Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Rājanighaṇṭu
Āryāsaptaśatī

Mahābhārata
MBh, 3, 153, 31.1 sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ /
MBh, 3, 249, 3.1 vapuṣmatī voragarājakanyā vanecarī vā kṣaṇadācarastrī /
MBh, 3, 268, 34.1 sa māṣarāśisadṛśair babhūva kṣaṇadācaraiḥ /
MBh, 3, 270, 5.1 taṃ dṛṣṭvā nihataṃ saṃkhye prahastaṃ kṣaṇadācaram /
MBh, 7, 47, 39.2 raṇe 'bhimanyuḥ kṣaṇadāsubhadraḥ sa vāsubhadrānukṛtiṃ prakurvan //
MBh, 8, 1, 8.2 kṛcchreṇa kṣaṇadāṃ rājan ninyur abdaśatopamām //
Rāmāyaṇa
Rām, Ār, 28, 4.1 karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara /
Rām, Ār, 28, 9.2 saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara //
Rām, Ār, 31, 23.1 iti svadoṣān parikīrtitāṃs tayā samīkṣya buddhyā kṣaṇadācareśvaraḥ /
Rām, Ār, 47, 7.2 daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ //
Amarakośa
AKośa, 1, 129.2 niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 33.2 anayat kṣaṇadāśeṣam asaṃmīlitalocanaḥ //
BKŚS, 2, 43.1 iti svapno mayā dṛṣṭaḥ kṣaṇadāyāḥ parikṣaye /
BKŚS, 10, 196.1 dinaśeṣam atiprerya kṣaṇadāṃ ca sajāgarā /
BKŚS, 11, 75.2 pradoṣa eva kṣaṇadā kṣīṇā kṣaṇavad āvayoḥ //
BKŚS, 11, 107.1 iti saśarīrayā kṣaṇam iva kṣaṇadāḥ kṣapayan saha viśarīrayā dayitayā virasān divasān /
BKŚS, 18, 606.1 iti tat kṣaṇasaṃkṣiptaṃ kṣiptvā sakṣaṇadaṃ dinam /
BKŚS, 20, 30.1 yāte ca kṣaṇadāpāde kaṭhorasparśabodhitaḥ /
Daśakumāracarita
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
Harivaṃśa
HV, 30, 32.1 candrasūryadvayaṃ jyotir yogīśaḥ kṣaṇadātanuḥ /
Suśrutasaṃhitā
Su, Utt., 17, 16.2 ajāmūtreṇa tā vartyaḥ kṣaṇadāndhyāñjane hitāḥ //
Su, Utt., 17, 17.2 tālīśapatraṃ kṣaṇade gāṅgeyaṃ ca yakṛdrase //
Abhidhānacintāmaṇi
AbhCint, 2, 55.2 niśā niśīthinī rātriḥ śarvarī kṣaṇadā kṣapā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 390.2 kṣaṇadā yāminī rātristriyāmā coravallabhā //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 21.2 reme kṣaṇadayā dattakṣaṇastrīkṣaṇasauhṛdaḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 46.1 śarvarī kṣaṇadā rātrirniśā śyāmā tamasvinī /
Āryāsaptaśatī
Āsapt, 2, 137.2 narmopakrama eva kṣaṇade dūtīva calitāsi //
Āsapt, 2, 520.1 veda caturṇāṃ kṣaṇadā praharāṇāṃ saṅgamaṃ viyogaṃ ca /