī calitamānasormayaḥ /
KumSaṃ, 8, 87.1 ūrumūlanakhamārgarājibhis tatkṣaṇaṃ hṛtavilocano haraḥ /
Kāmasūtra
KāSū, 2, 7, 30.2 suratavyavahāreṣu ye syustatkṣaṇakalpitāḥ //
KāSū, 2, 10, 4.2 kṣaṇāt krodhaparāvṛttaiḥ kṣaṇāt prītivilokitaiḥ //
KāSū, 2, 10, 4.2 kṣaṇāt krodhaparāvṛttaiḥ kṣaṇāt prītivilokitaiḥ //
KāSū, 5, 3, 17.2 sāpi tatkṣaṇasiddheti vijñeyā ratilālasā //
Kātyāyanasmṛti
KātySmṛ, 1, 449.1 madhukṣīrasamāyuktaṃ svacchaṃ kurvīta tatkṣaṇāt /
Kāvyādarśa
KāvĀ, 1, 72.2 nyakṣeṇa kṣayitaḥ pakṣaḥ kṣatriyāṇāṃ kṣaṇād iti //
KāvĀ, Dvitīyaḥ paricchedaḥ, 149.1 kṣaṇaṃ darśanavighnāya pakṣmaspandāya kupyataḥ /
Kāvyālaṃkāra
KāvyAl, 2, 69.1 ahaṃ tvāṃ yadi nekṣeya kṣaṇamapyutsukā tataḥ /
KāvyAl, 4, 6.2 vākyamityāhurapare na śabdāḥ kṣaṇanaśvarāḥ //
Kūrmapurāṇa
KūPur, 1, 10, 84.2 sahaiva mānasaiḥ putraiḥ kṣaṇādantaradhīyata //
KūPur, 1, 14, 22.2 paśyatāmeva sarveṣāṃ kṣaṇādantaradhīyata //
KūPur, 1, 15, 225.2 dadhyau nārāyaṇaṃ devaṃ kṣaṇātprādurabhūddhariḥ //
KūPur, 1, 15, 229.2 kṣaṇādekatvamāpannaṃ śeṣāhiṃ cāpi mātaraḥ //
KūPur, 1, 19, 61.2 kṣaṇādapaśyat puruṣaṃ tameva parameśvaram //
KūPur, 1, 19, 71.2 kṣaṇādantardadhe rudrastadadbhutamivābhavat //
KūPur, 1, 31, 9.2 gaṇeśvaraḥ svayaṃ bhūtvā na dṛṣṭastatkṣaṇāt tataḥ //
KūPur, 1, 31, 47.1 tatkṣaṇāt paramaṃ liṅgaṃ prādurbhūtaṃ śivātmakam /
KūPur, 1, 32, 18.1 tatkṣaṇādeva vimalaṃ sambhūtaṃ jyotiruttamam /
KūPur, 1, 32, 18.2 līnāstatraiva te viprāḥ kṣaṇādantaradhīyata //
KūPur, 1, 33, 27.1 tatkṣaṇe sā mahādevī śaṅkarārdhaśarīriṇī /
KūPur, 1, 34, 28.2 prayāgaṃ viśataḥ puṃsaḥ pāpaṃ naśyati tatkṣaṇāt //
KūPur, 2, 1, 30.2 na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā //
KūPur, 2, 5, 17.1 kṣaṇena jagato yoniṃ nārāyaṇamanāmayam /
KūPur, 2, 22, 7.1 āmantrito brāhmaṇo vā yo 'nyasmai kurute kṣaṇam /
KūPur, 2, 26, 21.2 yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 26, 28.2 saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
KūPur, 2, 31, 26.2 kṣaṇādadṛśyata mahān puruṣo nīlalohitaḥ //
KūPur, 2, 31, 108.2 sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata //
KūPur, 2, 34, 32.2 taṃ dṛṣṭvā sarvapāpebhyo mucyate tatkṣaṇānnaraḥ //
KūPur, 2, 35, 34.2 munīśasiddhavanditaḥ kṣaṇādadṛśyatāmagāt //
KūPur, 2, 37, 41.2 nāpaśyaṃstatkṣaṇeneśaṃ keśavaṃ liṅgameva ca //
KūPur, 2, 38, 27.2 tatra tīrthe naraḥ snātvā viśalyo bhavati kṣaṇāt //
Laṅkāvatārasūtra
LAS, 2, 24.1 śūnyatā ca kathaṃ kena kṣaṇabhaṅgaśca te katham /
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
LAS, 2, 139.38 kṣaṇasaṃtatiprabandhābhāvācca anyathābhāvadarśanānmahāmate niḥsvabhāvāḥ sarvabhāvāḥ /
Liṅgapurāṇa
LiPur, 1, 6, 12.2 yācito muniśārdūlā brahmaṇā prahasan kṣaṇāt //
LiPur, 1, 17, 16.1 prabuddho 'hīyaśayanāt samāsīnaḥ kṣaṇaṃ vaśī /
LiPur, 1, 21, 12.2 kṣaṇānāṃ prabhave caiva lavānāṃ prabhave namaḥ //
LiPur, 1, 29, 39.1 so'pi saṃcintya manasā kṣaṇādeva pitāmahaḥ /
LiPur, 1, 30, 9.1 netuṃ yasyotthitaścāhaṃ yamalokaṃ kṣaṇena vai /
LiPur, 1, 30, 21.1 sasarja jīvitaṃ kṣaṇād bhavaṃ nirīkṣya vai bhayāt /
LiPur, 1, 30, 27.2 kṣaṇādgūḍhaśarīraṃ hi dhvastaṃ dṛṣṭvāntakaṃ kṣaṇāt //
LiPur, 1, 30, 27.2 kṣaṇādgūḍhaśarīraṃ hi dhvastaṃ dṛṣṭvāntakaṃ kṣaṇāt //
LiPur, 1, 36, 41.3 svarūpaṃ sasmitaṃ prāha saṃtyajya dvijatāṃ kṣaṇāt //
LiPur, 1, 37, 24.2 tadātha labdhvā bhagavān bhavātsarvātmatāṃ kṣaṇāt //
LiPur, 1, 41, 4.1 ahaṅkāramanuprāpya pralīnāstatkṣaṇādaho /
LiPur, 1, 41, 4.2 abhimānastadā tatra mahāntaṃ vyāpya vai kṣaṇāt //
LiPur, 1, 42, 2.2 divyaṃ varṣasahasraṃ tu gataṃ kṣaṇamivādbhutam //
LiPur, 1, 60, 10.2 kṣaṇā muhūrtā divasā niśāḥ pakṣāś ca kṛtsnaśaḥ //
LiPur, 1, 61, 55.1 kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ /
LiPur, 1, 64, 41.2 patiṃ prāṇasamaṃ tyaktvā sthitā yatra kṣaṇaṃ yataḥ //
LiPur, 1, 64, 44.1 kṛcchrātsabhāryo bhagavān vasiṣṭhaḥ svāśramaṃ kṣaṇāt /
LiPur, 1, 64, 69.3 kṣaṇena mātaḥ pitaraṃ darśayāmīti me matiḥ //
LiPur, 1, 64, 92.1 atha tasminkṣaṇādeva dadarśa divi saṃsthitam /
LiPur, 1, 65, 157.1 kalā kāṣṭhā lavo mātrā muhūrto 'haḥ kṣapā kṣaṇaḥ /
LiPur, 1, 70, 80.2 kṣaṇaṃ viyogo na hyeṣāṃ na tyajanti parasparam //
LiPur, 1, 71, 63.2 tataḥ parājitā devā dhvastavīryāḥ kṣaṇena tu //
LiPur, 1, 71, 65.1 kiṃ kṛtyamiti saṃtaptaḥ saṃtaptānsendrakānkṣaṇam /
LiPur, 1, 71, 72.1 daityānāṃ devakāryārthaṃ jeṣye'haṃ tripuraṃ kṣaṇāt /
LiPur, 1, 71, 92.2 teṣāṃ dattvā kṣaṇaṃ devastāsāṃ māyī ca nāradaḥ //
LiPur, 1, 71, 131.2 trailokyamakhilaṃ tatra nanarteśājñayā kṣaṇam //
LiPur, 1, 72, 8.2 tasya kāṣṭhāḥ smṛtā ghoṇā cākṣadaṇḍāḥ kṣaṇāś ca vai //
LiPur, 1, 72, 31.1 vṛṣendrarūpī cotthāpya sthāpayāmāsa vai kṣaṇam /
LiPur, 1, 72, 31.2 kṣaṇāntare vṛṣendro'pi jānubhyāmagamaddharām //
LiPur, 1, 72, 46.2 tatastasmin kṣaṇādeva devakārye sureśvarāḥ //
LiPur, 1, 72, 95.1 dagdhuṃ samartho manasā kṣaṇena carācaraṃ sarvamidaṃ triśūlī /
LiPur, 1, 72, 111.1 puratrayaṃ virūpākṣastatkṣaṇādbhasma vai kṛtam /
LiPur, 1, 72, 114.2 tatkṣaṇāttripuraṃ dagdhvā tripurāntakaraḥ śaraḥ //
LiPur, 1, 72, 154.2 līlālasenāṃbikayā kṣaṇena dagdhaṃ kileṣuś ca tadātha muktaḥ //
LiPur, 1, 73, 1.2 gate maheśvare deve dagdhvā ca tripuraṃ kṣaṇāt /
LiPur, 1, 73, 23.1 yatkṣaṇaṃ vā muhūrtaṃ vā śivamekaṃ na cintayet /
LiPur, 1, 85, 81.2 janmāntarakṛtaṃ pāpamapi naśyati tatkṣaṇāt //
LiPur, 1, 87, 15.1 tadā muktiḥ kṣaṇādeva nānyathā karmakoṭibhiḥ /
LiPur, 1, 87, 16.1 prasādena kṣaṇānmuktiḥ pratijñaiṣā na saṃśayaḥ /
LiPur, 1, 90, 3.2 kṣaṇamevaṃ prayojyaṃ tu āyuṣyaṃ tu vidhāraṇam //
LiPur, 1, 94, 14.2 hatāḥ kṣaṇāt kāmada daityamukhyāḥ svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ //
LiPur, 1, 95, 16.2 bibheda tatkṣaṇādeva karajair niśitaiḥ śataiḥ //
LiPur, 1, 95, 19.1 dṛṣṭvā surāsuramahoragasiddhasādhyās tasmin kṣaṇe hariviriñcimukhā nṛsiṃham /
LiPur, 1, 96, 39.2 tena saṃhāradakṣeṇa kṣaṇātsaṃkṣayameṣyasi //
LiPur, 1, 96, 62.2 vīrabhadrasya tadrūpaṃ tatkṣaṇādeva dṛśyate //
LiPur, 1, 96, 98.2 śuktiśityaṃ tadā maṅgaṃ vīrabhadraḥ kṣaṇāttataḥ //
LiPur, 1, 97, 8.1 taṃ jitvā sarvamīśānaṃ gaṇapair nandinā kṣaṇāt /
LiPur, 1, 97, 23.1 dagdhaṃ kṣaṇena sakalaṃ trailokyaṃ sacarācaram /
LiPur, 1, 97, 28.2 tatkṣaṇādeva sakalaṃ caikārṇavamabhūdidam //
LiPur, 1, 97, 34.1 kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ /
LiPur, 1, 97, 40.1 tasya raktena raudreṇa sampūrṇam abhavatkṣaṇāt /
LiPur, 1, 98, 20.1 sabāndhavānkṣaṇādeva yuṣmān saṃtārayāmyaham /
LiPur, 1, 99, 16.1 anādṛtya kṛtiṃ jñātvā satī dakṣeṇa tatkṣaṇāt /
LiPur, 1, 99, 20.2 vināśo vai kṣaṇādeva māyayā śaṅkarasya vai //
LiPur, 1, 100, 11.1 tataḥ kṣaṇāt praviśyaiva yajñavāṭaṃ mahātmanaḥ /
LiPur, 1, 101, 41.2 adahattatkṣaṇādeva lalāpa karuṇaṃ ratiḥ //
LiPur, 1, 102, 20.2 samudrāś ca nadā vedā mantrāḥ stotrādayaḥ kṣaṇāḥ //
LiPur, 1, 103, 3.1 udvāhārthaṃ maheśasya tatkṣaṇādeva suvratāḥ /
LiPur, 1, 105, 2.1 dadau nirīkṣaṇaṃ kṣaṇādbhavaḥ sa tānsurottamān /
LiPur, 1, 107, 41.1 śrutvā nindāṃ bhavasyātha tatkṣaṇādeva saṃtyajet /
LiPur, 2, 1, 36.1 coṣṭitaṃ tatkṣaṇe rājan brahmā prāha surādhipān /
LiPur, 2, 1, 68.1 tasmin kṣaṇe samāpannā madhurākṣarapeśalaiḥ /
LiPur, 2, 1, 72.2 tasmin kṣaṇe samāhūtastuṃbarurmunisattamaḥ //
LiPur, 2, 5, 137.1 nṛpaṃ prati tataścakraṃ viṣṇoḥ prādurabhūt kṣaṇāt /
LiPur, 2, 5, 149.2 evam uktaṃ tamo nāśaṃ tatkṣaṇāc ca jagāma vai //
LiPur, 2, 8, 7.2 japtvā mucyeta vai vipro brahmahatyādibhiḥ kṣaṇāt //
LiPur, 2, 8, 27.1 rājñā kṣaṇādaho naṣṭaṃ kulaṃ tasyāśca tasya ca /
LiPur, 2, 28, 11.2 miśreṇa ca kramādeva kṣaṇājjñānena vai mune //
LiPur, 2, 51, 13.2 tataḥ kirīṭī bhagavānparityajya divaṃ kṣaṇāt //
Matsyapurāṇa
MPur, 61, 18.1 itīndraśāpātpatitau tatkṣaṇāttau mahītale /
MPur, 63, 26.2 kuryātsa sarvapāpebhyas tatkṣaṇādeva mucyate //
MPur, 72, 18.2 saṃjātas tatkṣaṇādrājan grahatvam agamatpunaḥ //
MPur, 104, 13.2 prayāgasya praveśe tu pāpaṃ naśyati tatkṣaṇāt //
MPur, 108, 33.2 yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati //
MPur, 112, 2.1 vāsudevo'pi tatraiva kṣaṇenābhyāgatastadā /
MPur, 112, 4.2 tataḥ svastīti coktvā tu kṣaṇādāśramamāgamat //
MPur, 125, 45.1 tasya kāṣṭhā smṛtā ghoṇā dantapaṅktiḥ kṣaṇāstu vai /
MPur, 129, 23.1 tasmāddurgavidhānaṃ hi kṣaṇādapi vidhīyatām /
MPur, 132, 16.3 puṣyayogeṇa yuktāni tāni caikakṣaṇena tu //
MPur, 138, 35.2 tasminkṣaṇe dvāravaraṃ rirakṣo ruddhaṃ bhavenādbhutavikrameṇa //
MPur, 139, 3.2 yadaikaṃ tripuraṃ sarvaṃ kṣaṇamekaṃ bhaviṣyati //
MPur, 144, 107.2 kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ //
MPur, 147, 7.2 kṣaṇenaikena tallabhyaṃ tyaktvāhāramupasthitam //
MPur, 150, 18.2 kṣaṇātpraśāntanirhrādaṃ jvaladulkāsamācitam //
MPur, 150, 59.2 sa kṣaṇāddhairyamālambya dhanurākṛṣya bhairavam //
MPur, 150, 149.2 tato jvālākulaṃ sarvaṃ trailokyamabhavatkṣaṇāt //
MPur, 150, 156.2 saṃcārāstreṇa rūpāṇāṃ kṣaṇāccakre viparyayam //
MPur, 150, 203.1 kṣaṇena tilaśo jātaṃ sarvasainyasya paśyataḥ /
MPur, 150, 231.1 kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ /
MPur, 151, 32.2 tāvatkṣaṇenaiva jaghāna koṭīrdaityeśvarāṇāṃ sagajān sahāśvān //
MPur, 153, 104.2 patantībhirjagatsarvaṃ kṣaṇenāpūritaṃ babhau //
MPur, 153, 127.1 etasminnantare daityo vivṛtāsyo 'grasatkṣaṇāt /
MPur, 153, 187.1 kṣaṇāllabdhacittāḥ svayaṃ viṣṇuśakrānalādyāḥ susaṃhatya tīkṣṇaiḥ pṛṣatkaiḥ /
MPur, 153, 197.1 labdhasaṃjñaḥ kṣaṇādviṣṇuścakraṃ jagrāha durdharam /
MPur, 153, 219.3 kṣaṇaṃ vinodyamānastu pracalanmaṇikuṇḍalaḥ //
MPur, 154, 388.1 tataḥ kṣaṇena niṣpannasamādhānakriyāvidhiḥ /
MPur, 154, 469.2 haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 154, 576.1 kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle /
MPur, 154, 576.2 kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle //
MPur, 154, 576.2 kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle //
MPur, 154, 577.1 kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke /
MPur, 154, 577.1 kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke /
MPur, 159, 33.1 tad acintvaiva ditijo nyastacinto'bhavatkṣaṇāt /
MPur, 162, 30.2 kṣaṇena plāvayāmāsa mainākamiva sāgaraḥ //
Meghadūta
Megh, Pūrvameghaḥ, 10.2 garbhādhānakṣaṇaparicayān nūnam ābaddhamālāḥ seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ //
Megh, Pūrvameghaḥ, 28.2 gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām //
Megh, Pūrvameghaḥ, 66.1 hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmaṃ kṣaṇamukhapaṭaprītim airāvatasya /
Megh, Uttarameghaḥ, 29.2 nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm //
Megh, Uttarameghaḥ, 49.1 saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
Nāṭyaśāstra
NāṭŚ, 3, 101.2 yathā hyapaprayogastu prayukto dahati kṣaṇāt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 14, 14.0 avaramya kṣaṇagatiprītiprāptyarthatvāt tena vidhicaraṇena rakṣate harṣaviśeṣāṇām abhiprītiviśeṣaṇam atigatisaṃstavanāvāptiś ca //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 56.1 kṣaṇaikam api yas tatra prāpnoty ekāgratāṃ yatiḥ /
Suśrutasaṃhitā
Su, Sū., 25, 33.2 mūrkhaprayuktaṃ puruṣaṃ kṣaṇena prāṇair viyuñjyādathavā kathaṃcit //
Su, Nid., 8, 14.2 tatkṣaṇājjanmakāle taṃ pāṭayitvoddharedbhiṣak //
Su, Cik., 33, 36.1 pītaṃ yadauṣadhaṃ prātarbhuktapākasame kṣaṇe /
Su, Ka., 1, 6.1 viṣakanyopayogādvā kṣaṇājjahyādasūnnaraḥ /
Su, Ka., 5, 6.2 sa daṣṭavyo 'thavā sarpo loṣṭo vāpi hi tatkṣaṇam //
Su, Utt., 19, 5.2 abhyāhataṃ nayanamīṣadathāsyabāṣpasaṃsveditaṃ bhavati tannirujaṃ kṣaṇena //
Su, Utt., 47, 27.1 pītvā ca madyam api cekṣurasapragāḍhaṃ niḥśeṣataḥ kṣaṇamavasthitamullikhecca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 67.2, 1.11 vartamānatvād eva kṣaṇāntare kṣayam apyeti /
Sūryasiddhānta
SūrSiddh, 1, 6.1 na me tejaḥsahaḥ kaścid ākhyātuṃ nāsti me kṣaṇaḥ /
Tantrākhyāyikā
TAkhy, 2, 161.1 uttiṣṭha kṣaṇam ekam udvaha sakhe dāridryabhāraṃ guruṃ kliṣṭo yāvad ahaṃ ciraṃ maraṇajaṃ seve tvadīyaṃ sukham //
Viṣṇupurāṇa
ViPur, 1, 5, 46.1 dhyāyato 'ṅgāt samudbhūtā gandharvās tasya tatkṣaṇāt /
ViPur, 1, 12, 52.1 atha prasannavadanaḥ tatkṣaṇān nṛpanandanaḥ /
ViPur, 1, 15, 19.2 prāhāsyatāṃ kṣaṇaṃ subhru cirakālaṃ gamiṣyasi //
ViPur, 1, 20, 4.2 calaty uragabandhais tair maitreya truṭitaṃ kṣaṇāt //
ViPur, 2, 8, 80.1 ahorātrārdhamāsau tu kalāḥ kāṣṭhāḥ kṣaṇāstathā /
ViPur, 3, 12, 21.2 sadvṛttasaṃnikarṣo hi kṣaṇārdham api śasyate //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 6, 59.1 tatprabhayā corvaśī rājānam apagatāmbaraṃ dṛṣṭvāpavṛttasamayā tatkṣaṇād evāpakrāntā //
ViPur, 4, 13, 58.1 bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat //
ViPur, 4, 13, 115.1 kāśīrājasya viṣaye tvanāvṛṣṭyā ca śvaphalko nītaḥ tataś ca tatkṣaṇād devo vavarṣa //
ViPur, 4, 24, 146.2 bhasmāpi jātaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhig antakasya //
ViPur, 5, 5, 8.2 tasya tasya kṣaṇenāṅgaṃ bālakasyopahanyate //
ViPur, 5, 5, 17.1 vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇādabhūt /
ViPur, 5, 6, 26.1 tataḥ kṣaṇena prayayuḥ śakaṭairgodhanaistathā /
ViPur, 5, 6, 27.1 dravyāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā /
ViPur, 5, 8, 12.1 kṣaṇenālaṃkṛtā pṛthvī pakvaistālaphalaistathā /
ViPur, 5, 11, 7.1 tataḥ kṣaṇena dharaṇī kakubho 'mbarameva ca /
ViPur, 5, 12, 14.1 kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt /
ViPur, 5, 13, 9.2 kṣaṇaṃ bhūtvā tvasau tūṣṇīṃ kiṃcitpraṇayakopavān /
ViPur, 5, 13, 57.2 yathābdakoṭipratimaḥ kṣaṇastena vinābhavat //
ViPur, 5, 20, 39.1 ityevaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt /
ViPur, 5, 20, 60.1 mṛdaṅgādiṣu tūryeṣu pratiṣiddheṣu tatkṣaṇāt /
ViPur, 5, 21, 13.2 ityuktvā so 'smaradvāyumājagāma ca tatkṣaṇāt /
ViPur, 5, 23, 20.2 tatkrodhajena maitreya bhasmībhūtaśca tatkṣaṇāt //
ViPur, 5, 24, 13.2 saubhāgyamānamadhikaṃ karoti kṣaṇasauhṛdaḥ //
ViPur, 5, 34, 20.1 kṣaṇena śārṅganirmuktaiḥ śarairarividāraṇaiḥ /
ViPur, 5, 37, 48.1 kṣaṇena nābhavatkaścidyādavānām aghātitaḥ /
ViPur, 6, 5, 31.2 tatkṣaṇe 'pyanubhūtānām asmartākhilavastūnām //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 16.1, 2.1 vartamānaṃ ca svakṣaṇe bhogārūḍham iti na tatkṣaṇāntare heyatām āpadyate //
YSBhā zu YS, 2, 16.1, 2.1 vartamānaṃ ca svakṣaṇe bhogārūḍham iti na tatkṣaṇāntare heyatām āpadyate //
YSBhā zu YS, 2, 50.1, 6.1 kālena paridṛṣṭāḥ kṣaṇānām iyattāvadhāraṇenāvacchinnā ityarthaḥ //
YSBhā zu YS, 4, 15.1, 2.3 ta etayā dvārā sādhāraṇatvaṃ bādhamānāḥ pūrvottarakṣaṇeṣu vasturūpam evāpahnuvate //
Yājñavalkyasmṛti
YāSmṛ, 1, 2.1 mithilāsthaḥ sa yogīndraḥ kṣaṇaṃ dhyātvābravīn munīn /
YāSmṛ, 3, 14.2 icchatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamān //
Śatakatraya
ŚTr, 1, 40.2 arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena so 'pyanya eva bhavatīti vicitram etat //
ŚTr, 1, 51.1 re re cātaka sāvadhānamanasā mitra kṣaṇaṃ śrūyatām ambhodā bahavo vasanti gagane sarve 'pi naitādṛśāḥ /
ŚTr, 1, 92.2 tad api tatkṣaṇabhaṅgi karoti ced ahaha kaṣṭam apaṇḍitatā vidheḥ //
ŚTr, 1, 98.1 yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt /
ŚTr, 1, 108.1 vahnis tasya jalāyate jalanidhiḥ kulyāyate tatkṣaṇānmeruḥ svalpaśilāyate mṛgapatiḥ sadyaḥ kuraṅgāyate /
ŚTr, 2, 57.2 dṛṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣakṣaṇavīkṣitasya na hi me vaidyo na cāpyauṣadham //
ŚTr, 2, 69.1 viramata budhā yoṣitsaṅgāt sukhāt kṣaṇabhaṅgurāt kuruta karuṇāmaitrīprajñāvadhūjanasaṅgamam /
ŚTr, 2, 100.2 yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī teṣām āyāmayāmā yamasadanasamā yāminī yāti yūnām //
ŚTr, 3, 21.2 matvā viśvam anaśvaraṃ niviśate saṃsārakārāgṛhe saṃdṛśya kṣaṇabhaṅguraṃ tad akhilaṃ dhanyastu saṃnyasyati //
ŚTr, 3, 35.1 bhogās tuṅgataraṅgabhaṅgataralāḥ prāṇāḥ kṣaṇadhvaṃsinaḥ stokānyeva dināni yauvanasukhaṃ sphūrtiḥ priyāsu sthitā /
ŚTr, 3, 42.2 bhogaḥ ko 'pi sa eva ekaḥ paramo nityodito jṛmbhate bhoḥ sādho kṣaṇabhaṅgure tad itare bhoge ratiṃ mā kṛthāḥ //
ŚTr, 3, 52.1 kṣaṇaṃ bālo bhūtvā kṣaṇam vai yuvā kāmarasikaḥ kṣaṇaṃ vittair hīnaḥ kṣaṇam api ca sampūrṇavibhavaḥ /
ŚTr, 3, 52.1 kṣaṇaṃ bālo bhūtvā kṣaṇam vai yuvā kāmarasikaḥ kṣaṇaṃ vittair hīnaḥ kṣaṇam api ca sampūrṇavibhavaḥ /
ŚTr, 3, 52.1 kṣaṇaṃ bālo bhūtvā kṣaṇam vai yuvā kāmarasikaḥ kṣaṇaṃ vittair hīnaḥ kṣaṇam api ca sampūrṇavibhavaḥ /
ŚTr, 3, 52.1 kṣaṇaṃ bālo bhūtvā kṣaṇam vai yuvā kāmarasikaḥ kṣaṇaṃ vittair hīnaḥ kṣaṇam api ca sampūrṇavibhavaḥ /
ŚTr, 3, 60.1 abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpaśatairdhuvastasyā lābhe ka iva bahumānaḥ kṣitibhṛtām /
ŚTr, 3, 66.1 etasmād viramendriyārthagahanādāyāsakād āśrayaśreyomārgam aśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt /
Śikṣāsamuccaya
ŚiSam, 1, 4.2 tad dharmaratnam atidurlabham apyalabdhaṃ labdhakṣaṇāḥ śṛṇvata sādaram ucyamānam //
ŚiSam, 1, 9.1 kṣaṇasampad iyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī /
ŚiSam, 1, 11.1 durlabhāṣṭākṣaṇanirvṛttir durlabho manuṣyapratilambho durlabhā kṣaṇasaṃpadviśuddhir durlabho buddhotpādo durlabhāvikalendriyatā /
ŚiSam, 1, 44.3 kṣaṇam akṣaṇaṃ varjayati ity uktam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 25.2 prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena glapayati mṛgavargaṃ prāntalagno davāgniḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 23.2 lajjānvitaṃ savinayaṃ hṛdayaṃ kṣaṇena paryākulaṃ kulagṛhe'pi kṛtaṃ vadhūnām //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 3.2 indvaditiguruhariravitvaṣṭranilākhyāḥ kṣaṇā rātrau //
Ṭikanikayātrā, 3, 5.1 nakṣatravat kṣaṇānāṃ parighādi tadīśvaraiḥ samaṃ cintyam /
Abhidhānacintāmaṇi
AbhCint, 2, 51.1 kṣaṇastaiḥ pañcadaśabhiḥ kṣaṇaiḥ ṣaḍbhistu nāḍikā /
AbhCint, 2, 51.1 kṣaṇastaiḥ pañcadaśabhiḥ kṣaṇaiḥ ṣaḍbhistu nāḍikā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 8.2 tatkṣaṇād bandhanirmuktaḥ svarūpastho bhaviṣyasi //
Aṣṭāvakragīta, 18, 75.2 manorathān pralāpāṃś ca kartum āpnoty atatkṣaṇāt //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.4 sadyo hṛdy avarudhyate 'tra kṛtibhiḥ śuśrūṣubhis tatkṣaṇāt //
BhāgPur, 1, 11, 9.2 tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṃ vinākṣṇoriva nastavācyuta //
BhāgPur, 1, 15, 6.1 yasya kṣaṇaviyogena loko hyapriyadarśanaḥ /
BhāgPur, 1, 15, 21.2 sarvaṃ kṣaṇena tadabhūdasadīśariktaṃ bhasman hutaṃ kuhakarāddham ivoptam ūṣyām //
BhāgPur, 1, 18, 43.2 tadā hi caurapracuro vinaṅkṣyatyarakṣyamāṇo 'vivarūthavat kṣaṇāt //
BhāgPur, 2, 3, 17.2 tasyarte yatkṣaṇo nīta uttamaślokavārtayā //
BhāgPur, 2, 7, 13.2 pṛṣṭhena kacchapavapurvidadhāra gotraṃ nidrākṣaṇo 'driparivartakaṣāṇakaṇḍūḥ //
BhāgPur, 3, 3, 21.2 reme kṣaṇadayā dattakṣaṇastrīkṣaṇasauhṛdaḥ //
BhāgPur, 3, 4, 14.1 ity ādṛtoktaḥ paramasya puṃsaḥ pratikṣaṇānugrahabhājano 'ham /
BhāgPur, 3, 4, 27.3 kṣaṇam iva puline yamasvasus tāṃ samuṣita aupagavir niśāṃ tato 'gāt //
BhāgPur, 3, 9, 10.1 ahny āpṛtārtakaraṇā niśi niḥśayānā nānāmanorathadhiyā kṣaṇabhagnanidrāḥ /
BhāgPur, 3, 11, 7.1 nimeṣas trilavo jñeya āmnātas te trayaḥ kṣaṇaḥ /
BhāgPur, 3, 11, 7.2 kṣaṇān pañca viduḥ kāṣṭhāṃ laghu tā daśa pañca ca //
BhāgPur, 3, 13, 19.1 tasyābhipaśyataḥ khasthaḥ kṣaṇena kila bhārata /
BhāgPur, 3, 13, 22.1 dṛṣṭo 'ṅguṣṭhaśiromātraḥ kṣaṇād gaṇḍaśilāsamaḥ /
BhāgPur, 4, 10, 23.1 kṣaṇenācchāditaṃ vyoma ghanānīkena sarvataḥ /
BhāgPur, 4, 24, 57.1 kṣaṇārdhenāpi tulaye na svargaṃ nāpunarbhavam /
BhāgPur, 4, 27, 5.2 kṣaṇārdhamiva rājendra vyatikrāntaṃ navaṃ vayaḥ //
BhāgPur, 8, 7, 39.1 prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ /
BhāgPur, 11, 2, 29.1 durlabho mānuṣo deho dehināṃ kṣaṇabhaṅguraḥ /
BhāgPur, 11, 2, 30.2 saṃsāre 'smin kṣaṇārdho 'pi satsaṅgaḥ śevadhir nṛṇām //
BhāgPur, 11, 6, 43.1 nāhaṃ tavāṅghrikamalaṃ kṣaṇārdham api keśava /
BhāgPur, 11, 13, 32.1 yo jāgare bahir anukṣaṇadharmiṇo 'rthān bhuṅkte samastakaraṇair hṛdi tatsadṛkṣān /
Bhāratamañjarī
BhāMañj, 1, 79.2 tattejasā ca tadvakṣo bhasmasādabhavatkṣaṇāt //
BhāMañj, 1, 178.1 ityuktvā viṣavegena nyagrodhaṃ so 'dahatkṣaṇāt /
BhāMañj, 1, 183.1 kṛmistakṣakanāmāsau kṣaṇānmithyā daśatvayam /
BhāMañj, 1, 194.2 tiṣṭhetyastīkavacanāllambamāne kṣaṇaṃ sthite //
BhāMañj, 1, 289.1 divyadṛṣṭistataḥ smṛtvā vidyāṃ saṃjīvanīṃ kṣaṇāt /
BhāMañj, 1, 293.1 tataḥ śukraḥ kṣaṇaṃ dhyātvā devayānyā girā kacam /
BhāMañj, 1, 319.2 lolakuṇḍalakoṇāgraspṛṣṭagaṇḍataṭaḥ kṣaṇam //
BhāMañj, 1, 390.2 vailakṣyamagamansarve surāḥ kṣaṇamavāṅmukhāḥ //
BhāMañj, 1, 558.1 tataḥ pāṇḍuḥ kṣaṇaṃ dhyātvā smṛtvā śakraṃ divaukasām /
BhāMañj, 1, 586.2 veśaśriyaṃ samādhāya vivāhasadṛśī kṣaṇāt //
BhāMañj, 1, 600.2 ciraṃ mamajja yenāsaṃste kṣaṇāccālpajīvitāḥ //
BhāMañj, 1, 686.2 dhīmataḥ kṛtavidyasya na mūlānveṣaṇaṃ kṣaṇam //
BhāMañj, 1, 713.2 dhṛtarāṣṭraḥ kṣaṇaṃ dhyātvā dhīmānvaktuṃ pracakrame //
BhāMañj, 1, 726.1 tasminkṣaṇe samāhūya mahāmātraṃ prarocanam /
BhāMañj, 1, 788.2 naiti krūraḥ kṣaṇo yāvattāvatkṣapaya rākṣasam //
BhāMañj, 1, 893.2 ayaṃ kṣaṇaḥ khecarāṇāṃ tamaḥpihitadiṅmukhaḥ //
BhāMañj, 1, 900.2 kṣaṇādaṅgāraparṇasya bhasmasādabhavadrathaḥ //
BhāMañj, 1, 928.2 sthitvā kṣaṇaṃ samutplutya nabhaḥ prāyādadarśanam //
BhāMañj, 1, 947.2 viveśa tatkṣaṇaṃ cābhūtpṛthivī sasyaśālinī //
BhāMañj, 1, 959.2 tairhanyamānaṃ dudrāva viśvāmitrabalaṃ kṣaṇāt //
BhāMañj, 1, 968.2 māṃsaṃ kṣaṇena saṃskṛtya dadau viprāya bhojanam //
BhāMañj, 1, 1071.1 athānyonyaṃ mahīpālā vilokya kṣaṇamānanam /
BhāMañj, 1, 1126.2 vrajantīṃ vīcinicayaiḥ kṣaṇamāvartanartitām //
BhāMañj, 1, 1132.2 taṃ cakre dṛktribhāgena kṣaṇātkāṣṭhamivācalam //
BhāMañj, 1, 1144.2 ityuktvāsmai dadau vyāsaḥ kṣaṇaṃ dhyānamayīṃ dṛśam //
BhāMañj, 1, 1263.1 tenoddhṛtaḥ sa mahasā kṣaṇena lalanābhavat /
BhāMañj, 1, 1294.2 ūce harṣakṣaṇe ko 'yaṃ yuṣmākaṃ kopaviplavaḥ //
BhāMañj, 1, 1352.2 kṣaṇena kānane tasmingṛhīte citrabhānunā //
BhāMañj, 5, 196.1 dhṛtarāṣṭraḥ kṣaṇaṃ dhyātvā vivakṣumatha saṃjayam /
BhāMañj, 5, 294.2 cakārāsrakṣaṇaughena chinnahāralatābhramam //
BhāMañj, 5, 304.2 vidure ca kṣaṇaṃ dhyātvā hasanduryodhano 'bravīt //
BhāMañj, 5, 312.1 lakṣmīpatikṣaṇanirīkṣaṇalālasāni prāpurmukhāni valabhīṣu bhujaṅgamānām /
BhāMañj, 5, 342.1 tasya dantāṃśunivahāḥ śubhrāḥ kṣaṇamasūcayan /
BhāMañj, 5, 628.2 agamaṃ śarasaṅghānāṃ madhye kṣaṇamadṛśyatām //
BhāMañj, 5, 670.1 asminkṣaṇe nṛpagirā kṛpasaumadattimadrādhināthabhagadattajayadrathādyāḥ /
BhāMañj, 6, 266.2 kṣaṇaṃ pañcānanasyeva cārukāñcanapañjaraḥ //
BhāMañj, 6, 402.2 duryodhanaḥ kṣaṇaṃ dhyātvā pitāmahamabhāṣata //
BhāMañj, 6, 412.1 draupadeyaiḥ puraḥ prāptaiḥ sa vidhāya raṇaṃ kṣaṇam /
BhāMañj, 6, 471.1 jagrāha prahasanbhīṣmaḥ kṣaṇaṃ sthagitakārmukaḥ /
BhāMañj, 6, 477.1 kṣaṇādbabhūva durlakṣyo bhīṣmo nirvivaraiḥ śaraiḥ /
BhāMañj, 7, 56.1 asminkṣaṇe vainateyavyūhe droṇena nirmite /
BhāMañj, 7, 59.2 ghoro halahalāśabdaḥ sainyānāmudabhūtkṣaṇam //
BhāMañj, 7, 80.1 śaśiśubhrairnakhair udyād ekapāt sa kṣaṇaṃ babhau /
BhāMañj, 7, 183.1 taṃ rājaputraṃ saubhadraḥ kṣaṇaṃ tulyamayodhayat /
BhāMañj, 7, 340.2 kṣaṇaṃ vilokya cakrāte surendranamuciprabham //
BhāMañj, 7, 357.2 brahmāstreṇa ca tāṃ droṇo bhasmasādakarotkṣaṇāt //
BhāMañj, 7, 361.2 vidhāya chinnamūrdhānaṃ kabandhaṃ vidadhe kṣaṇam //
BhāMañj, 7, 380.2 cakre rājabhujaṅgānāṃ kṣaṇam ākampavibhramam //
BhāMañj, 7, 414.2 bāṇavarṣī kṣaṇātprāpa droṇānalapataṅgatām //
BhāMañj, 7, 431.2 apakrānte kṣaṇaṃ droṇe sānujaṃ kauraveśvaram //
BhāMañj, 7, 604.1 kṣaṇādathārjunaśaracchinnacāparathadhvajaḥ /
BhāMañj, 7, 614.1 te sene dīpanikarairabhito babhatuḥ kṣaṇāt /
BhāMañj, 7, 649.1 muhurgajo muhuḥ siṃhaḥ kṣaṇaṃ meghaḥ kṣaṇaṃ giriḥ /
BhāMañj, 7, 649.1 muhurgajo muhuḥ siṃhaḥ kṣaṇaṃ meghaḥ kṣaṇaṃ giriḥ /
BhāMañj, 7, 662.2 bhīmaṃ dṛṣṭvā kṣaṇaṃ kṛṣṇaḥ saṃdehākulito 'bhavat //
BhāMañj, 7, 700.2 kṣaṇaṃ bhajantu viśrāntiṃ nidrāmukulitekṣaṇāḥ //
BhāMañj, 7, 701.2 kṣaṇaṃ gajarathaskandaniṣaṇṇāstatyajuḥ śramam //
BhāMañj, 7, 705.2 cāmarairiva bhūpālā vījyamānāḥ kṣaṇaṃ babhuḥ //
BhāMañj, 7, 764.1 tataḥ kṣaṇātsamāvṛtte kururājabalārṇave /
BhāMañj, 7, 778.1 prajavāgniśikhākūṭasaṃghaṭṭāntaritaṃ kṣaṇāt /
BhāMañj, 7, 779.2 moghīkṛtaṃ kṣaṇenābhūd aprayuktam ivāmbare //
BhāMañj, 8, 52.2 divyāstreṣu dṛśaḥ śaṅke sāsūyaṃ kṣipati kṣaṇāt //
BhāMañj, 8, 100.2 ayutāni kṣaṇātkarṇo vīrāṇāmavadhīddaśa //
BhāMañj, 8, 124.1 kṣaṇena nikhilāṃ syūtāṃ tāṃ senāṃ kurute nṛpaḥ /
BhāMañj, 8, 129.2 cintāsaṃtāpitatanū tasthatuḥ kṣaṇamākulau //
BhāMañj, 8, 163.2 kṣaṇaṃ babhūva patitaiḥ sā kabandhamayīva bhūḥ //
BhāMañj, 8, 201.2 kṣaṇādabhinavāṃ maurvīṃ vidadhe ca dhanaṃjayaḥ //
BhāMañj, 8, 218.2 yenāvakāśaviśarāruvimānamāsījjvālākalāpajaṭilaṃ kṣaṇamantarikṣam //
BhāMañj, 9, 62.2 kṣaṇādaśeṣatāṃ yāte bhūtavetālamaṇḍale //
BhāMañj, 10, 31.1 kṣaṇena śāpātprakṣīṇe śaśalakṣmaṇi yakṣmaṇā /
BhāMañj, 10, 71.2 na viveda kṣaṇaṃ kiṃcinmūrchāvyākulitāśayaḥ //
BhāMañj, 10, 82.1 vyathāṃ saṃstambhya bhīmo 'tha ghūrṇamānatanuḥ kṣaṇam /
BhāMañj, 11, 29.1 kṣaṇādgrastāyudhastena gāḍhānuśayatāpitaḥ /
BhāMañj, 11, 72.2 dhūmamālābhramaṃ cakre lalāṭe bhrukuṭiḥ kṣaṇam //
BhāMañj, 11, 76.2 pādacārī ghṛtābhyaktaḥ sarasvatyāstaṭe kṣaṇam /
BhāMañj, 11, 94.2 papāta mūrchito mohāllīnaśokānalaḥ kṣaṇam //
BhāMañj, 13, 24.1 rāmeṇa dṛṣṭamātro 'tha bhasmībhūtaḥ kṛmiḥ kṣaṇāt /
BhāMañj, 13, 48.1 uvāca kopatāmrākṣaḥ kṣaṇamālokayankṣitim /
BhāMañj, 13, 124.2 abhāvānubhave bhāvā bhave hi kṣaṇabhaṅginaḥ //
BhāMañj, 13, 160.2 tāṃ prāpyodvāhasamaye kṣaṇāccāsīttathāvidhaḥ //
BhāMañj, 13, 325.3 kṣaṇādalakṣyamantrasya vīrāste yakṣarākṣasāḥ //
BhāMañj, 13, 394.2 taistairupāyairdravyairvā kurvīthāḥ kṣaṇasādhanam //
BhāMañj, 13, 400.1 praśāmyati bahiḥ kopo rājñāṃ sāmādibhiḥ kṣaṇāt /
BhāMañj, 13, 450.2 sa viṣaṇṇo munigirā babhūva śarabhaḥ kṣaṇāt //
BhāMañj, 13, 452.2 sa babhūva punardīnaḥ kṣaṇādaśucivigrahaḥ //
BhāMañj, 13, 534.2 mūṣikaḥ kalayansarvā diśaḥ kṣaṇamacintayat //
BhāMañj, 13, 541.1 svārthamuddiśya lambante ye kṣaṇaṃ prītitantubhiḥ /
BhāMañj, 13, 650.1 kṣaṇena hi na gīryante sahasrāṇi bhavādṛśām /
BhāMañj, 13, 701.1 jāyate kṣaṇadṛṣṭeṣu sneho duḥkhāya dehinām /
BhāMañj, 13, 714.1 kṣaṇārdhamapi kāryeṣu na vilambeta paṇḍitaḥ /
BhāMañj, 13, 884.1 kiṃ na viplāvayantyetā hariṇyaḥ śīghragāḥ kṣaṇam /
BhāMañj, 13, 1017.1 kruddhasya tasya lālāṭasvedavārikaṇātkṣaṇāt /
BhāMañj, 13, 1075.2 antaraṅgā kṣaṇamabhūtsā supteva sudhānadī //
BhāMañj, 13, 1109.1 yathā likhitamevāyuḥ kṣaṇarātriṃ divaṃ tataḥ /
BhāMañj, 13, 1171.1 kṣaṇaṃ putra pratīkṣasva yāvattvaddarśanāmṛtaiḥ /
BhāMañj, 13, 1262.2 dolāvilolahṛdayā tasthau lajjākulā kṣaṇam //
BhāMañj, 13, 1390.2 gataklamaḥ kṣaṇaṃ tasthau munirvismayaniścalaḥ //
BhāMañj, 13, 1464.1 krūrāṇāṃ kṣaṇarāgāṇāṃ saṃdhyānāmiva yoṣitām /
BhāMañj, 13, 1512.2 patitaḥ kṣaṇamāśvāsya viveśa svagṛhaṃ punaḥ //
BhāMañj, 13, 1769.1 kathayitvā kṣaṇaṃ sthitvā tūṣṇīṃ niḥśabdasaṃsadi /
BhāMañj, 13, 1799.2 niḥsyandamīnamakarā kṣaṇaṃ mandākinī babhau //
BhāMañj, 14, 41.1 duḥsahā brāhmaṇaruṣo nirdahanti jagatkṣaṇāt /
BhāMañj, 18, 13.2 kṣaṇamekamito rājanmā nivartasva śītalaiḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 56.2 kuṣṭhāni sādayatyeva kaphaṃ khaṇḍayati kṣaṇāt //
DhanvNigh, Candanādivarga, 71.2 kuṣṭhakaṇḍūvraṇān hanti kṣaṇād doṣān prayogataḥ //
DhanvNigh, Candanādivarga, 111.2 rālaḥ sarjarasaḥ śālaḥ kṣaṇaḥ kalakalodbhavaḥ /
Garuḍapurāṇa
GarPur, 1, 36, 8.2 divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt //
GarPur, 1, 51, 14.1 yāvajjīvaṃ kṛtaṃ pāpaṃ tatkṣaṇādeva naśyati /
GarPur, 1, 88, 11.1 ātmanaḥ saṃśayopāyaḥ kriyate kṣaṇamantraṇāt /
GarPur, 1, 106, 10.2 īkṣatāṃ tatkṣaṇācchuddhiḥ pareṣāṃ snānasaṃyamāt //
GarPur, 1, 111, 8.2 kṣaṇena vibhavo naśyennātmāyattaṃ dhanādikam //
GarPur, 1, 113, 22.2 yanmuhūrte kṣaṇe vāpi tattathā na tadanyathā //
GarPur, 1, 114, 9.1 kṣaṇo nāsti raho nāsti nāsti prārthayitā janaḥ /
GarPur, 1, 114, 34.2 na bhoktavyaṃ nṛpaiḥ sārdhaṃ viyogaṃ kurute kṣaṇāt //
GarPur, 1, 114, 63.1 etadevānumanyeta bhogā hi kṣaṇabhaṅginaḥ /
GarPur, 1, 115, 33.1 yajjīvyate kṣaṇamapi prathitaṃ manuṣyairvijñānavikramayaśobhirabhagnamānaiḥ /
GarPur, 1, 137, 8.2 visarjite jagannāthe nirmālyaṃ bhavati kṣaṇāt //
GarPur, 1, 150, 8.2 pratāmyettasya vegena ṣṭhīvanānte kṣaṇaṃ sukhī //
GarPur, 1, 159, 7.2 kṣaṇātkṣīṇaḥ kṣaṇātpūrṇo bhajate kṛcchrasādhyatām //
GarPur, 1, 159, 7.2 kṣaṇātkṣīṇaḥ kṣaṇātpūrṇo bhajate kṛcchrasādhyatām //
GarPur, 1, 160, 30.2 kuryāttatkṣaṇasandhistho granthyābhaḥ śvayathustadā //
Gītagovinda
GītGov, 4, 37.2 kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti //
GītGov, 4, 38.1 kṣaṇam api virahaḥ purā na sehe nayananimīlanakhinnayā yayā te /
GītGov, 5, 30.2 kokānām karuṇasvanena sadṛśī dīrghā madabhyarthanā tat mugdhe viphalam vilambanam asau ramyaḥ abhisārakṣaṇaḥ //
GītGov, 7, 71.2 kṣaṇam jagatprāṇa vidhāya mādhavaṃ puraḥ mama prāṇaharaḥ bhaviṣyasi //
GītGov, 11, 38.2 asya aṅgam tat alaṃkuru kṣaṇam iha bhrūkṣepalakṣmīlavakrīte dāse iva upasevitapadāmbhoje kutaḥ sambhramaḥ //
GītGov, 12, 3.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 4.2 kṣaṇam upakuru śayanopari mām iva nūpuram anugataśūram //
GītGov, 12, 5.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 7.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 9.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 11.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 13.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 15.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 17.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 16.1 sārdhaṃ kāntaiḥ śabarasudṛśām adrikuñjeṣu rāgād āsīnānāṃ kṣaṇam asamaye dṛśyacandrodayaśrīḥ /
Hitopadeśa
Hitop, 1, 40.1 atha pāśabaddhāṃś caitān dṛṣṭvā savismayaḥ kṣaṇaṃ sthitvā uvāca sakhe kim etat /
Hitop, 1, 49.3 śarīraṃ kṣaṇavidhvaṃsi kalpāntasthāyino guṇāḥ //
Hitop, 1, 117.4 kṣaṇaṃ vicintya parivrājakenoktam /
Hitop, 1, 123.3 arthoṣmaṇā virahitaḥ puruṣaḥ sa eva anyaḥ kṣaṇena bhavatīti vicitram etat //
Hitop, 1, 181.3 āmaraṇāntāḥ praṇayāḥ kopāś ca kṣaṇabhaṅgurāḥ /
Hitop, 2, 43.2 yaj jīvyate kṣaṇam api prathitaṃ manuṣyair vijñānavikramayaśobhir abhajyamānam /
Hitop, 2, 47.3 nipātyate kṣaṇenādhas tathātmā guṇadoṣayoḥ //
Hitop, 2, 156.9 saṃjīvakaḥ kṣaṇaṃ vimṛśyāha svagataṃ suṣṭhu khalv idam ucyate /
Hitop, 3, 24.6 tatra kṣaṇāntare tanmukhād vṛkṣacchāyāpagatā /
Hitop, 3, 45.3 tadvan nītir iyaṃ deva cirāt phalati na kṣaṇāt //
Hitop, 3, 108.6 tato 'sau bhikṣukas tatkṣaṇāt suvarṇakalaso bhaviṣyati /
Hitop, 4, 1.7 stheyābhyāṃ gṛdhracakrābhyāṃ vācā sandhiḥ kṛtaṃ kṣaṇāt //
Hitop, 4, 2.5 rājā kṣaṇaṃ vicintyāha asti tāvad evam /
Hitop, 4, 139.1 mṛgatṛṣṇāsamaṃ vīkṣya saṃsāraṃ kṣaṇabhaṅguram /
Kathāsaritsāgara
KSS, 1, 1, 50.2 alakṣito yogavaśātpraviveśa sa tatkṣaṇāt //
KSS, 1, 1, 62.1 ityuktvā śailatanayā vyaramattau ca tatkṣaṇāt /
KSS, 1, 2, 6.2 kātyāyano jagādainamupaviṣṭaḥ kṣaṇāntare //
KSS, 1, 2, 24.2 ity uktvā virate tasmin kāṇabhūtau ca tatkṣaṇam //
KSS, 1, 2, 48.1 tato dolādhirūḍhena gatvā cittena tatkṣaṇam /
KSS, 1, 2, 73.2 vyāḍīndradattau tāṃ rātrimabudhyetāṃ kṣaṇopamām //
KSS, 1, 3, 53.1 atha dūraṃ kṣaṇādgatvā dadarśa nagarīṃ śubhām /
KSS, 1, 4, 17.1 tayā tatkathitaṃ bhartur upavarṣasya tatkṣaṇam /
KSS, 1, 4, 31.1 tatkṣaṇātte gatāḥ sarve smarasāyakalakṣyatām /
KSS, 1, 4, 76.2 tataḥ kṣaṇāt sā mañjūṣā prāpitā bahubhirjanaiḥ //
KSS, 1, 4, 99.1 avocadindradatto 'tha tatkṣaṇaṃ yogasiddhimān /
KSS, 1, 4, 110.2 kṣaṇaṃ pratīkṣatāmeṣa vipro yāvaddadāmyaham //
KSS, 1, 4, 133.1 vyāḍis tato 'vadad rājañ śarīre kṣaṇanaśvare /
KSS, 1, 5, 9.1 kimetaditi papraccha māmāhūya sa tatkṣaṇam /
KSS, 1, 5, 75.2 śivavarmā tato deśāt preṣito 'bhūt tataḥ kṣaṇāt //
KSS, 1, 5, 81.2 kṣaṇāttatraiva cārohadṛkṣaḥ siṃhena bhīṣitaḥ //
KSS, 1, 5, 102.1 kṣaṇācca gatavānasmi pralāpānāṃ rasajñatām /
KSS, 1, 6, 35.1 tato 'hamagamaṃ tasya sakāśaṃ so 'pi tatkṣaṇam /
KSS, 1, 6, 81.1 tatkṣaṇaṃ sā prasannā māṃ devī svayamabhāṣata /
KSS, 1, 6, 119.1 parityaktajalakrīḍo vītadarpaśca tatkṣaṇam /
KSS, 1, 6, 124.1 asmin kāle na ca svastho rājety ālocya tatkṣaṇam /
KSS, 1, 6, 141.1 evaṃ niveditasvapne śarvavarmaṇi tatkṣaṇam /
KSS, 1, 6, 164.2 tatkṣaṇaṃ kiṃ na kuryāddhi prasādaḥ pārameśvaraḥ //
KSS, 1, 6, 165.2 api pavanavidhūtās tatkṣaṇollāsyamānāḥ prativasati patākā baddhanṛttā ivāsan //
KSS, 1, 7, 7.1 tenāhamamṛtāsārasaṃsikta iva tatkṣaṇam /
KSS, 1, 7, 74.1 muñca māmavidagdhastvamityuktvā tatkṣaṇātkrudhā /
KSS, 2, 1, 49.1 pakṣiṇā kvāpi nītāṃ tāmanveṣṭumiva tatkṣaṇam /
KSS, 2, 1, 51.1 kṣaṇācca labdhasaṃjñe 'sminrājñi buddhvā prabhāvataḥ /
KSS, 2, 1, 55.1 tāṃ ca rājñīṃ sa pakṣīndraḥ kṣaṇānnītvā mṛgāvatīm /
KSS, 2, 2, 30.1 nimajjya ca dadarśātra sa śrīdattaḥ kṣaṇāditi /
KSS, 2, 2, 74.2 tatkṣaṇaṃ divyarūpatvaṃ samprāptā tamuvāca sā //
KSS, 2, 2, 89.1 sā mṛgāṅkavatī nāma hṛdayaṃ tasya tatkṣaṇam /
KSS, 2, 2, 91.1 praviṣṭāṃ vṛkṣagahanaṃ tāmapaśyannatha kṣaṇāt /
KSS, 2, 2, 94.1 hā kaṣṭamahinā daṣṭā rājaputrīti tatkṣaṇam /
KSS, 2, 2, 96.1 sa ca tatkṣaṇamabhyetya kañcukī caraṇānataḥ /
KSS, 2, 2, 111.1 tatkṣaṇaṃ tāṃ ca samprāpya śrīdattaḥ sa bahiḥ sthitaḥ /
KSS, 2, 2, 133.1 tatkṣaṇaṃ tena mārgeṇa ko 'pyagācchabarādhipaḥ /
KSS, 2, 2, 137.2 prāpya pallīpatergehaṃ śrānto nidrāṃ kṣaṇādyayau //
KSS, 2, 2, 139.1 atha kṣaṇaṃ dattasukhāṃ kṣaṇāntaravimāthinīm /
KSS, 2, 2, 139.1 atha kṣaṇaṃ dattasukhāṃ kṣaṇāntaravimāthinīm /
KSS, 2, 3, 67.1 tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ /
KSS, 2, 3, 69.2 pratīkṣasva kṣaṇaṃ tāvaditi saṃjñāṃ tadākarot //
KSS, 2, 3, 70.1 rājāpi laghuhastatvātkare tatraiva tatkṣaṇam /
KSS, 2, 4, 49.1 tatrainaṃ darśanaprīto mittrabhāvāya tatkṣaṇam /
KSS, 2, 4, 51.1 babhūva tena vikṛtaḥ kubjo vṛddhaśca tatkṣaṇāt /
KSS, 2, 4, 67.2 agādvāsavadattā ca pūjāmādāya tatkṣaṇāt //
KSS, 2, 4, 87.1 kṣaṇācca lohajaṅgho 'tha tasyā mandiramāyayau /
KSS, 2, 4, 101.2 tasmin kṣaṇe rūpaṇikā tasthau devakule ca sā //
KSS, 2, 4, 102.2 kṣaṇāntare ca niḥśaṅkastatraiva samupāyayau //
KSS, 2, 4, 103.1 tatkṣaṇaṃ rājaputrasya tasya bhṛtyaiḥ pradhāvya saḥ /
KSS, 2, 4, 110.1 athākasmātsamutthāya kṣaṇenaiva samantataḥ /
KSS, 2, 4, 111.2 kṣaṇācca tena mārgeṇa jalaugho bhṛśamāyayau //
KSS, 2, 4, 157.1 tatra samprāptasaṃbhogaḥ sa niṣkramya kṣaṇāntare /
KSS, 2, 4, 161.2 dadarśa vihagārūḍhaṃ lohajaṅghaṃ tataḥ kṣaṇam //
KSS, 2, 4, 170.2 ityuktvā sa kṣaṇaṃ sthitvā lohajaṅghastato 'gamat //
KSS, 2, 4, 176.1 iha tiṣṭha kṣaṇaṃ yāvatsāṃnidhyānugrahaṃ bhuvi /
KSS, 2, 5, 33.2 pītvā taddoṣataḥ prāpa pañcatāṃ hastinī kṣaṇāt //
KSS, 2, 5, 41.1 tatkṣaṇaṃ so 'sya rājño 'tra mittraṃ cāgātpulindakaḥ /
KSS, 2, 5, 61.1 kṣaṇāttasminsamāśvaste bāle 'pāstapipīlike /
KSS, 2, 5, 106.1 mā nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam /
KSS, 2, 5, 127.1 sāpi pravrājikā tasmin kṣaṇe devasmitāntikam /
KSS, 2, 5, 130.2 kimetaccitramiti sā dadhyau devasmitā kṣaṇam //
KSS, 2, 5, 171.1 tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā /
KSS, 2, 6, 29.2 viddheva puṣpacāpena tatkṣaṇaṃ samalakṣyata //
KSS, 2, 6, 54.2 āgatasya kṣaṇāttasya darśayāmāsa darpaṇam //
KSS, 3, 1, 44.2 upameye ca gāndharvavidhinā tāṃ ca tatkṣaṇam //
KSS, 3, 1, 51.1 sa tasya daśanairnāsāṃ nakhaiḥ karṇau ca tatkṣaṇam /
KSS, 3, 1, 91.1 tadbuddhvā ca vaṇikputraḥ pratyāvṛtya ca tatkṣaṇam /
KSS, 3, 1, 140.1 parasparavirodhena harantau tāṃ ca tatkṣaṇam /
KSS, 3, 1, 148.1 samyagevamabhidhāya tatkṣaṇaṃ vatsarājamudayasya bhāvinaḥ /
KSS, 3, 2, 50.1 kṣaṇācca labdhasaṃjñaḥ saṃjajvāla hṛdaye śucā /
KSS, 3, 2, 51.2 kṣaṇāntare sa nṛpatiḥ saṃsmṛtyaitadacintayat //
KSS, 3, 2, 57.1 gopālakaśca saṃdiśya tadyathāvastu tatkṣaṇam /
KSS, 3, 2, 82.2 na tu vāsavadattāṃ tāṃ tatyāja hṛdayātkṣaṇam //
KSS, 3, 2, 96.1 tatkṣaṇe sthitasaṃvicca tatra yaugandharāyaṇaḥ /
KSS, 3, 3, 68.1 papraccha kanyakāṃ tāṃ ca praṇatastatkṣaṇaṃ rahaḥ /
KSS, 3, 3, 89.1 tāṃ dṛṣṭaivāṅguliṃ tasyāḥ snuṣāyāstasya tatkṣaṇam /
KSS, 3, 3, 112.1 tataḥ sa kautukāviṣṭaḥ kṣaṇam evam acintayat /
KSS, 3, 3, 140.1 mārjārarūpaṃ cakre ca bhayādindro 'pi tatkṣaṇam /
KSS, 3, 3, 160.1 tatkṣaṇaṃ sa praviṣṭo 'tra pratihāraniveditaḥ /
KSS, 3, 4, 25.1 kṣaṇād apūri sāmantamaṅgalopāyanaiś ca tat /
KSS, 3, 4, 30.1 tacchrutvā tatkṣaṇaṃ dvitrānvaṣṭabhyānāyya bhūpatiḥ /
KSS, 3, 4, 96.2 saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt //
KSS, 3, 4, 113.1 viśrāntasya ca dāsībhir dhūtādhvarajasaḥ kṣaṇāt /
KSS, 3, 4, 119.1 praviṣṭamabhijagmustaṃ sarvāḥ prakṛtayaḥ kṣaṇāt /
KSS, 3, 4, 121.2 utsāritā ivābhūvannagaryāstatkṣaṇaṃ śucaḥ //
KSS, 3, 4, 124.1 prakhyāpya rātrivṛttāntaṃ dadau tasmai ca tatkṣaṇam /
KSS, 3, 4, 154.1 kṣaṇāt pravrājakasyādhaḥ phūtkāraṃ muktavāñ śavaḥ /
KSS, 3, 4, 192.1 viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā /
KSS, 3, 4, 239.2 kṣaṇād apaśyad ātmānaṃ na bhadrāṃ na ca mandiram //
KSS, 3, 4, 245.1 tatkṣaṇaṃ ca vilokyainaṃ janāstaddeśavartinaḥ /
KSS, 3, 4, 248.1 vaidyopadiṣṭair abhyaṅgair abhyakto 'pi sa tatkṣaṇam /
KSS, 3, 4, 256.1 pratipannāśrayā sā ca kṛtātithyā kṣaṇāntare /
KSS, 3, 4, 298.1 kṣaṇācca mocayāmyetadbaddhaṃ pravahaṇaṃ tava /
KSS, 3, 4, 299.1 vimukte ca pravahaṇe tatkṣaṇaṃ vārimadhyataḥ /
KSS, 3, 4, 304.1 cicheda tāṃ sa jaṅghāṃ ca tasya khaḍgena tatkṣaṇam /
KSS, 3, 4, 307.2 unmajjya tattathā dṛṣṭvā dhīraḥ kṣaṇamacintayat //
KSS, 3, 4, 323.1 tacchrutvā sanimittaṃ sa tadāśaṅkya ca tatkṣaṇam /
KSS, 3, 4, 334.1 tatkṣaṇaṃ bhītabhītaśca tamuvāca sa rākṣasaḥ /
KSS, 3, 4, 355.1 alaṅghyo 'yaṃ girirmartyaistadihaiva varaṃ kṣaṇam /
KSS, 3, 4, 403.1 tatkṣaṇācca sa rājābhūdvipro bhūtvā vidūṣakaḥ /
KSS, 3, 5, 24.1 kṣaṇācca tasyāṃ vipaṇau praviśantaṃ vyalokayat /
KSS, 3, 5, 25.1 kṣaṇāntare ca tatraiva niḥśabdapadam āgatām /
KSS, 3, 5, 31.1 upetya ca dadau dvāri sa karṇaṃ sāpi tatkṣaṇam /
KSS, 3, 6, 15.1 tatra vipraḥ sa kṛtvānyān sākṣiṇas tatkṣaṇaṃ dvijān /
KSS, 3, 6, 20.1 tatkṣaṇaṃ śrutavṛttāntas tuṣṭo rājā kanīyasā /
KSS, 3, 6, 37.1 ahaṃ ca yakṣa ityuktvā svaprabhāveṇa tatkṣaṇam /
KSS, 3, 6, 45.1 evaṃ ca tatkṣaṇaṃ prāpa guhyakānugraheṇa saḥ /
KSS, 3, 6, 52.2 tena pṛṣṭā kṣaṇād evam avocad yācitābhayā //
KSS, 3, 6, 77.1 tatas tān anabhivyaktavācaḥ śāpena tatkṣaṇam /
KSS, 3, 6, 95.1 tataḥ praṇamya prītena tatkṣaṇaṃ vṛtravairiṇā /
KSS, 3, 6, 105.2 nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā //
KSS, 3, 6, 107.1 tato madabhyarthanayā gatvā tatkṣaṇam eva tāḥ /
KSS, 3, 6, 112.1 āttamantragaṇā bhuktamahāmāṃsā ca tatkṣaṇam /
KSS, 3, 6, 124.1 tacchrutvā sa upādhyāyaḥ krudhā jajvāla tatkṣaṇam /
KSS, 3, 6, 136.1 tatraikadeśe yāvacca kṣaṇaṃ tiṣṭhaty alakṣitaḥ /
KSS, 3, 6, 143.1 tatkṣaṇaṃ ca kṣudhākrāntaḥ śākavāṭe 'vatīrya saḥ /
KSS, 3, 6, 210.1 vibhrāntaḥ kuṇḍaloddeśāt taṃ ca papraccha tatkṣaṇam /
KSS, 4, 1, 19.2 prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata //
KSS, 4, 1, 52.2 kṣaṇāntare nijagade devyā vāsavadattayā //
KSS, 4, 1, 72.1 kṣaṇācca bhāryāṃ svām eva tāṃ ratnadyutibhāsvarām /
KSS, 4, 1, 86.1 mahārghaṃ ca tad ālokya rājaputraḥ sa tatkṣaṇam /
KSS, 4, 1, 102.1 iti tasyā mukhācchrutvā brāhmaṇyās tatkṣaṇaṃ kathām /
KSS, 4, 1, 114.1 tatkṣaṇaṃ tisṛbhiḥ sārdhaṃ brāhmaṇībhir ahaṃ tataḥ /
KSS, 4, 2, 26.1 jānāmi tāta yad bhāvā bhave 'smin kṣaṇabhaṅgurāḥ /
KSS, 4, 2, 72.1 tatkṣaṇaṃ pitur āvedya vijñapya ca mahīpatim /
KSS, 4, 2, 217.2 matvā garuḍavelāṃ ca sa kṣaṇāntaragāminīm //
KSS, 4, 2, 221.1 tatkṣaṇaṃ ca samāsannatārkṣyapakṣānilāhatā /
KSS, 4, 2, 223.1 kṣaṇāccātra nipatyaiva mahāsattvaṃ jahāra tam /
KSS, 4, 2, 227.2 tat kutra nītastārkṣyeṇa kṣaṇe 'smin sa bhaviṣyati //
KSS, 4, 3, 12.1 tasminn eva kṣaṇe cātra praviśyārtānukampinam /
KSS, 4, 3, 24.1 tacchrutvā sākṣiṇo rājñā tathetyānāyya tatkṣaṇam /
KSS, 4, 3, 35.2 tathāpi kṣaṇam apyekaṃ na tasthau kalahaṃ vinā //
KSS, 4, 3, 75.1 ityuktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt /
KSS, 4, 3, 92.1 tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ /
KSS, 5, 1, 10.1 praṇataṃ kalpitātithyaṃ kṣaṇād vatseśvaro 'tha tam /
KSS, 5, 1, 41.2 vācaṃ kanakarekhā sā tatkṣaṇaṃ samudairayat //
KSS, 5, 1, 52.1 nirgatya ca samādiśya tatkṣaṇaṃ rājapūruṣān /
KSS, 5, 1, 63.1 diṣṭyā tarhi pratīhārapārśvam ehīti tatkṣaṇam /
KSS, 5, 1, 123.1 tatastena saha sthitvā kathālāpaiḥ kṣaṇaṃ ca saḥ /
KSS, 5, 1, 127.1 kṣaṇācca gatvā rājānam etadarthaṃ vyajijñapat /
KSS, 5, 1, 145.2 tatkṣaṇaṃ so 'pi dhūrto 'bhūcchanairunmīlitekṣaṇaḥ //
KSS, 5, 1, 166.2 ityuktvā tacca jagrāha tatkṣaṇaṃ sa purohitaḥ //
KSS, 5, 2, 37.1 ityuktastena muninā śaktidevaḥ sa tatkṣaṇam /
KSS, 5, 2, 44.1 yayau ca tat pravahaṇaṃ kṣaṇam ūrdhvam adhaḥ kṣaṇam /
KSS, 5, 2, 44.1 yayau ca tat pravahaṇaṃ kṣaṇam ūrdhvam adhaḥ kṣaṇam /
KSS, 5, 2, 45.1 kṣaṇāntare ca vaṇijām ākrandaistīvrapūritam /
KSS, 5, 2, 61.1 ityuktvā śaktidevaṃ ca viṣaṇṇaṃ vīkṣya tatkṣaṇam /
KSS, 5, 2, 66.1 tad buddhvā parirabhyainaṃ viṣṇudattaḥ sa tatkṣaṇam /
KSS, 5, 2, 101.1 kṣaṇāt tatra samāśvasya so 'rbhakaḥ pitaraṃ ca tam /
KSS, 5, 2, 148.1 kṣaṇād bhuvi svapṛṣṭhe ca raktabinduṣvaśaṅkitam /
KSS, 5, 2, 177.1 etacchrutvā sadevīke viṣaṇṇe rājñi tatkṣaṇam /
KSS, 5, 2, 184.2 iti kṣaṇācca jagade sa dūrād ekayā striyā //
KSS, 5, 2, 194.2 yat tvaṃ vadasi tat sarvaṃ karomyeva kṣaṇād iti //
KSS, 5, 2, 203.2 vipralabdhavatī cāsmi tatra tvāṃ kṣaṇamātrakam //
KSS, 5, 2, 219.1 atarkitāgato yāvad ānandayati tatkṣaṇāt /
KSS, 5, 2, 237.1 saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt /
KSS, 5, 2, 252.2 iti pratyabhyajānācca tatkṣaṇaṃ taṃ savismayaḥ //
KSS, 5, 2, 264.2 vārāṇasīṃ prayayatuḥ kṣaṇād gaganagāminau //
KSS, 5, 3, 20.1 tatkṣaṇaṃ sa kṛtotphālaḥ śaktidevo visādhvasaḥ /
KSS, 5, 3, 36.2 kṣaṇād agacchat kanakapurīṃ tāṃ carituṃ punaḥ //
KSS, 5, 3, 111.2 nirgatya rājabhavanāt kṣaṇād evam acintayat //
KSS, 5, 3, 176.2 kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat //
KSS, 5, 3, 191.2 pratijñāparatantraśca kṣaṇam āsīd anuttaraḥ //
KSS, 5, 3, 200.1 sthitaḥ kṣaṇācca tenaiva pṛṣṭo vaidhuryakāraṇam /
KSS, 5, 3, 213.1 rūpiṇī siddhirasmākam iyaṃ syād iti sa kṣaṇāt /
KSS, 5, 3, 240.1 tatkṣaṇaṃ taṃ sa vetālo mahāsattvam abhāṣata /
KSS, 5, 3, 243.1 tathetyuktavatā tena vetālena sa tatkṣaṇāt /
KSS, 5, 3, 251.1 ityevaṃ vadatastasya devadattasya tatkṣaṇam /
KSS, 5, 3, 289.1 ityuktvā racitāñjalau ca vadati prāptābhyanujñe tatastasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt /
KSS, 6, 1, 184.1 kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī /
KSS, 6, 2, 68.2 jāte ca garbhe muktvā taṃ gacchāmastatkṣaṇaṃ vayam //
Kālikāpurāṇa
KālPur, 55, 26.2 ṣaṭcakre'pi mahāmāyāṃ kṣaṇaṃ dhyātvā prayatnataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 81.2 kṣaṇenaikena sīdanti muhūrtamanavekṣaṇāt //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 46.2 yan muhūrtaṃ kṣaṇaṃ vā 'pi vāsudevo na cintyate //
KAM, 1, 48.2 koṭijanmārjitaṃ pāpaṃ tatkṣaṇād eva naśyati //
Maṇimāhātmya
MaṇiMāh, 1, 12.1 itthaṃ devagaṇāḥ sarve kuṇḍe snātvā kṣaṇaṃ sthitāḥ /
Mukundamālā
MukMā, 1, 23.1 mā drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje mā śrauṣaṃ śravyabaddhaṃ tava caritamapāsyānyadākhyānajātam /
Mātṛkābhedatantra
MBhT, 1, 16.1 guñjāpramāṇaṃ tad dravyaṃ tatkṣaṇād yadi yojayet /
MBhT, 3, 14.1 tadā cānena manunā tatkṣaṇāt khāditaṃ mayā //
MBhT, 3, 33.1 tatkṣaṇāc chivarūpo 'sau satyaṃ satyaṃ hi śailaje //
MBhT, 4, 11.2 tatkṣaṇe ca mahāśaṅkhaḥ kāṣṭhavan nātra saṃśayaḥ //
MBhT, 5, 38.2 tatkṣaṇe parameśāni svarṇaṃ bhavati niścitam //
MBhT, 6, 50.1 tatkṣaṇe hi vijānīyāt sarvasiddhiḥ kare sthitā /
MBhT, 14, 1.2 mantradhāraṇamātreṇa tatkṣaṇe tanmayo bhavet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.2, 1.0 yogyatāyā arhatvasyāṅgaṃ sampādakaṃ pākākhyaṃ saṃskāram abhajad anāsevyamānaṃ tat karma sadyastatkṣaṇaṃ harītakyādyauṣadhamiva na syān na bhavetphaladamiti śeṣaḥ //
Narmamālā
KṣNarm, 1, 22.1 adhogatairmṛdutaraiḥ stabdhairabhyudgataiḥ kṣaṇāt /
KṣNarm, 2, 107.1 kṣaṇātpibati yo madyaghaṭaṃ ghaṭaghaṭāravaiḥ /
KṣNarm, 3, 9.1 bhastrā cetyādisambhāraścīrikālikhitaṃ kṣaṇāt /
KṣNarm, 3, 69.1 śuṣkacarmopamaṃ vṛddhaṃ madhuparke kṣaṇaṃ patim /
KṣNarm, 3, 71.1 sa eṣa bahunikṣepasaṃbhakṣaṇakṛtakṣaṇaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 tatkṣaṇameva parityajyetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 10.0 itthaṃ prīṇayati karaṇāni na māraṇātmakā kṣaṇāntare //
Rasahṛdayatantra
RHT, 1, 17.2 kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam //
RHT, 3, 25.2 itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate //
RHT, 7, 3.2 śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema //
RHT, 7, 6.1 tacchuṣyamāṇaṃ hi sabāṣpabudbudān yadā vidhatte kṣaṇabhaṅgurān bahūn /
RHT, 8, 5.1 krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /
Rasamañjarī
RMañj, 4, 31.1 deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt /
RMañj, 5, 15.1 hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ /
RMañj, 6, 174.0 gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam //
RMañj, 7, 6.1 bhasmasūtaṃ dvidhā gandhaṃ kṣaṇaṃ kanyāvimarditam /
RMañj, 8, 21.2 dvayostulyena tailena pacenmṛdvagninā kṣaṇam //
RMañj, 9, 38.2 manaḥśilātālakacūrṇalepāt karoti nirlomaśiraḥ kṣaṇāt //
RMañj, 10, 40.1 snātamātrasya yasyaite trayaḥ śuṣyanti tatkṣaṇāt /
RMañj, 10, 54.2 aṣṭabhiḥ skandhanāśena chāyāluptena tatkṣaṇāt //
Rasaprakāśasudhākara
RPSudh, 1, 137.1 anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt /
RPSudh, 2, 55.1 tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam /
RPSudh, 4, 108.2 pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //
RPSudh, 5, 11.2 kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //
RPSudh, 5, 48.1 nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā /
RPSudh, 6, 61.1 kṣaṇādāmajvaraṃ hanti jāte sati virecane /
Rasaratnasamuccaya
RRS, 1, 1.2 bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇācchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ //
RRS, 1, 46.2 kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam //
RRS, 2, 45.2 nirvāpya tatkṣaṇenaiva kuṭṭayellohapārayā //
RRS, 2, 46.2 tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret //
RRS, 2, 130.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇād bhavet //
RRS, 3, 123.2 nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ //
RRS, 5, 106.1 yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /
RRS, 6, 20.2 tatkṣaṇād vilayaṃ yānti rasaliṅgasya darśanāt //
RRS, 10, 22.2 kṣaṇamuddharaṇaṃ yattanmūṣāpyāyanam ucyate //
RRS, 11, 92.2 cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //
RRS, 12, 93.2 kāsaṃ śvāsamarocakaṃ pralapanaṃ kampaṃ ca hikkāturaṃ mūkatvaṃ badhiratvam unmadam apasmāraṃ jayet tatkṣaṇāt //
RRS, 13, 59.2 śvāsakāsādikaṃ vyādhiṃ tatkṣaṇānnāśayed iyam //
RRS, 14, 65.1 no ceduddīpito vahniḥ kṣaṇāddhātūnpacatyataḥ /
RRS, 15, 18.2 yakṣmāṇaṃ vātaśūlaṃ jvaramapi nikhilaṃ vahnimāndyaṃ ca gulmaṃ tattadrogaghnayogaiḥ sakalagadacayaṃ dīpanaṃ tatkṣaṇena //
RRS, 16, 18.2 sātisārāṃ viṣūcīṃ ca pratibadhnāti tatkṣaṇāt /
RRS, 16, 67.2 hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi //
RRS, 16, 112.1 savātaśleṣmajānrogānkṣaṇād evāpakarṣati /
Rasaratnākara
RRĀ, R.kh., 6, 43.1 yojayedanupānairvā tattadrogaharaṃ kṣaṇāt /
RRĀ, R.kh., 8, 11.2 hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ //
RRĀ, R.kh., 10, 22.1 tatkṣaṇācchravarūpaṃ ca keśatailamidaṃ bhavet /
RRĀ, R.kh., 10, 49.1 idameva mahāśreṣṭhaṃ tridoṣakṣapaṇaṃ kṣaṇāt /
RRĀ, Ras.kh., 3, 73.2 krāmaṇaṃ prapiben nityaṃ tatkṣaṇān mūrchito bhavet //
RRĀ, Ras.kh., 5, 26.2 tajjale peṣitaṃ lepyaṃ tatkṣaṇāt kacarañjanam //
RRĀ, Ras.kh., 6, 23.1 gokṣīraiśca dinaṃ mardyaṃ kṣaṇaikaṃ pācayedghṛtaiḥ /
RRĀ, Ras.kh., 6, 83.2 kṣaṇe kṣaṇe bhajedrāmāṃ yathā pārāvato dhruvam //
RRĀ, Ras.kh., 6, 83.2 kṣaṇe kṣaṇe bhajedrāmāṃ yathā pārāvato dhruvam //
RRĀ, Ras.kh., 8, 13.1 kṛtvā tiṣṭhedyadā yāti tajjalaṃ tatkṣaṇātpibet /
RRĀ, Ras.kh., 8, 18.2 kṣaṇaṃ mūrchā bhavettena prabuddho jāyate svayam //
RRĀ, Ras.kh., 8, 26.1 teṣāṃ pṛṣṭhe tilāḥ kṣiptāḥ sphuṭantyeva hi tatkṣaṇāt /
RRĀ, Ras.kh., 8, 32.2 tatphalānāṃ rasaṃ pītvā mūrchā saṃjāyate kṣaṇam //
RRĀ, Ras.kh., 8, 40.2 tayoḥ pattrāṇi saṃbhakṣya tatkṣaṇād amaro bhavet //
RRĀ, Ras.kh., 8, 48.1 tadvaṃśāgraṃ kṣaṇaikena jāyate guṭikā tu tām /
RRĀ, Ras.kh., 8, 53.2 yatrecchā tatra tatraiva gantā bhavati tatkṣaṇāt //
RRĀ, Ras.kh., 8, 61.2 tṛtīyaṃ sādhako bhuktvā kṣaṇaṃ bhavati mūrchitaḥ //
RRĀ, Ras.kh., 8, 62.1 tatkṣaṇājjāyate siddhaśchidrāṃ paśyati medinīm /
RRĀ, Ras.kh., 8, 80.1 vīkṣya paścimadigbhāge hy antarikṣe ca tatkṣaṇāt /
RRĀ, Ras.kh., 8, 91.1 sā vakti mama putro'yaṃ kṣaṇaṃ vakṣasi dhāraya /
RRĀ, Ras.kh., 8, 119.2 tatkṣaṇājjāyate siddho rudratulyo mahābalaḥ //
RRĀ, Ras.kh., 8, 124.2 kṣaṇāduttiṣṭhate siddho jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 8, 168.1 tatra śailodakaiḥ kuṇḍaṃ pūrṇaṃ syātkṣaṇavedhakam /
RRĀ, Ras.kh., 8, 179.2 tanmadhye śuṣkavaṃśaṃ tu kṣiptvā syānnūtanaḥ kṣaṇāt //
RRĀ, Ras.kh., 8, 181.1 kṣaudratulyaṃ pibettaṃ vai tatkṣaṇānmūrchito bhavet /
RRĀ, V.kh., 1, 2.1 sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ /
RRĀ, V.kh., 1, 32.1 tatkṣaṇādvilayaṃ yānti rasaliṅgasya darśanāt /
RRĀ, V.kh., 3, 39.1 kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /
RRĀ, V.kh., 3, 67.3 tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //
RRĀ, V.kh., 3, 74.2 toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //
RRĀ, V.kh., 5, 42.1 kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet /
RRĀ, V.kh., 9, 22.2 meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam //
RRĀ, V.kh., 10, 58.0 tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ //
RRĀ, V.kh., 12, 74.0 saṃskāreṇa hyanenāpi nirmukhaṃ carati kṣaṇāt //
RRĀ, V.kh., 12, 81.1 mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /
RRĀ, V.kh., 13, 82.0 dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam //
RRĀ, V.kh., 13, 85.3 anena pūrvavallepāddhemābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 13, 93.1 milatyeva na saṃdehaḥ pūrvamūṣāgataṃ kṣaṇāt /
RRĀ, V.kh., 13, 94.2 aṃdhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 13, 98.2 pūrvamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 15, 3.0 pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt //
RRĀ, V.kh., 15, 5.3 tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam //
RRĀ, V.kh., 15, 12.2 mucyate yatra yatraiva tattad dravati tatkṣaṇāt //
RRĀ, V.kh., 15, 118.2 mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt //
RRĀ, V.kh., 16, 113.2 kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet //
RRĀ, V.kh., 18, 151.1 dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt /
RRĀ, V.kh., 18, 154.2 mardayettaptakhalve tat caratyeva hi tatkṣaṇāt //
RRĀ, V.kh., 19, 6.2 madhūkatailamadhye tu kṣaṇaṃ paktvā samuddharet /
RRĀ, V.kh., 19, 23.2 prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi //
RRĀ, V.kh., 19, 41.2 ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet //
RRĀ, V.kh., 19, 83.2 kṣiptvā sarvaṃ tu mṛdbhāṃḍe kṣaṇaṃ hastena mardayet /
RRĀ, V.kh., 19, 88.1 mardayenmṛṇmaye pātre hastena kṣaṇamātrakam /
RRĀ, V.kh., 19, 108.2 kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane //
RRĀ, V.kh., 19, 123.1 tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /
RRĀ, V.kh., 19, 130.2 ācchādayettu vastreṇa jalasiktena tatkṣaṇāt //
RRĀ, V.kh., 20, 115.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //
RRĀ, V.kh., 20, 142.2 tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt //
Rasendracintāmaṇi
RCint, 3, 56.2 grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt //
RCint, 3, 58.2 kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt //
RCint, 3, 65.2 svarṇādisarvalohāni sattvāni grasate kṣaṇāt //
RCint, 3, 102.2 tābhyāṃ tu māritaṃ bījaṃ sūtake dravati kṣaṇāt //
RCint, 7, 73.2 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //
RCint, 8, 152.1 vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ /
RCint, 8, 176.2 tatkṣaṇavināśahetūn maithunakopaśramān dūre //
Rasendracūḍāmaṇi
RCūM, 5, 117.2 kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //
RCūM, 10, 48.1 nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā /
RCūM, 10, 49.1 tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret /
RCūM, 10, 79.2 tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //
RCūM, 11, 76.1 nāśayedāmapūrtiṃ ca viricya kṣaṇamātrataḥ /
RCūM, 13, 34.3 karoti kṣudhamatyarthaṃ bhuktaṃ jarayati kṣaṇāt //
RCūM, 14, 98.2 yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //
RCūM, 14, 210.1 tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /
RCūM, 16, 23.2 viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam //
RCūM, 16, 93.1 dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /
Rasendrasārasaṃgraha
RSS, 1, 81.1 aṅgabhaṅgādikaṃ doṣaṃ sarvaṃ nāśayati kṣaṇāt /
RSS, 1, 251.2 hemapatraṃ puṭenaiva mriyate kṣaṇamātrataḥ //
RSS, 1, 337.1 puṭapāke kṣaṇād ūrdhvaṃ sthito bhavati bhasmasāt /
RSS, 1, 360.2 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //
Rasādhyāya
RAdhy, 1, 130.2 atha ha carati kṣipraṃ kṣaṇādeva nibadhyate //
RAdhy, 1, 174.2 kṣaṇena jāyate jīrṇaṃ tanmukhe patitaṃ tu yat //
RAdhy, 1, 176.1 tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca /
RAdhy, 1, 191.2 svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt //
RAdhy, 1, 205.2 ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 206.2, 8.0 mṛto mūrchitaḥ san tatkṣaṇājjīvati //
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
Rasārṇava
RArṇ, 6, 30.2 bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt //
RArṇ, 6, 38.3 sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //
RArṇ, 6, 88.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 90.3 mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 95.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 105.2 nyagrodhaśaṅkhadugdhena śūdro'pi mriyate kṣaṇāt //
RArṇ, 6, 112.2 tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ //
RArṇ, 6, 113.3 tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //
RArṇ, 6, 115.2 puṭaṃ dadyāt prayatnena bhasmībhavati tatkṣaṇāt //
RArṇ, 6, 116.1 sukhād bandhakaraṃ hy āśu sattvaṃ muñcati tatkṣaṇāt /
RArṇ, 7, 146.2 tair drutaiḥ sparśamātreṇa kṣaṇād badhyeta sūtakaḥ //
RArṇ, 8, 27.3 andhamūṣāgataṃ dhmātaṃ vaṅgābhraṃ milati kṣaṇāt //
RArṇ, 8, 28.2 guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt //
RArṇ, 8, 33.2 kāntābhraśailavimalā milanti sakalān kṣaṇāt //
RArṇ, 8, 38.2 andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt //
RArṇ, 11, 16.2 nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //
RArṇ, 11, 27.2 pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //
RArṇ, 11, 40.1 tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /
RArṇ, 11, 82.1 eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt /
RArṇ, 11, 149.1 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
RArṇ, 11, 160.1 tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam /
RArṇ, 11, 177.2 marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet //
RArṇ, 12, 3.2 tasyāsanne varārohe kṣaṇād badhyeta sūtakaḥ //
RArṇ, 12, 22.0 tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ //
RArṇ, 12, 36.2 narasārarasenaiva kṣaṇād badhyeta sūtakaḥ //
RArṇ, 12, 45.1 tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam /
RArṇ, 12, 50.4 tatkṣaṇājjāyate bandho rasasya rasakasya ca //
RArṇ, 12, 56.3 tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam //
RArṇ, 12, 81.2 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt //
RArṇ, 12, 89.2 prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam //
RArṇ, 12, 91.2 jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //
RArṇ, 12, 111.2 mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt //
RArṇ, 12, 121.2 guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //
RArṇ, 12, 135.2 kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
RArṇ, 12, 136.2 dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 12, 138.2 sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt //
RArṇ, 12, 150.2 prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //
RArṇ, 12, 154.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
RArṇ, 12, 182.2 toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 12, 195.1 pītamātreṇa tenaiva mūrchā bhavati tatkṣaṇāt /
RArṇ, 12, 197.2 mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādguṭikā bhavet //
RArṇ, 12, 257.1 antardhānaṃ kṣaṇādgacchet vidyādharapatirbhavet /
RArṇ, 12, 267.1 śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu /
RArṇ, 12, 278.1 kānicit kṣaṇavedhīni dinavedhīni kānicit /
RArṇ, 12, 282.2 tatrasthaṃ kṣaṇavedhi syāt nadībhagavatītaṭe /
RArṇ, 12, 284.3 dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam //
RArṇ, 12, 285.0 vāsaraṃ mālyavanteṣu kṣaṇavedhi śilodakam //
RArṇ, 12, 344.1 tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /
RArṇ, 13, 21.3 tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //
RArṇ, 14, 58.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 14, 62.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 67.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 14, 71.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 77.3 mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt //
RArṇ, 14, 82.2 mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt //
RArṇ, 14, 84.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 96.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 99.1 tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /
RArṇ, 14, 99.2 mardayettaptakhallena bhasmībhavati tatkṣaṇāt //
RArṇ, 14, 101.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 103.1 taptakhalle tu saṃmardya golako bhavati kṣaṇāt /
RArṇ, 14, 107.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
RArṇ, 14, 108.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 14, 109.2 mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //
RArṇ, 14, 114.0 mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //
RArṇ, 14, 119.1 tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /
RArṇ, 14, 131.2 raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 14, 133.0 mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt //
RArṇ, 14, 157.3 milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //
RArṇ, 14, 158.2 andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt //
RArṇ, 14, 162.0 andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //
RArṇ, 15, 60.2 pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam //
RArṇ, 15, 83.3 andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt //
RArṇ, 15, 85.3 gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //
RArṇ, 15, 91.2 dolayedravitāpena piṣṭikā bhavati kṣaṇāt //
RArṇ, 15, 102.3 mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt //
RArṇ, 15, 114.3 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 15, 124.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 16, 15.2 prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt //
RArṇ, 16, 19.2 prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt //
RArṇ, 16, 30.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 16, 41.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 16, 56.3 andhamūṣāgataṃ dhmātaṃ hema rañjayati kṣaṇāt //
RArṇ, 16, 70.2 mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //
RArṇ, 16, 74.2 mārayet puṭayogena mriyate hema tatkṣaṇāt //
RArṇ, 16, 75.2 mārayet puṭayogena mriyate hema tatkṣaṇāt //
RArṇ, 17, 77.0 mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt //
RArṇ, 17, 120.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 18, 68.2 tatkṣaṇājjāyate bhasma śaṅkhakundendusannibham //
RArṇ, 18, 71.2 phūtkārāṇāṃ sahasreṇa bhasma tajjāyate kṣaṇāt //
RArṇ, 18, 75.2 mardayenmadhyamāmlena golako bhavati kṣaṇāt //
RArṇ, 18, 85.3 mardayettaptakhallena golako bhavati kṣaṇāt //
RArṇ, 18, 87.3 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
RArṇ, 18, 89.1 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt /
RArṇ, 18, 90.2 mardayenmadhyamāmlena golako bhavati kṣaṇāt //
Rājanighaṇṭu
RājNigh, Śat., 203.1 yena svena nṛṇāṃ kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayā dūraṃ kṣipanty āmayān /
RājNigh, Sattvādivarga, 32.1 śabdoccāre sakalaguruke ṣaṣṭivarṇapramāṇe mānaṃ kāle palamiti daśa syāt kṣaṇastāni taistu /
Skandapurāṇa
SkPur, 4, 15.1 kṣaṇe tasminmaheśena smṛtvā taṃ varamuttamam /
SkPur, 13, 63.1 tatkṣaṇācca tato vyāsa brahmaṇā kalpitaṃ puram /
SkPur, 13, 77.2 mayūrakekābhirutaiḥ kṣaṇena manoharairmānavibhaṅgakartrī //
SkPur, 15, 7.2 papāta bhasmasāccaiva kṣaṇena samapadyata //
SkPur, 15, 38.3 paśyatastasya viprarṣeḥ kṣaṇādantaradhīyata //
SkPur, 25, 7.2 suyaśāṃ marutāṃ kanyāmānayāmāsa tatkṣaṇāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 11.3 kṣaṇam apīśa manāgapi maiva bhūt tvadvibhedarasakṣatisāhasam //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 14.0 te sāndrībhūya ghanatāṃ prāpyāmbaraṃ vāso'malaṃ vimalamutpādayanti evaṃ marīcayo'pi sāndrībhūya sadyastatkṣaṇamambaramākāśaṃ śaśvatsarvadā vimalam utpādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 2.0 śīghraṃ tatkṣaṇam //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 9.0 vistīrṇaṃ pṛthulaṃ vyoma gaganam dīrghā āyatā daśa diśo daśāśāḥ sapadi tatkṣaṇaṃ vyastavelāmbhaso'bdhīn vikṣiptavelājalān samudrān kurvadbhiḥ //
Tantrasāra
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
TantraS, 6, 79.0 kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 11, 12.0 abhyāsavato vā tadānīṃ sadya eva prāṇaviyojikāṃ dīkṣāṃ labhate sā tu maraṇakṣaṇa eva kāryā iti vakṣyāma iti //
Tantrāloka
TĀ, 3, 34.1 kṣaṇe tu pratibimbatvaṃ śrutiśca samakālikā /
TĀ, 3, 130.1 matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate /
TĀ, 4, 141.2 adhastaṃ pātayedagniramṛtaṃ sravati kṣaṇāt //
TĀ, 5, 102.1 dhāmni kṣaṇaṃ samāveśādudbhavaḥ prasphuṭaṃ plutiḥ /
TĀ, 6, 80.1 tāvāneva kṣaṇaḥ kalpo nimeṣo vā tadastvapi /
TĀ, 6, 108.1 grāsyagrāsakatākṣobhaprakṣaye kṣaṇamāviśan /
TĀ, 7, 25.1 kālastu bhedakastasya sa tu sūkṣmaḥ kṣaṇo mataḥ /
TĀ, 7, 25.2 saukṣmyasya cāvadhirjñānaṃ yāvattiṣṭhati sa kṣaṇaḥ //
TĀ, 11, 113.1 ata eva kṣaṇaṃ nāma na kiṃcidapi manmahe /
TĀ, 11, 113.2 kriyākṣaṇe vāpyekasmin bahvyaḥ saṃsyurdrutāḥ kriyāḥ //
TĀ, 11, 114.1 tena ye bhāvasaṃkocaṃ kṣaṇāntaṃ pratipedire /
TĀ, 19, 1.2 tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet /
TĀ, 19, 2.2 āsādya śāṃkarīṃ dīkṣāṃ tasmāddīkṣākṣaṇātparam //
TĀ, 19, 27.2 anayotkramyate śiṣyo balādevaikakaṃ kṣaṇam //
TĀ, 21, 4.1 tatsaṃbandhāttataḥ kaścittatkṣaṇādapavṛjyate /
TĀ, 21, 5.1 tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram /
TĀ, 21, 5.1 tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram /
TĀ, 21, 6.2 gatasyātha svayaṃ mṛtyukṣaṇoditatathāruceḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 23.2 tatkṣaṇāc cañcalāpāṅgi sā devī śavavāhanā //
Vetālapañcaviṃśatikā
VetPV, Intro, 15.1 sa tu kṣaṇam āsane sthitvā tato nijamārge gataḥ //
Ānandakanda
ĀK, 1, 3, 116.2 yatra tvaṃ kṣaṇamātre ca puṇyakṣetraṃ taducyate //
ĀK, 1, 3, 124.1 ityuktvācāryavaryo'pi siddhamāliṅgya ca kṣaṇam /
ĀK, 1, 4, 122.1 piṣṭatāṃ yāti sahasā gaganaṃ carati kṣaṇāt /
ĀK, 1, 4, 134.1 kṣāratrayaṃ pañcaloṇam amlayuktaṃ kṣaṇaṃ kṣipet /
ĀK, 1, 4, 198.2 satvaṃ mūṣāgataṃ dhmātaṃ hemābhraṃ milati kṣaṇāt //
ĀK, 1, 4, 204.1 kāntābhraśailavimalāḥ milanti sakalāḥ kṣaṇāt /
ĀK, 1, 4, 209.1 andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt /
ĀK, 1, 4, 353.2 pāradastu kṣaṇādeva vajrādīnyapi jārayet //
ĀK, 1, 4, 394.1 pūtibījamidaṃ sūtagarbhe dravati tatkṣaṇāt /
ĀK, 1, 4, 418.1 mucyate yatra yatraiva tat tad dravati tatkṣaṇāt /
ĀK, 1, 5, 57.1 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
ĀK, 1, 6, 80.2 tathā krāmati deveśi sūtako'sau tataḥ kṣaṇāt //
ĀK, 1, 6, 106.2 seveta cetpramādena vikṛtirjāyate kṣaṇāt //
ĀK, 1, 7, 107.1 tallohakṣiptam uṣṇāmbu śītalaṃ bhavati kṣaṇāt /
ĀK, 1, 9, 195.1 kandarpa iva kāmākṣīḥ sahasraṃ ramayet kṣaṇāt /
ĀK, 1, 12, 27.2 kṣaṇamātraṃ bhavenmūrcchā tena paścādvibudhyate //
ĀK, 1, 12, 42.2 tatphalānāṃ rasaṃ pītvā tena mūrcchā bhavetkṣaṇam //
ĀK, 1, 12, 54.1 na kaiściddṛśyate so'pi siddho bhavati tatkṣaṇāt /
ĀK, 1, 12, 58.1 vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet /
ĀK, 1, 12, 65.2 āveṣṭayettaṃ ca paṭamadṛśyo bhavati kṣaṇāt //
ĀK, 1, 12, 74.1 tṛtīyāṃśaṃ svayaṃ bhakṣenmūrchito bhavati kṣaṇāt /
ĀK, 1, 12, 82.2 kṣaṇaṃ mūrcchā bhavettena mūrcchānte ca payaḥ pibet //
ĀK, 1, 12, 84.2 tarasā vāyunā tulyastatkṣaṇādbhavati priye //
ĀK, 1, 12, 183.2 pūrṇaśailodakaṃ kuṇḍaṃ tatra syātkṣaṇavedhakam //
ĀK, 1, 12, 195.1 śuṣkavaṃśaṃ ca tanmadhye kṣaṇaṃ kṣiptaṃ navaṃ bhavet /
ĀK, 1, 12, 196.2 madhutulyaṃ pibettaṃ ca mūrcchā bhavati tatkṣaṇāt //
ĀK, 1, 12, 197.1 kṣaṇena labdhajñānaḥ syājjīvedyugasahasrakam /
ĀK, 1, 13, 24.1 mṛdvagninā kāntapātre ghṛtākte tu kṣaṇaṃ tataḥ /
ĀK, 1, 15, 11.2 pītamātre kṣaṇaṃ mūrcchā jāyate siñcayenmukham //
ĀK, 1, 15, 22.1 vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt /
ĀK, 1, 15, 81.2 badhnāti ca rasaṃ samyak samaṃ mūrchati tatkṣaṇāt //
ĀK, 1, 15, 488.2 pañcame gadgadā vāṇī svaproktaṃ vismaretkṣaṇāt //
ĀK, 1, 16, 73.1 piṣṭvāṃbhasā pralepena tatkṣaṇāt keśarañjanam /
ĀK, 1, 16, 106.1 loḍayet pācayet kiṃcit kṣaṇaṃ tallohapātrake /
ĀK, 1, 17, 76.1 nābheradhaścārdrapaṭaṃ kṣaṇamātraṃ nidhāpayet /
ĀK, 1, 19, 9.1 kalātriṃśatkṣaṇaḥ proktaḥ kṣaṇaiḥ ṣaḍbhiśca nāḍikā /
ĀK, 1, 19, 9.1 kalātriṃśatkṣaṇaḥ proktaḥ kṣaṇaiḥ ṣaḍbhiśca nāḍikā /
ĀK, 1, 20, 194.1 yatroṣitaṃ kṣaṇaṃ tena puṇyakṣetraṃ hi sā mahī /
ĀK, 1, 22, 46.1 sthāpayeddhānyamadhyena tadakṣayyaṃ kṣaṇādbhavet /
ĀK, 1, 23, 244.2 tasyāsane varārohe kṣaṇādbadhyeta sūtakaḥ //
ĀK, 1, 23, 259.2 tatkṣaṇājjāyate devi pāṭabandho mahārasaḥ //
ĀK, 1, 23, 270.1 narasārasparśanena kṣaṇādbadhyeta sūtakaḥ /
ĀK, 1, 23, 278.2 tatkṣaṇātkāñcanaṃ divyaṃ saptavārā niṣecitam //
ĀK, 1, 23, 284.1 tatkṣaṇājjāyate baddho rasasya rasakasya ca /
ĀK, 1, 23, 312.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
ĀK, 1, 23, 319.1 ajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam /
ĀK, 1, 23, 320.2 jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 23, 338.1 tasya mūle tu saṃkṣipte kṣīraṃ raktaṃ bhavetkṣaṇāt /
ĀK, 1, 23, 340.1 mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt /
ĀK, 1, 23, 347.2 guṭikīkṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //
ĀK, 1, 23, 357.2 kṣīramadhye kṣipetkṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
ĀK, 1, 23, 358.2 dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 23, 361.1 sarvadoṣavinirmuktaḥ stambhamāyāti tatkṣaṇāt /
ĀK, 1, 23, 371.2 prarohati kṣaṇāddivyā dagdhā sā tu mahauṣadhī //
ĀK, 1, 23, 375.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
ĀK, 1, 23, 401.2 toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //
ĀK, 1, 23, 421.2 pītamātreṇa tenaiva mūrchito bhavati kṣaṇāt //
ĀK, 1, 23, 424.2 mūṣāmadhyagataṃ dhmātaṃ tatkṣaṇādghuṭikā bhavet //
ĀK, 1, 23, 464.1 antardhānaṃ kṣaṇādgacchedvidyādharapatir bhavet /
ĀK, 1, 23, 469.2 śulbaṃ ca mardayetsarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu //
ĀK, 1, 23, 480.2 kānicit kṣaṇavedhīni dinavedhīni kāni ca //
ĀK, 1, 23, 484.2 tatrasthaṃ kṣaṇavedhi syānnadyāṃ bhagavatītaṭe //
ĀK, 1, 23, 487.2 dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam //
ĀK, 1, 23, 488.1 vāsaraṃ mālyavante tu kṣaṇavedhī tu tatra ca /
ĀK, 1, 23, 488.2 kiṣkindhe parvate ramye pampātīre kṣaṇodakam //
ĀK, 1, 23, 648.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 653.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt /
ĀK, 1, 23, 660.1 mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt /
ĀK, 1, 23, 665.1 mārayedbhūdhare yantre bhasmībhavati tatkṣaṇāt /
ĀK, 1, 23, 667.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt /
ĀK, 1, 23, 681.2 tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam //
ĀK, 1, 23, 682.2 mardayettaptakhalvena bhasmībhavati tatkṣaṇāt //
ĀK, 1, 23, 684.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 686.1 taptakhalve tu saṃmardya golakaṃ bhavati kṣaṇāt /
ĀK, 1, 23, 690.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
ĀK, 1, 23, 691.2 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tatkṣaṇāt //
ĀK, 1, 23, 692.2 mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt //
ĀK, 1, 23, 694.2 mardayenmātuluṅgāmlairgolako bhavati kṣaṇāt //
ĀK, 1, 23, 699.1 tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /
ĀK, 1, 23, 711.2 raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //
ĀK, 1, 23, 713.1 mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt /
ĀK, 1, 23, 736.1 milate tatkṣaṇād vajraṃ hemnā tu salilaṃ yathā /
ĀK, 1, 23, 737.1 andhamūṣāgataṃ dhmātaṃ hemnā milati tatkṣaṇāt /
ĀK, 1, 23, 738.2 andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //
ĀK, 1, 24, 50.2 pāradena kanakaṃ dattvā kunaṭyā mardayetkṣaṇam //
ĀK, 1, 24, 73.1 andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt /
ĀK, 1, 24, 75.2 gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //
ĀK, 1, 24, 81.2 dolayed ravitāpena piṣṭikā bhavati kṣaṇāt //
ĀK, 1, 24, 90.2 mārayetpātanāyantre śulbaṃ tanmriyate kṣaṇāt //
ĀK, 1, 24, 100.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 106.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 116.2 andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt //
ĀK, 1, 24, 136.1 tatkṣaṇādeva sūtasya divyadeho bhavennaraḥ /
ĀK, 1, 26, 168.2 kṣaṇamuddharaṇaṃ yat tanmūṣāpyāyanam ucyate //
ĀK, 2, 1, 21.1 tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet /
ĀK, 2, 1, 27.2 toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //
ĀK, 2, 1, 30.1 tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet /
ĀK, 2, 1, 202.1 tasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt /
ĀK, 2, 1, 221.2 suvarṇādīni lohāni raktāni grasati kṣaṇāt //
ĀK, 2, 8, 103.2 kṣaṇaṃ piṣṭvā tu tadgolaṃ kṣiptvā tasminpaceddinam //
ĀK, 2, 8, 170.1 sūryāṃśusparśamātreṇa vahniṃ vamati tatkṣaṇāt /
ĀK, 2, 9, 15.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
ĀK, 2, 9, 58.2 devadālītyasau divyā rasaṃ badhnāti sā kṣaṇāt //
Āryāsaptaśatī
Āsapt, 2, 42.2 kṣaṇavāmyadahyamānaḥ pratāpam asyāḥ priyo veda //
Āsapt, 2, 201.2 asmin valayitaśākhe kṣaṇena guṇayantraṇaṃ truṭati //
Āsapt, 2, 297.2 praviśa hṛdi tasya dūraṃ kṣaṇadhṛtamuktā smareṣur iva //
Āsapt, 2, 314.1 nijasūkṣmasūtralambī vilocanaṃ taruṇa te kṣaṇaṃ haratu /
Āsapt, 2, 442.1 muṣita iva kṣaṇavirahe ripur iva kusumeṣukelisaṅgrāme /
Āsapt, 2, 601.2 pirya iva jaghanāṃśukam api na nidāghaḥ kṣaṇam api kṣamate //
Āsapt, 2, 667.1 hṛdayaṃ mama pratikṣaṇavihitāvṛttiḥ sakhe priyāśokaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.2 vyākhyābhāsarasaprakāśanam idaṃ tv asmin yadi prāpyate kvāpi kvāpi kaṇo guṇasya tadasau karṇe kṣaṇaṃ dhīyatām //
ĀVDīp zu Ca, Vim., 1, 11, 7.0 yastu vikṛtiviṣamasamavetastridoṣakṛto jvaras tasya cikitsite kṣaṇe dāhaḥ kṣaṇe śītam ityādinā lakṣaṇam uktam //
ĀVDīp zu Ca, Vim., 1, 11, 7.0 yastu vikṛtiviṣamasamavetastridoṣakṛto jvaras tasya cikitsite kṣaṇe dāhaḥ kṣaṇe śītam ityādinā lakṣaṇam uktam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 6.1 harasya netreṣu nimīliteṣu kṣaṇena jātaḥ sumahāndhakāraḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 38.1, 7.0 tattadviṣayabhogeṣu vidyudvatsphuratā kṣaṇam //
Śukasaptati
Śusa, 1, 7.6 mṛto mṛta iti jñātvā kṣaṇātsneho nivartate //
Śusa, 1, 8.4 tataḥ kṣaṇaṃ sthitvā sveṣṭadevatāṃ hṛdi smṛtvā tāmbūlaṃ pragṛhya yāvaccalitā tāvat śukaḥ prāha siddhirastu /
Śusa, 3, 2.13 tatkṣaṇāt haṭṭāni muktvā vaṇiksārtho militvā ārakṣikamantrimukhyānāṃ purataḥ phūccakre /
Śusa, 6, 5.3 svajano 'pi daridrāṇāṃ tatkṣaṇāddurjanāyate //
Śyainikaśāstra
Śyainikaśāstra, 7, 6.2 tantrīgītādi hṛdayahāri caiva nayet kṣaṇam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 91.1 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ /
ŚdhSaṃh, 2, 12, 21.1 mukhaṃ ca jāyate tasya dhātūṃśca grasate kṣaṇāt /
ŚdhSaṃh, 2, 12, 66.1 mañce kṣaṇaikamuttānaḥ śayītānupadhānake /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 31.0 anena tat kṣaṇena bhakṣaṇayogyaṃ bhavati ardhagandhakaṃ tāmraparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 9.3 dātavyaḥ parṇakhaṇḍena tatkṣaṇānnāśayejjvaram /
Bhāvaprakāśa
BhPr, 6, 2, 16.2 bhidyante tatkṣaṇād eva paśupakṣimṛgādayaḥ //
Caurapañcaśikā
CauP, 1, 25.2 bālām anāthaśaraṇām anukampanīyāṃ prāṇādhikāṃ kṣaṇam ahaṃ na hi vismarāmi //
CauP, 1, 30.1 adyāpi tāṃ kṣaṇaviyogaviṣopameyāṃ saṅge punar bahutarām amṛtābhiṣekām /
Dhanurveda
DhanV, 1, 174.2 śūrasyāpi raṇe puṃso darpaṃ harati tatkṣaṇāt //
Gheraṇḍasaṃhitā
GherS, 1, 40.2 ūrdhvadṛṣṭiṃ kṣaṇaṃ kṛtvā taj jalaṃ vamayet punaḥ /
GherS, 5, 65.3 bhaved dhanaṃjayāc chabdaṃ kṣaṇamātraṃ na niḥsaret //
GherS, 5, 74.2 kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 2.2 āste kṛtābhiṣeko 'tha saṃnyāsāya kṛtakṣaṇaḥ //
GokPurS, 1, 34.2 teṣāṃ rātrikṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
GokPurS, 4, 35.2 kṣaṇena labdhasaṃjñas tu svayam āśvasya kṛcchrataḥ //
GokPurS, 7, 54.2 sthīyatām atra nṛpate bhojayiṣyāmy ahaṃ kṣaṇāt //
GokPurS, 7, 57.1 pānāni vastrābharaṇaṃ dudoha surabhiḥ kṣaṇāt /
GokPurS, 7, 64.2 kṣaṇāt te nāśayāmāsur viśvāmitrasya vāhinīm //
GokPurS, 9, 39.1 labdhaṃ turagam āruhya jambudvīpaṃ yayau kṣaṇāt /
GokPurS, 10, 47.2 pitṛdrohādikaṃ pāpaṃ vilayaṃ yāti tatkṣaṇāt //
Haribhaktivilāsa
HBhVil, 1, 223.1 ajñānatūlarāśeś ca analaḥ kṣaṇamātrataḥ /
HBhVil, 3, 38.3 yanmuhūrtaṃ kṣaṇaṃ vāpi vāsudevo na cintyate //
HBhVil, 3, 40.1 ye muhūrtāḥ kṣaṇā ye ca yāḥ kāṣṭhā ye nimeṣakāḥ /
HBhVil, 3, 116.2 kṣaṇamātreṇa tat pāpaṃ harer dhyānāt praṇaśyati //
HBhVil, 3, 270.3 snātakaṃ taṃ tu tat tīrtham abhiśapya kṣaṇād vrajet //
HBhVil, 3, 330.2 tatsammukhotkṣiptabhujo gāyatrīṃ tāṃ japet kṣaṇam //
HBhVil, 4, 113.1 tatkṣaṇād virajā mantrī jāyate sphaṭikopamaḥ /
HBhVil, 4, 138.3 sarvatīrthamayaṃ dehaṃ tatkṣaṇāt dvija jāyate //
HBhVil, 4, 227.3 gopīcandanasamparkāt pūto bhavati tatkṣaṇāt //
HBhVil, 5, 86.2 prāṇāyāmaiḥ kṣaṇāt sarvaṃ bhasmasāt kurute naraḥ //
Haṃsadūta
Haṃsadūta, 1, 14.2 kṣaṇaṃ hṛṣṭastiṣṭhan nibiḍaviṭape śākhini sakhe sukhena prasthānaṃ racayatu bhavān vṛṣṇinagare //
Haṃsadūta, 1, 23.2 śanaistāpaṃ tāsāṃ kṣaṇamapanayan yāsyati bhavān avaśyaṃ kālindīsalilaśiśiraiḥ pakṣapavanaiḥ //
Haṃsadūta, 1, 27.1 tvamāsīnaḥ śākhāntaramilitacaṇḍatviṣi sukhaṃ dadhīthā bhāṇḍīre kṣaṇamapi ghanaśyāmalarucau /
Haṃsadūta, 1, 54.2 kṣaṇaṃ yānālokya prakaṭaparamānandavirasaḥ sa devarṣir muktānapi tanubhṛtaḥ śocati bhṛśam //
Haṃsadūta, 1, 58.1 dyutiṃdhatte yasya trivalilatikā saṃkaṭataraṃ sakhe dāmaśreṇīkṣaṇaparicayābhijñamudaram /
Haṃsadūta, 1, 79.2 dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam api yadasyā na sulabhaḥ //
Haṃsadūta, 1, 85.2 tathāsyā rādhāyā virahadahanākalpitadhiyo murāre duḥsādhā kṣaṇamapi na rādhā viramati //
Haṃsadūta, 1, 98.2 tathedānīṃ hā dhik samajani taṭasthaḥ sphuṭamaham bhaje lajjāṃ yena kṣaṇamapi punarjīvitum //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 81.1 alpāhāro yadi bhaved agnir dahati tatkṣaṇāt /
HYP, Tṛtīya upadeshaḥ, 81.2 adhaḥśirāś cordhvapādaḥ kṣaṇaṃ syāt prathame dine //
HYP, Tṛtīya upadeshaḥ, 82.1 kṣaṇāc ca kiṃcid adhikam abhyasec ca dine dine /
HYP, Tṛtīya upadeshaḥ, 93.2 āsīnayoḥ sukhenaiva muktavyāpārayoḥ kṣaṇāt //
HYP, Caturthopadeśaḥ, 39.2 pūrvayogaṃ mano yuñjann unmanīkārakaḥ kṣaṇāt //
Janmamaraṇavicāra
JanMVic, 1, 124.2 sa punarmaraṇāt pūrvam upapattikṣaṇāt param /
JanMVic, 1, 132.1 yas tv asau kṣaṇa evaikaś caramaḥ prāṇanātmakaḥ /
JanMVic, 1, 143.0 ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet //
Kokilasaṃdeśa
KokSam, 1, 24.2 tīre tasyā dramiḍasudṛśo darśanīyā vilokya prāyo bhāvī kṣaṇamiva sakhe gacchataste vilambaḥ //
KokSam, 1, 51.2 pārśve pārśve paricitanamaskārajātaśramāṇāṃ kṣmādevānāṃ kṣaṇamanubhavaṃstālavṛntasya līlām //
KokSam, 1, 56.2 bimbavyājādviśati bhavati syādamuṣyeti śaṅke spaṣṭāṅkasya kṣaṇamudayagasyendubimbasya lakṣmīḥ //
KokSam, 1, 86.2 tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam //
KokSam, 1, 92.1 tīraṃ tasyāḥ prati gatavato dakṣiṇaṃ tatkṣaṇaṃ te deśaḥ sarvātiśayivibhavo dṛkpathetaḥ pratheta /
KokSam, 2, 49.1 evaṃ brūyāḥ punarajani yaḥ premakope mitho vāṃ jāte maune capalacapalastatkṣaṇaṃ pūrvamuktyām /
Mugdhāvabodhinī
MuA zu RHT, 1, 17.2, 4.0 punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt //
MuA zu RHT, 1, 17.2, 4.0 punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt //
MuA zu RHT, 3, 6.2, 12.1 sthāpayedravitāpe tu nirmukho grasate kṣaṇāt /
MuA zu RHT, 3, 15.2, 9.0 dolāyantre'pi tāpena piṣṭikā bhavati kṣaṇāt //
MuA zu RHT, 3, 17.2, 8.2 grasate tatkṣaṇāt sūto golakastu vidhīyate //
MuA zu RHT, 3, 24.1, 8.1 eṣā balivasā nāma kṣaṇādbadhnāti sūtakam /
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 66.2 kurvann agamyāgamanaṃ śūdraḥ patati tatkṣaṇāt //
ParDhSmṛti, 3, 37.2 kṣaṇena yānty eva hi tatra vīrāḥ prāṇān suyuddhena parityajantaḥ //
ParDhSmṛti, 3, 38.2 kṣaṇadhvaṃsini kāye 'smin kā cintā maraṇe raṇe //
ParDhSmṛti, 6, 27.2 tatkṣaṇāt kṣipate yas tu prājāpatyaṃ samācaret //
ParDhSmṛti, 6, 74.1 viprāṇāṃ brahmaghoṣeṇa bhojyaṃ bhavati tatkṣaṇāt /
Rasakāmadhenu
RKDh, 1, 5, 6.2 pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //
RKDh, 1, 5, 16.5 tāpayedravitāpena nirmukhaṃ grasate kṣaṇāt /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 11, 92.2, 1.0 nirbandhaḥ yathāyatham asaṃpāditabandhanakriyaḥ cet kṣaṇāt dravati agnau iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 8.2 krāmati tīkṣṇena rasastīkṣṇena ca jīryate kṣaṇādgrāsaḥ /
RRSṬīkā zu RRS, 8, 89.2, 5.0 yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam //
RRSṬīkā zu RRS, 11, 71.2, 10.2 sthāpayed ravitāpe tu nirmukho grasate kṣaṇāt /
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
Rasasaṃketakalikā
RSK, 4, 11.2 tatkṣaṇādbodhayeddāhe kuryācchītopacārakān //
RSK, 4, 15.1 sūcyagreṇa ca dātavyaḥ kṣaṇāñjāgarti mānavaḥ /
RSK, 4, 88.2 balapuṣṭiprado hyeṣa bhuktaṃ jārayate kṣaṇāt //
Rasataraṅgiṇī
RTar, 3, 21.2 niṣkāsanaṃ kṣaṇaṃ yattu tanmūṣāpyāyanaṃ matam //
Rasārṇavakalpa
RAK, 1, 85.2 tatkṣaṇājjāyate devi puṭabaddho mahārasaḥ //
RAK, 1, 104.2 narasārarasenaiva kṣaṇād vadhyate sūtakam //
RAK, 1, 109.1 jīryate gaganaṃ devi nirmukhaṃ carati kṣaṇāt /
RAK, 1, 113.2 tatkṣaṇājjāyate baddho rasasya rasakasya ca //
RAK, 1, 119.2 tatkṣaṇānmilati baddhaṃ vajraratnaṃ tu kāñcanam //
RAK, 1, 141.2 aṣṭānāṃ caiva lohānāṃ malaṃ naśyati tatkṣaṇāt //
RAK, 1, 147.2 prajāpatisamo bhūtvā kṣaṇādbadhnāti sūtakam //
RAK, 1, 149.1 jārayedvālukāyantre sthiraṃ bhavati tatkṣaṇāt /
RAK, 1, 165.2 mātuluṅgarasaghṛṣṭam abhrakaṃ carati kṣaṇāt //
RAK, 1, 178.2 prarohati kṣaṇāddivyā dagdhā chinnā mahauṣadhī //
RAK, 1, 184.2 guṭikākaraṇenaiva nāgaṃ vidhyati tatkṣaṇāt //
RAK, 1, 186.2 dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //
RAK, 1, 188.2 sarvadoṣavinirmuktaṃ stambham āyāti tatkṣaṇāt //
RAK, 1, 205.2 devadālīrasairbhāvyaṃ vaṅgaṃ stambhayate kṣaṇāt //
RAK, 1, 257.3 meṣaśṛṅgasya yogena vajraṃ tu mriyate kṣaṇāt //
RAK, 1, 375.2 guḍena saha pītaṃ tatpāmāṃ nāśayate kṣaṇāt //
RAK, 1, 410.1 tatkṣaṇātkhecarī siddhir jāyate nātra saṃśayaḥ /
RAK, 1, 412.2 varṇaikādaśabhistattu dāridryaṃ harate kṣaṇāt //
RAK, 1, 420.2 aṅgulyagranakhair lepaṃ tatkṣaṇāt tu sakṛtpumān //
RAK, 1, 432.1 pibenmadhughṛtair yuktamasaṃjño bhavati kṣaṇāt /
RAK, 1, 459.2 ghṛtena saha saṃyuktā ceśvarī hanti tatkṣaṇāt //
RAK, 1, 463.2 nāginyā bhramarāyāsaṃ sūto gṛhṇāti tatkṣaṇāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 32.1 atha khalu maitreyo bodhisattvo mahāsattvastasminneva kṣaṇalavamuhūrte tāsāṃ catasṛṇāṃ parṣadāṃ cetasaiva cetaḥparivitarkamājñāya ātmanā ca dharmasaṃśayaprāptastasyāṃ velāyāṃ mañjuśriyaṃ kumārabhūtametadavocat /
SDhPS, 1, 37.2 avabhāsayī ekakṣaṇena sarve suvarṇavarṇā iva bhonti kṣetrāḥ //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 4, 49.1 atha khalu bhagavan sa puruṣaḥ putratṛṣṇāsaṃpīḍitastasmin kṣaṇalavamuhūrte javanān puruṣān saṃpreṣayet /
SDhPS, 7, 192.2 atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni //
SDhPS, 9, 25.5 samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya saṃmukham //
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 14, 99.2 kathaṃ nāma bhagavatā anena kṣaṇavihāreṇa alpena kālāntareṇa amī etāvanto bodhisattvā mahāsattvā asaṃkhyeyāḥ samādāpitāḥ paripācitāśca anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 32.2 tatkṣaṇāccābhavad raudrā kālarātrīva bhārata //
SkPur (Rkh), Revākhaṇḍa, 16, 9.1 vitrastarūpaṃ prababhau kṣaṇena saṃhartumicchetkimayaṃ trilokīm /
SkPur (Rkh), Revākhaṇḍa, 19, 42.1 bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena /
SkPur (Rkh), Revākhaṇḍa, 19, 51.1 tato vijajñe manasā kṣaṇena anekarūpāḥ sahasā maheśā /
SkPur (Rkh), Revākhaṇḍa, 22, 23.1 āhūtau viṣṇunā tau tu sakāśaṃ jagmatuḥ kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 22, 33.2 saśalyaṃ taṃ viśalyaṃ ca kṣaṇātkṛtavatī tadā //
SkPur (Rkh), Revākhaṇḍa, 26, 42.2 tatkṣaṇādeva samprāpto vāyubhūto mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 6.1 tiṣṭhate gatamaryādo gataprāṇa iva kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 39, 6.1 japahomaparo bhaktyā kṣaṇaṃ dhyātvā ca tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 39, 14.1 saṃvatsarastvaṃ māsastvaṃ kālastvaṃ ca kṣaṇastathā /
SkPur (Rkh), Revākhaṇḍa, 42, 19.1 tataḥ sa suciraṃ dhyātvā labdhavāgvai tataḥ kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 45, 35.1 tato 'mṛtena saṃsiktaḥ svastho 'bhūt tatkṣaṇād ayam /
SkPur (Rkh), Revākhaṇḍa, 48, 39.2 upāyaṃ cintayāmāsa yenāsau vadhyate kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 48, 69.1 dīpyamānaṃ samutsṛjya hṛdaye tāḍitaḥ kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 54, 67.1 kṣaṇamekaṃ tato vīkṣya rājorddhvavadanaḥ sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 3.1 viprān bahūn samāhūya pūjayāmāsa tatkṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 67, 18.2 devadānavagandharvo bhasmasādyātu tatkṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 67, 22.2 anena saha pāpena yudhyasva sāmprataṃ kṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 67, 33.1 na sthānaṃ vidyate kiṃcidyatra viśramyate kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 67, 75.1 kṛṣṇena ca kṛtaṃ tasminkanyārūpaṃ ca tatkṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 67, 96.2 tatkṣaṇād bhasmasādbhūto dagdhas tṛṇacayo yathā //
SkPur (Rkh), Revākhaṇḍa, 72, 24.2 kṣaṇamātreṇa caikena dāsī sā bhavate mama //
SkPur (Rkh), Revākhaṇḍa, 77, 3.1 tasya janmārjitaṃ pāpaṃ tatkṣaṇādeva naśyati /
SkPur (Rkh), Revākhaṇḍa, 77, 5.2 tatkṣaṇād dahate sarvaṃ tṛṇaṃ tu jvalano yathā //
SkPur (Rkh), Revākhaṇḍa, 83, 27.3 na pāpo 'haṃ bhavedeva yuṣmatsambhāṣaṇe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 85, 25.1 ityūce devadeveśaḥ kṣaṇaṃ dhyātvendunā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 57.1 ānītaṃ tatkṣaṇātsarvaṃ bhṛtyais tadvaśavartibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 87, 3.2 mucyate tatkṣaṇān martyaḥ snāto vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 97, 17.1 evamuktastayā so 'tha kṣaṇaṃ dhyātvābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 97, 53.1 tatastena kṣaṇaṃ dhyātvā saṃsmṛtā hṛdi tāmasī /
SkPur (Rkh), Revākhaṇḍa, 97, 55.1 tataḥ sā tatkṣaṇādeva garbhabhāreṇa pīḍitā /
SkPur (Rkh), Revākhaṇḍa, 97, 101.2 karomi bhavatāmuktamatraiva sthīyatāṃ kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 109, 8.1 tatastu tāṃ śatrubalasya senāṃ kṣaṇena cāpancyutabāṇaghātaiḥ /
SkPur (Rkh), Revākhaṇḍa, 110, 4.2 tatkṣaṇāt supāpas tu gatastadvaiṣṇavaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 125, 31.2 tatkṣaṇānnaśyate sarvaṃ vahninā tu tuṣaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 131, 22.1 kṣaṇamātraṃ kṛte kārye sā dāsī ca bhavenmama /
SkPur (Rkh), Revākhaṇḍa, 136, 10.1 kṣaṇamātrāntare tatra devarājasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 136, 13.1 evamuktastu devendrastatkṣaṇādeva bhārata /
SkPur (Rkh), Revākhaṇḍa, 136, 13.2 bhagānāṃ tu sahasreṇa tatkṣaṇād eva veṣṭitaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 7.1 dharmakṣetre kurukṣetre tatra yudhyanti te kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 153, 37.2 uttare narmadākūle kṣaṇādeva vyadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 170, 6.2 kṣaṇenāśvāsito rājā mantribhiḥ sapurohitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 44.2 evamuktvā kṣaṇaṃ mohātkrandamāno muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 54.1 paraṃ viṣādamāpannā kṣaṇaṃ dhyātvābravīd vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 6.2 vināśaṃ cāgrataḥ prāptāḥ kṣaṇena sagarātmajāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 77.2 dhvajākule dundubhiśaṅkhanādite kṣaṇena yāṃ yānti mahāhave mṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 18.2 evamuktvā tataḥ śambhurvṛṣaṃ dadhyau ca tatkṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 181, 19.2 dhyānaprāptaḥ kṣaṇād eva garjayan vai muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 52.1 adhikābhimānamuditaṃ kṣaṇabhaṅguravibhavavilasantam /
SkPur (Rkh), Revākhaṇḍa, 184, 28.2 tatkṣaṇādeva sā pārtha puruṣatvamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 191, 19.1 naśyate tatkṣaṇādeva dvādaśādityadarśanāt /
SkPur (Rkh), Revākhaṇḍa, 209, 167.3 vimānavaramārūḍhastatkṣaṇātsamadṛśyata //
SkPur (Rkh), Revākhaṇḍa, 209, 173.2 svastyastu te gamiṣyāmītyuktvā so 'ntardadhe kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 213, 3.2 ānītāstatkṣaṇādeva tataḥ paścāt kṣipeddharaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 12.1 tatkṣaṇād eva sampannaṃ śriyā paramayā vṛtam /
SkPur (Rkh), Revākhaṇḍa, 220, 2.1 tatkṣaṇādeva tatsarvaṃ saptajanmārjitaṃ tvagham /
Uḍḍāmareśvaratantra
UḍḍT, 2, 58.2 yadi bhavati saroṣaṃ takṣakeṇāpi daṣṭaṃ gadam iha khalu pītvā nirviṣaṃ tatkṣaṇaṃ syāt //
UḍḍT, 9, 2.2 viṣāḥ sarve vinaśyanti lepanād bhakṣaṇāt kṣaṇāt //
UḍḍT, 9, 5.1 tatkṣaṇād eva nayati vaśyatāṃ bhuvanatrayam /
UḍḍT, 9, 21.8 tatrānenāvatiṣṭhati paryaṭati kṣaṇamātreṇa uttolanena śāntir bhavati /
UḍḍT, 9, 26.4 mantram imaṃ yantre likhitvā yasya īkṣitaṃ dīyate sa aikāhikadvyāhikatryāhikaviṣamajvareṇa gṛhyate tatkṣaṇād eva naśyati nātra saṃśayaḥ /
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
UḍḍT, 15, 2.2 loke hayamāra ityākhyasya raktakaravīrasya puṣpaṃ tūlavartikāgandhakena saha saṃyojya tatkṣaṇād eva jvalati /
UḍḍT, 15, 6.3 vyāpāramadhye kṣaṇarasikaś cauro jñāyate kṛto bhadradravye //
UḍḍT, 15, 13.5 ikṣuḥ kukkuṭībījacūrṇena sudarśanapattram iva tatkṣaṇāt jāyate /
Yogaratnākara
YRā, Dh., 37.2 kaphāmayāruciplīhnas traputāmram idaṃ kṣaṇāt //
YRā, Dh., 77.1 pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati /
YRā, Dh., 251.2 pacedyāmāṣṭakaṃ caiva kūpikāṃ ca kṣaṇe kṣaṇe //
YRā, Dh., 251.2 pacedyāmāṣṭakaṃ caiva kūpikāṃ ca kṣaṇe kṣaṇe //
YRā, Dh., 267.1 yathā jalagataṃ tailaṃ tatkṣaṇādeva sarpati /
YRā, Dh., 319.2 kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //
YRā, Dh., 397.3 trivāraṃ mantrapūrvaṃ tu nirviṣo bhavati kṣaṇāt //