Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Lalitavistara
Mahābhārata
Manusmṛti
Amarakośa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Mahācīnatantra
Rasādhyāya
Rasādhyāyaṭīkā
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 17, 3.0 brāhmaṇāt kṣatriyāyāṃ brāhmaṇo vaiśyāyām ambaṣṭhaḥ śūdrāyāṃ niṣādaḥ //
BaudhDhS, 1, 17, 7.0 śūdrād vaiśyāyāṃ māgadhaḥ kṣatriyāyāṃ kṣattā brāhmaṇyāṃ caṇḍālaḥ //
BaudhDhS, 1, 17, 8.1 vaiśyāt kṣatriyāyām āyogavo brāhmaṇyāṃ vaidehakaḥ /
Gautamadharmasūtra
GautDhS, 1, 4, 17.1 tebhya eva kṣatriyā mūrdhāvasikthakṣatriyadhīvarapulkasāṃs tebhya eva vaiśyā bhṛjjakaṇṭhamāhiṣyavaiśyavaidehān pāraśavayavanakaraṇaśūdrān śūdretyeke //
Vasiṣṭhadharmasūtra
VasDhS, 17, 47.1 yadi brāhmaṇasya brāhmaṇīkṣatriyāvaiśyāsu putrāḥ syuḥ //
Lalitavistara
LalVis, 3, 8.2 sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā /
LalVis, 12, 19.1 brāhmaṇīṃ kṣatriyāṃ kanyāṃ veśyāṃ śūdrīṃ tathaiva ca /
Mahābhārata
MBh, 1, 3, 100.3 bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale /
MBh, 1, 3, 108.2 gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti //
MBh, 1, 3, 109.2 praviśyāntaḥpuraṃ kṣatriyā yācyatām iti //
MBh, 1, 3, 110.1 sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat //
MBh, 1, 3, 111.3 na hi te kṣatriyāntaḥpure saṃnihitā /
MBh, 1, 3, 112.4 na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum /
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 3, 120.1 sa evam uktas tāṃ kṣatriyāṃ pratyuvāca /
MBh, 1, 3, 121.1 sa evam uktvā tāṃ kṣatriyām āmantrya pauṣyasakāśam āgacchat //
MBh, 1, 58, 5.2 brāhmaṇān kṣatriyā rājan garbhārthinyo 'bhicakramuḥ //
MBh, 1, 58, 7.1 tebhyastu lebhire garbhān kṣatriyāstāḥ sahasraśaḥ /
MBh, 1, 58, 8.1 evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ /
MBh, 1, 65, 13.7 na me 'nyatra kṣatriyāyā mano jātu pravartate /
MBh, 1, 65, 13.10 tasya me tvayi bhāvo 'sti kṣatriyā hyasi kā vada /
MBh, 1, 98, 4.1 tataḥ sambhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ /
MBh, 1, 127, 14.1 kṣatriyābhyaśca ye jātā brāhmaṇāste ca viśrutāḥ /
MBh, 1, 127, 14.3 jātān āhuḥ kṣatriyāsu brāhmaṇaiḥ kṣatrasaṃkṣaye /
MBh, 5, 88, 74.2 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ //
MBh, 5, 134, 21.2 tadarthaṃ kṣatriyā sūte vīraṃ satyaparākramam //
MBh, 5, 135, 9.2 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ /
MBh, 5, 144, 4.2 na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā /
MBh, 5, 157, 7.1 yadarthaṃ kṣatriyā sūte garbhaṃ tad idam āgatam /
MBh, 7, 161, 7.3 yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ //
MBh, 11, 23, 7.2 krośantyabhisamāsādya kṣatriyāḥ kṣatriyarṣabham //
MBh, 11, 25, 44.2 jāne 'ham etad apyevaṃ cīrṇaṃ carasi kṣatriye //
MBh, 12, 98, 22.2 paśuvanmārayeyur vā kṣatriyā ye syur īdṛśāḥ //
MBh, 13, 44, 11.1 brāhmaṇī tu bhavejjyeṣṭhā kṣatriyā kṣatriyasya tu /
MBh, 13, 47, 4.2 brāhmaṇī kṣatriyā vaiśyā śūdrā ca ratim icchataḥ //
MBh, 13, 47, 13.1 kṣatriyāyāstu yaḥ putro brāhmaṇaḥ so 'pyasaṃśayaḥ /
MBh, 13, 47, 28.2 kṣatriyāyāṃ tathaiva syād vaiśyāyām api caiva hi //
MBh, 13, 47, 37.1 brāhmaṇyāḥ sadṛśaḥ putraḥ kṣatriyāyāśca yo bhavet /
MBh, 13, 47, 38.1 na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet /
MBh, 13, 47, 39.1 yathā na sadṛśī jātu brāhmaṇyāḥ kṣatriyā bhavet /
MBh, 13, 47, 39.2 kṣatriyāyāstathā vaiśyā na jātu sadṛśī bhavet //
MBh, 13, 47, 45.1 bhūyān syāt kṣatriyāputro vaiśyāputrānna saṃśayaḥ /
MBh, 13, 47, 49.1 kṣatriyāyā haret putraścaturo 'ṃśān pitur dhanāt /
MBh, 13, 48, 12.2 śūdrānniṣādo matsyaghnaḥ kṣatriyāyāṃ vyatikramāt //
MBh, 13, 49, 9.1 caṇḍālo vrātyavenau ca brāhmaṇyāṃ kṣatriyāsu ca /
MBh, 13, 49, 10.2 brāhmaṇyāṃ kṣatriyāyāṃ ca kṣatriyasyaika eva tu //
MBh, 14, 29, 17.1 tatastu hatavīrāsu kṣatriyāsu punaḥ punaḥ /
MBh, 14, 65, 5.2 samāśvāsayituṃ cāpi kṣatriyā nihateśvarāḥ //
MBh, 15, 41, 17.3 tataḥ provāca tāḥ sarvāḥ kṣatriyā nihateśvarāḥ //
Manusmṛti
ManuS, 3, 44.1 śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā /
ManuS, 8, 382.1 vaiśyaś cet kṣatriyāṃ guptāṃ vaiśyāṃ vā kṣatriyo vrajet /
ManuS, 8, 384.1 kṣatriyāyām aguptāyāṃ vaiśye pañcaśataṃ damaḥ /
ManuS, 8, 385.1 agupte kṣatriyāvaiśye śūdrāṃ vā brāhmaṇo vrajan /
ManuS, 9, 150.1 tryaṃśaṃ dāyāddhared vipro dvāv aṃśau kṣatriyāsutaḥ /
ManuS, 9, 152.1 caturo 'ṃśān hared vipras trīn aṃśān kṣatriyāsutaḥ /
Amarakośa
AKośa, 2, 278.1 aryāṇī svayamaryā syātkṣatriyā kṣatriyāṇyapi /
Nāradasmṛti
NāSmṛ, 2, 12, 6.2 vaiśyāyā dvau patī jñeyāv eko 'nyaḥ kṣatriyāpatiḥ //
NāSmṛ, 2, 12, 99.1 kṣatriyā ṣaṭ samās tiṣṭhed aprasūtā samātrayam /
NāSmṛ, 2, 12, 107.1 ambaṣṭho māgadhaś caiva kṣattā ca kṣatriyāsutāḥ /
NāSmṛ, 2, 12, 110.1 savarṇo brāhmaṇīputraḥ kṣatriyāyām anantaraḥ /
NāSmṛ, 2, 12, 115.2 kṣattāraṃ kṣatriyā śūdrāt putram ekāntaraṃ tathā //
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇusmṛti
ViSmṛ, 16, 5.1 pulkasamāgadhau kṣatriyāputrau vaiśyaśūdrābhyām //
ViSmṛ, 18, 3.1 kṣatriyāputras trīn //
ViSmṛ, 18, 11.1 kṣatriyasya kṣatriyāvaiśyāśūdrāputreṣvayam eva vibhāgaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 62.1 pāṇir grāhyaḥ savarṇāsu gṛhṇīyāt kṣatriyā śaram /
YāSmṛ, 1, 91.1 viprān mūrdhāvasikto hi kṣatriyāyāṃ viśaḥ striyām /
YāSmṛ, 1, 94.1 kṣatriyā māgadhaṃ vaiśyācchūdrāt kṣattāram eva ca /
Bhāratamañjarī
BhāMañj, 1, 49.2 tatrāntaḥpuram āsādya kṣatriyāṃ na dadarśa saḥ //
BhāMañj, 1, 52.2 kṣattriyāṃ tejaso mūrtāṃ lakṣmīmiva pativratām //
BhāMañj, 5, 295.1 drakṣyasi kṣatriye kṣipraṃ nihatārikulastriyaḥ /
Garuḍapurāṇa
GarPur, 1, 95, 12.1 pāṇirgrāhyaḥ savarṇāsu gṛhṇīta kṣatriyā śaram /
GarPur, 1, 96, 1.3 viprān mūrdhāvaṣikto hi kṣatriyāyāṃ viśaḥ striyām //
GarPur, 1, 96, 4.2 kṣatriyā māgadhaṃ vaiśyācchūdrā kṣattārameva ca //
Mahācīnatantra
Mahācīnatantra, 7, 34.2 śvetapuṣpā brāhmaṇī sā kṣatriyā raktapuṣpikā //
Rasādhyāya
RAdhy, 1, 474.2 brāhmaṇī kṣatriyā vāpi vaiśyī caivaṃvidhā ca yā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 21.0 yā ca brāhmaṇī vā kṣatriyā vā vaiśyī cottamakulaprasūtā //
RAdhyṬ zu RAdhy, 478.2, 27.0 tathā mukhe guṭikākṣepamāhātmyād brāhmaṇī kṣatriyā vaiśyī yāvadvadati tattathaiva bhavati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 12.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī kṣatriyā tathā //