Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa

Mahābhārata
MBh, 1, 97, 25.2 tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam //
MBh, 1, 155, 25.1 sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam /
MBh, 3, 49, 13.1 kṣātraṃ dharmaṃ mahārāja samavekṣitum arhasi /
MBh, 7, 122, 16.1 dhig astu kṣātram ācāraṃ dhig astu balapauruṣam /
MBh, 7, 164, 23.2 dhig astu kṣātram ācāraṃ dhig astu balam aurasam //
MBh, 12, 7, 5.1 dhig astu kṣātram ācāraṃ dhig astu balam aurasam /
MBh, 12, 10, 3.2 kṣātram ācarato mārgam api bandhostvadantare //
MBh, 12, 63, 26.2 mahāśrayaṃ bahukalyāṇarūpaṃ kṣātraṃ dharmaṃ netaraṃ prāhur āryāḥ //
MBh, 12, 65, 6.1 sarvodyogair āśramaṃ dharmam āhuḥ kṣātraṃ jyeṣṭhaṃ sarvadharmopapannam /
MBh, 12, 255, 5.2 svayajñaṃ brāhmaṇā hitvā kṣātraṃ yajñam ihāsthitāḥ //
MBh, 13, 131, 9.1 yastu vipratvam utsṛjya kṣātraṃ dharmaṃ niṣevate /
Manusmṛti
ManuS, 7, 87.2 na nivarteta saṃgrāmāt kṣātraṃ dharmam anusmaran //
Rāmāyaṇa
Rām, Ay, 101, 20.1 kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam /