Occurrences

Avadānaśataka
Buddhacarita
Mahābhārata
Saundarānanda
Amaruśataka
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāvyādarśa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mukundamālā
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 10, 4.3 tatra ye kātarāḥ puruṣās te saṃgrāmaśirasi sthāpyante ye madhyās te madhye ye utkṛṣṭāḥ śūrapuruṣās te pṛṣṭhata iti /
Buddhacarita
BCar, 3, 65.2 varāpsarovṛtamalakādhipālayaṃ navavrato muniriva vighnakātaraḥ //
Mahābhārata
MBh, 1, 152, 4.6 prapedire bhayatrastā bhīmasādhvasakātarāḥ /
MBh, 4, 11, 8.1 na kātaraṃ syānmama jātu vāhanaṃ na me 'sti duṣṭā vaḍavā kuto hayāḥ /
MBh, 5, 167, 11.2 śūrā vā kātarā vāpi bhavanti narapuṃgava //
MBh, 7, 114, 69.2 akṛtāstraka mā yotsīr bāla saṃgrāmakātara //
MBh, 7, 123, 3.2 akṛtāstraka mā yodhīr bāla saṃgrāmakātara //
MBh, 7, 131, 60.1 kim ahaṃ kātaro drauṇe pṛthagjana ivāhave /
MBh, 12, 100, 15.2 apāṇayaḥ pāṇimatām annaṃ śūrasya kātarāḥ //
MBh, 12, 112, 58.1 lubdhānāṃ śucayo dveṣyāḥ kātarāṇāṃ tarasvinaḥ /
MBh, 12, 286, 6.2 nihīnāt kātarāccaiva nṛpāṇāṃ garhito vadhaḥ //
Saundarānanda
SaundĀ, 6, 21.2 yastvāṃ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi //
Amaruśataka
AmaruŚ, 1, 7.2 kāntaḥ keliruciryuvā sahṛdayastādṛkpatiḥ kātare kiṃ no barkarakarkaraiḥ priyaśatairākramya vikrīyate //
AmaruŚ, 1, 30.1 sā bālā vayam apragalbhamanasaḥ sā strī vayaṃ kātarāḥ sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayam /
AmaruŚ, 1, 75.2 daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
AmaruŚ, 1, 81.1 dṛṣṭaḥ kātaranetrayā cirataraṃ baddhāñjaliṃ yācitaḥ paścādaṃśukapallavena vidhṛto nirvyājamāliṅgitaḥ /
Bhallaṭaśataka
BhallŚ, 1, 16.1 sattvāntaḥsphuritāya vā kṛtaguṇādhyāropatucchāya vā tasmai kātaramohanāya mahaso leśāya mā svasti bhūt /
Bodhicaryāvatāra
BoCA, 2, 46.1 kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśam /
BoCA, 6, 13.2 vṛthā sahante muktyarthamahaṃ kasmāttu kātaraḥ //
BoCA, 6, 18.1 tac cittasya dṛḍhatvena kātaratvena cāgatam /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 57.1 tad evaṃ durbhagān etān kāntāsaṅgamakātarān /
BKŚS, 17, 86.2 samare kātarasyeva sannacakṣuḥkapolakam //
BKŚS, 18, 174.1 tenālam avalambyemām amba kātaratāṃ tava /
BKŚS, 18, 320.2 kātarāṇām iva vrāte sthirasattvam avasthitam //
BKŚS, 18, 650.2 kātarā pramadābhāvāt prāṇān api parityajet //
BKŚS, 18, 697.2 āgamiṣyati tad devi muñca kātaratām iti //
BKŚS, 20, 285.1 sahasā tena cotkṣipto grāme trāsitakātaraḥ /
BKŚS, 20, 395.1 asaṃbhrāntā ca mām āha kātarāṇāṃ bhavādṛśām /
BKŚS, 22, 172.2 mādṛśī tu na śaktaiva vaktuṃ prakṛtikātarā //
BKŚS, 22, 312.2 saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ //
Daśakumāracarita
DKCar, 2, 7, 4.0 kriyetāsyāṇakanarendrasya kenacid anantaśaktinā siddhyantarāya iti kiṅkarasya kiṅkaryāścātikātaraṃ raṭitam //
Divyāvadāna
Divyāv, 2, 92.1 kuṭumbaṃ bhidyate strībhir vāgbhirbhidyanti kātarāḥ /
Divyāv, 18, 17.1 alpāḥ śūrā bahavaḥ kātarāḥ //
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 75.1 tayoḥ samāpattiṣu kātarāṇi kiṃcidvyavasthāpitasaṃhṛtāni /
KumSaṃ, 8, 15.1 bhāvasūcitam adṛṣṭavipriyaṃ cāṭumat kṣaṇaviyogakātaram /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 156.2 kāntasya kātarākṣyā yan mūrchākṣepaḥ sa īdṛśaḥ //
Matsyapurāṇa
MPur, 153, 124.1 na sāṃprataṃ raṇastyājyastvayā kātarabhairavaḥ /
MPur, 154, 472.2 kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi mā kuru mūḍhe //
Meghadūta
Megh, Uttarameghaḥ, 17.2 madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi //
Megh, Uttarameghaḥ, 50.1 nanv ātmānaṃ bahu vigaṇayann ātmanaivāvalambe tatkalyāṇi tvam api nitarāṃ mā gamaḥ kātaratvam /
Viṣṇupurāṇa
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 5, 6, 18.1 tataḥ kaṭakaṭāśabdasamākarṇanakātaraḥ /
ViPur, 5, 7, 25.1 gopyastvanyā rudantyaśca dadṛśuḥ śokakātarāḥ /
ViPur, 6, 1, 24.1 anāvṛṣṭibhayaprāyāḥ prajāḥ kṣudbhayakātarāḥ /
Śatakatraya
ŚTr, 2, 77.2 tatra pratyūham ādhātuṃ brahmāpi khalu kātaraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 2.2 yaṃ pravrajantam anupetam apetakṛtyaṃ dvaipāyano virahakātara ājuhāva /
BhāgPur, 1, 13, 6.1 mumucuḥ premabāṣpaughaṃ virahautkaṇṭhyakātarāḥ /
BhāgPur, 1, 15, 3.2 parokṣeṇa samunnaddhapraṇayautkaṇṭhyakātaraḥ //
BhāgPur, 3, 28, 17.2 santaṃ vayasi kaiśore bhṛtyānugrahakātaram //
BhāgPur, 4, 9, 17.2 apy evam arya bhagavān paripāti dīnānvāśreva vatsakam anugrahakātaro 'smān //
BhāgPur, 4, 13, 48.2 vicikyururvyāmatiśokakātarā yathā nigūḍhaṃ puruṣaṃ kuyoginaḥ //
Bhāratamañjarī
BhāMañj, 1, 775.1 nāhaṃ kātaravatsubhru sukhasuptānbhayādiva /
BhāMañj, 6, 37.2 akāṇḍe dhairyasārasya keyaṃ kātaratā tava //
BhāMañj, 6, 272.3 parityajya kulācāraṃ yātāḥ kātaratāmimām //
BhāMañj, 7, 114.1 saureṇāstreṇa tanmāyāṃ chittvā kātaramohinīm /
BhāMañj, 7, 678.2 avadatsarvasaṃhārasaṃtrāsāyāsakātaraḥ //
BhāMañj, 8, 65.2 draṣṭāsi bāṇanakharaiḥ kuraṅga iva kātaraḥ //
BhāMañj, 13, 5.1 kaccinna bandhuvirahādavasthāṃ kātarocitām /
BhāMañj, 13, 617.1 vilalāpa sa saṃtaptaḥ priyāvirahakātaraḥ /
BhāMañj, 13, 1543.2 dvitīyaśca gṛhe jātāṃ tāṃ snehabhayakātaraḥ //
BhāMañj, 13, 1692.2 tṛṇāñcite 'pi nayane mīlayantyeva kātarāḥ //
BhāMañj, 14, 38.1 śrutvaitatkātaro 'sīti taṃ jagāda puraṃdaraḥ /
Kathāsaritsāgara
KSS, 2, 5, 59.2 ūrudeśe dadaṃśainaṃ muktacūtkārakātaram //
KSS, 3, 6, 108.1 miladbhruvaṃ kātarākṣīṃ nyañcaccipiṭanāsikām /
KSS, 4, 1, 94.2 vaṇiksutāyā hṛdayaṃ tasyāḥ kātaram asphuṭat //
KSS, 5, 1, 3.1 tadrakṣākātaraṃ taṃ ca dṛṣṭvā rājānam ekadā /
KSS, 6, 1, 171.2 hā kathaṃ kātarairebhistyaktaikeyaṃ tapasvinī //
Mukundamālā
MukMā, 1, 10.1 bhavajaladhimagādhaṃ dustaraṃ nistareyaṃ kathamahamiti ceto mā sma gāḥ kātaratvam /
Ānandakanda
ĀK, 1, 15, 491.1 navame śrotrahuṅkāro mūrcchāpasmṛtikātaraḥ /
Āryāsaptaśatī
Āsapt, 2, 34.1 akaruṇa kātaramanaso darśitanīrā nirantarāleyam /
Āsapt, 2, 232.2 kim uṣasi viyogakātaram asameṣur ivārdhanārācam //
Āsapt, 2, 275.1 dṛṣṭyaiva virahakātaratārakayā priyamukhe samarpitayā /
Caurapañcaśikā
CauP, 1, 21.2 avyaktaniḥsvanitakātarakathyamānasaṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.4 putramaya vaśīkaraṇakārakaputraputraṃ kaṃsaṃ kātarāpi vaśaṃ paraṃ mahilājanasyaikaśo 'py asya dīyate sā patiṃ parityajya paśyatāṃ lokānāṃ nagnā bhūtvā bhramati /