Occurrences

Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Rājanighaṇṭu
Śyainikaśāstra

Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 16.0 kṣāttrasaṃgrahītṝṇāṃ caturthyāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 29.1 brāhmo daiva ārṣo gāndharvaḥ kṣātro mānuṣaś ceti //
VasDhS, 1, 34.1 yāṃ balena sahasā pramathya haranti sa kṣātraḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 2, 5.0 tasyaite purastād rakṣitāra upakᄆptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyām putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇām putrā daṇḍinaḥ śatam aśvaśataṃ niraṣṭaṃ niramaṇaṃ yasminn enam apisṛjya rakṣanti //
ŚBM, 13, 5, 2, 8.0 atha kṣattā pālāgalīm abhimethati pālāgali haye haye pālāgali yaddhariṇo yavam atti na puṣṭam paśu manyata iti tasyai śataṃ kṣāttrasaṃgrahītṝṇāṃ duhitaro 'nucaryo bhavanti tāḥ kṣattāram pratyabhimethanti kṣattar haye haye kṣattar yaddhariṇo yavam atti na puṣṭam bahu manyata iti //
Mahābhārata
MBh, 1, 2, 71.6 kṣātradharmeṇa nirjitya tato vaivāhikaṃ smṛtam /
MBh, 1, 97, 25.2 tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam //
MBh, 1, 122, 15.1 aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām /
MBh, 1, 128, 16.2 kṣātreṇa ca balenāsya nāpaśyat sa parājayam //
MBh, 1, 155, 4.2 kṣātreṇa ca balenāsya cintayan nānvapadyata /
MBh, 1, 155, 25.1 sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam /
MBh, 2, 19, 39.2 bibhrataḥ kṣātram ojaśca brāhmaṇyaṃ pratijānatha //
MBh, 2, 20, 27.2 aham adya vimuñceyaṃ kṣātraṃ vratam anusmaran //
MBh, 2, 53, 2.2 nikṛtir devanaṃ pāpaṃ na kṣātro 'tra parākramaḥ /
MBh, 2, 61, 9.1 āhūto hi parai rājā kṣātradharmam anusmaran /
MBh, 3, 27, 16.1 brahmaṇyanupamā dṛṣṭiḥ kṣātram apratimaṃ balam /
MBh, 3, 34, 55.1 sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ /
MBh, 3, 49, 13.1 kṣātraṃ dharmaṃ mahārāja samavekṣitum arhasi /
MBh, 3, 152, 9.2 na cāhaṃ hātum icchāmi kṣātradharmaṃ kathaṃcana //
MBh, 3, 180, 17.2 kṣātreṇa dharmeṇa vasūni labdhvā sarve hyavāptāḥ kratavaḥ purāṇāḥ //
MBh, 5, 7, 27.2 gaccha yudhyasva dharmeṇa kṣātreṇa bharatarṣabha //
MBh, 5, 40, 27.2 kṣātrād dharmāddhīyate pāṇḍuputras taṃ tvaṃ rājan rājadharme niyuṅkṣva //
MBh, 7, 54, 14.2 kṣātreṇa vidhinā prāpto vīrābhilaṣitāṃ gatim //
MBh, 7, 97, 3.1 kiṃ nu vakṣyanti te kṣātraṃ sainyamadhye parājitāḥ /
MBh, 7, 122, 16.1 dhig astu kṣātram ācāraṃ dhig astu balapauruṣam /
MBh, 7, 164, 23.2 dhig astu kṣātram ācāraṃ dhig astu balam aurasam //
MBh, 8, 12, 24.2 sūkṣmo vivādo viprāṇāṃ sthūlau kṣātrau jayājayau //
MBh, 8, 49, 81.1 balaṃ tu vāci dvijasattamānāṃ kṣātraṃ budhā bāhubalaṃ vadanti /
MBh, 9, 6, 37.1 yacca te tapaso vīryaṃ yacca kṣātraṃ balaṃ tava /
MBh, 12, 7, 5.1 dhig astu kṣātram ācāraṃ dhig astu balam aurasam /
MBh, 12, 10, 3.2 kṣātram ācarato mārgam api bandhostvadantare //
MBh, 12, 12, 36.1 kṣātreṇa dharmeṇa parākrameṇa jitvā mahīṃ mantravidbhyaḥ pradāya /
MBh, 12, 28, 58.2 kṣātreṇa dharmeṇa mahī jitā te tāṃ bhuṅkṣva kuntīsuta mā viṣādīḥ //
MBh, 12, 62, 4.1 kṣātrāṇi vaiśyāni ca sevamānaḥ śaudrāṇi karmāṇi ca brāhmaṇaḥ san /
MBh, 12, 63, 26.2 mahāśrayaṃ bahukalyāṇarūpaṃ kṣātraṃ dharmaṃ netaraṃ prāhur āryāḥ //
MBh, 12, 63, 28.2 sarve dharmāścāśramāṇāṃ gatāḥ syuḥ kṣātre tyakte rājadharme purāṇe //
MBh, 12, 64, 1.3 lokapālottarāścaiva kṣātre dharme vyavasthitāḥ //
MBh, 12, 64, 2.1 sarvāṇyetāni dharmāṇi kṣātre bharatasattama /
MBh, 12, 64, 2.2 nirāśiṣo jīvaloke kṣātre dharme vyavasthitāḥ //
MBh, 12, 64, 9.2 sṛṣṭāḥ purā ādidevena devā kṣātre dharme vartayante ca siddhāḥ //
MBh, 12, 64, 19.1 kṣātrād dharmād vipulād aprameyāl lokāḥ prāptāḥ sthāpitaṃ svaṃ yaśaśca /
MBh, 12, 64, 20.3 kṣātro dharmo hyādidevāt pravṛttaḥ paścād anye śeṣabhūtāśca dharmāḥ //
MBh, 12, 64, 25.1 dṛṣṭā dharmāḥ śatadhā śāśvatena kṣātreṇa dharmeṇa punaḥ pravṛttāḥ /
MBh, 12, 64, 26.2 viṣaṇṇānāṃ mokṣaṇaṃ pīḍitānāṃ kṣātre dharme vidyate pārthivānām //
MBh, 12, 65, 1.2 evaṃvīryaḥ sarvadharmopapannaḥ kṣātraḥ śreṣṭhaḥ sarvadharmeṣu dharmaḥ /
MBh, 12, 65, 6.1 sarvodyogair āśramaṃ dharmam āhuḥ kṣātraṃ jyeṣṭhaṃ sarvadharmopapannam /
MBh, 12, 255, 5.2 svayajñaṃ brāhmaṇā hitvā kṣātraṃ yajñam ihāsthitāḥ //
MBh, 13, 24, 26.1 kṣātradharmiṇam apyājau ketayet kulajaṃ dvijam /
MBh, 13, 44, 9.1 brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha /
MBh, 13, 120, 3.2 kṣātraṃ caiva vrataṃ kīṭa bhūtānāṃ paripālanam /
MBh, 13, 120, 3.3 kṣātraṃ caiva vrataṃ dhyāyaṃstato vipratvam eṣyasi //
MBh, 13, 120, 5.2 kṣātrīṃ tanuṃ samutsṛjya tato vipratvam eṣyasi //
MBh, 13, 131, 9.1 yastu vipratvam utsṛjya kṣātraṃ dharmaṃ niṣevate /
MBh, 18, 2, 47.2 kṣātradharmaparāḥ prājñā yajvāno bhūridakṣiṇāḥ //
Manusmṛti
ManuS, 7, 87.2 na nivarteta saṃgrāmāt kṣātraṃ dharmam anusmaran //
Rāmāyaṇa
Rām, Ay, 101, 20.1 kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam /
Daśakumāracarita
DKCar, 2, 4, 89.0 tvayā tu muktatrāsayā rājñe preṣaṇīyam eṣa khalu kṣātradharmo yad bandhur abandhurvā duṣṭaḥ sa nirapekṣaṃ nirgrāhya iti //
Kirātārjunīya
Kir, 5, 49.1 bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ /
Kūrmapurāṇa
KūPur, 2, 25, 5.1 kṣātravṛttiṃ parāṃ prāhurna svayaṃ karṣaṇaṃ dvijaiḥ /
KūPur, 2, 25, 5.2 tasmāt kṣātreṇa varteta vartanenāpadi dvijaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Viṣṇupurāṇa
ViPur, 1, 11, 37.1 aho kṣātraṃ paraṃ tejo bālasyāpi yad akṣamā /
ViPur, 3, 8, 38.1 kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi /
Yājñavalkyasmṛti
YāSmṛ, 3, 35.1 kṣātreṇa karmaṇā jīved viśāṃ vāpy āpadi dvijaḥ /
Bhāratamañjarī
BhāMañj, 13, 320.2 brāhmeṇa tejasā yuktaṃ balaṃ kṣātraṃ hi duḥsaham //
Garuḍapurāṇa
GarPur, 1, 106, 22.2 kṣātreṇa karmaṇā jīvedviśāṃ vāpyāpadi dvijaḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 8.2 athāṣṭau vivāhāḥ sambhavanti brāhmo daivo gāndharvva āsuro rākṣasaḥ paiśāco mānuṣaḥ kṣātraśceti /
GṛRĀ, Vivāhabhedāḥ, 9.0 atra nāradoktārṣaprājāpatyapadayor mānuṣakṣātraśabdenopādānam ityavirodhaḥ //
GṛRĀ, Vivāhabhedāḥ, 13.2 ṣaḍvivāhā brāhmo daivaścārṣo gāndharvvaḥ kṣātro mānuṣaśceti /
GṛRĀ, Rākṣasalakṣaṇa, 11.2 yasmin balena pramathya haret sa kṣātraḥ //
GṛRĀ, Rākṣasalakṣaṇa, 13.0 kṣātraśabdo'tra rākṣasaparaḥ prakaraṇāt //
Hitopadeśa
Hitop, 4, 28.1 tad yuvāṃ kṣātradharmānugau /
Rājanighaṇṭu
RājNigh, 2, 8.2 brāhmaṃ kṣātraṃ ca vaiśyīyaṃ śaudraṃ ceti yathākramāt //
RājNigh, 2, 10.2 ghoraghoṣi khadirādidurgamaṃ kṣātram etad uditaṃ pinākinā //
Śyainikaśāstra
Śyainikaśāstra, 7, 29.2 tathā nīteryoge rasaparicayaścāpyanupamo mṛgavyāyāṃ kṣātro guṇasamudayo 'bhyasyata iva //