Occurrences

Ṛgveda

Ṛgveda
ṚV, 4, 42, 1.1 mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ /
ṚV, 5, 69, 1.2 vāvṛdhānāv amatiṃ kṣatriyasyānu vrataṃ rakṣamāṇāv ajuryam //
ṚV, 7, 64, 2.1 ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk /
ṚV, 7, 104, 13.1 na vā u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
ṚV, 8, 25, 8.2 dhṛtavratā kṣatriyā kṣatram āśatuḥ //
ṚV, 8, 67, 1.1 tyān nu kṣatriyāṁ ava ādityān yāciṣāmahe /
ṚV, 10, 66, 8.1 dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇām abhiśriyaḥ /
ṚV, 10, 109, 3.2 na dūtāya prahye tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //