Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā

Mahābhārata
MBh, 1, 127, 11.1 kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā /
MBh, 5, 160, 4.2 kṣatrabandhur aśaktatvāl loke sa puruṣādhamaḥ //
MBh, 5, 178, 27.1 udyateṣum atho dṛṣṭvā brāhmaṇaṃ kṣatrabandhuvat /
MBh, 9, 60, 47.1 yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anupaśyatām /
MBh, 9, 63, 25.1 yad iṣṭaṃ kṣatrabandhūnāṃ svadharmam anutiṣṭhatām /
MBh, 12, 55, 17.1 āhūtena raṇe nityaṃ yoddhavyaṃ kṣatrabandhunā /
MBh, 12, 60, 17.1 vadhaṃ hi kṣatrabandhūnāṃ dharmam āhuḥ pradhānataḥ /
MBh, 12, 73, 9.2 dvijasya kṣatrabandhor vā kasyeyaṃ pṛthivī bhavet /
MBh, 12, 79, 36.2 na sma śastraṃ grahītavyam anyatra kṣatrabandhutaḥ //
MBh, 12, 128, 27.2 tasmāt saṃrakṣatā kāryam ādānaṃ kṣatrabandhunā //
MBh, 13, 61, 9.1 ityetāṃ kṣatrabandhūnāṃ vadanti param āśiṣam /
MBh, 13, 104, 2.3 caṇḍālasya ca saṃvādaṃ kṣatrabandhośca bhārata //
MBh, 14, 29, 19.2 kṣatrabandhūn imān prāṇair viprayojya punaḥ punaḥ //
MBh, 14, 29, 22.2 nārhase kṣatrabandhūṃstvaṃ nihantuṃ jayatāṃ vara /
MBh, 15, 16, 6.2 kartavyaṃ nidhanaṃ loke śastreṇa kṣatrabandhunā //
Manusmṛti
ManuS, 2, 38.2 ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ //
ManuS, 2, 127.1 brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhum anāmayam /
Rāmāyaṇa
Rām, Bā, 55, 2.2 kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya //
Rām, Yu, 75, 21.1 kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ /
Rām, Yu, 80, 32.2 vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām /
Kūrmapurāṇa
KūPur, 2, 12, 25.1 brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhumanāmayam /
Viṣṇupurāṇa
ViPur, 6, 7, 6.1 na yācñā kṣatrabandhūnāṃ dharmāyaitat satāṃ matam /
Viṣṇusmṛti
ViSmṛ, 27, 26.2 ā dvāviṃśāt kṣatrabandhor ā caturviṃśater viśaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 24.1 kiṃ kṣatrabandhūn kalinopasṛṣṭān rāṣṭrāṇi vā tairavaropitāni /
BhāgPur, 1, 18, 31.2 mṛṣāsamādhir āhosvit kiṃ nu syāt kṣatrabandhubhiḥ //
BhāgPur, 1, 18, 34.1 brāhmaṇaiḥ kṣatrabandhurhi gṛhapālo nirūpitaḥ /
BhāgPur, 1, 19, 32.2 aho adya vayaṃ brahman satsevyāḥ kṣatrabandhavaḥ /
BhāgPur, 4, 12, 43.1 yaḥ kṣatrabandhurbhuvi tasyādhirūḍhamanvārurukṣedapi varṣapūgaiḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 205.2 ā dvāviṃśāt kṣatrabandhor ā catvāriṃśater viśaḥ //