Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 7.1 tāmbūlaṃ kṣatapittāsrarūkṣotkupitacakṣuṣām /
AHS, Sū., 4, 31.1 ye bhūtaviṣavāyvagnikṣatabhaṅgādisaṃbhavāḥ /
AHS, Sū., 6, 117.1 tṛṣṇākāsaśramaśvāsasvarabhedakṣatakṣayān /
AHS, Sū., 6, 121.2 dāhakṣatakṣayaharaṃ raktapittaprasādanam //
AHS, Sū., 18, 4.1 bālavṛddhakṛśasthūlahṛdrogikṣatadurbalāḥ /
AHS, Sū., 18, 11.1 alpāgnyadhogapittāsrakṣatapāyvatisāriṇaḥ /
AHS, Sū., 20, 26.1 pratimarśaḥ kṣatakṣāmabālavṛddhasukhātmasu /
AHS, Sū., 22, 6.2 ūṣādāhānvite pāke kṣate cāgantusambhave //
AHS, Sū., 29, 12.1 rujo 'tivṛddhir daraṇaṃ visarpo vā kṣatodbhavaḥ /
AHS, Śār., 4, 64.2 tatkṣatāt kṣatajātyarthapravṛtter dhātusaṃkṣaye //
AHS, Nidānasthāna, 2, 38.2 caturdhātra kṣatacchedadāhādyairabhighātajaḥ //
AHS, Nidānasthāna, 3, 17.2 pañca kāsāḥ smṛtā vātapittaśleṣmakṣatakṣayaiḥ //
AHS, Nidānasthāna, 3, 36.2 yāpyo vā balināṃ tadvat kṣatajo 'bhinavau tu tau //
AHS, Nidānasthāna, 9, 10.2 tatsaṃkṣobhāt kṣate sāsram āyāsāccātirug bhavet //
AHS, Nidānasthāna, 11, 3.2 doṣaiḥ pṛthak samuditaiḥ śoṇitena kṣatena ca //
AHS, Nidānasthāna, 11, 11.1 śastrādyairabhighātena kṣate vāpathyakāriṇaḥ /
AHS, Nidānasthāna, 11, 11.2 kṣatoṣmā vāyuvikṣiptaḥ saraktaṃ pittam īrayan //
AHS, Nidānasthāna, 12, 3.2 pṛthag doṣaiḥ samastaiśca plīhabaddhakṣatodakaiḥ //
AHS, Nidānasthāna, 13, 38.1 abhighātena śastrādicchedabhedakṣatādibhiḥ /
AHS, Nidānasthāna, 13, 65.2 bāhyahetoḥ kṣatāt kruddhaḥ saraktaṃ pittam īrayan //
AHS, Nidānasthāna, 13, 67.2 asādhyau kṣatasarvotthau sarve cākrāntamarmakāḥ //
AHS, Nidānasthāna, 14, 36.1 kṣate ca kṛmayaḥ śukre svadārāpatyabādhanam /
AHS, Cikitsitasthāna, 1, 15.1 viṣamadyotthite grīṣme kṣatakṣīṇe 'srapittini /
AHS, Cikitsitasthāna, 2, 50.2 raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat //
AHS, Cikitsitasthāna, 3, 83.1 kṣatakṣayasvarabhraṃśaplīhaśoṣāḍhyamārutān /
AHS, Cikitsitasthāna, 3, 94.1 payasyāpippalīvāṃśīkalkaiḥ siddhaṃ kṣate hitam /
AHS, Cikitsitasthāna, 3, 100.1 naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān /
AHS, Cikitsitasthāna, 3, 117.1 kāsahidhmājvaraśvāsaraktapittakṣatakṣayān /
AHS, Cikitsitasthāna, 3, 124.1 etan nāgabalāsarpiḥ pittaraktakṣatakṣayān /
AHS, Cikitsitasthāna, 3, 147.1 vidhiśca yakṣmavihito yathāvasthaṃ kṣate hitaḥ /
AHS, Cikitsitasthāna, 3, 147.2 nivṛtte kṣatadoṣe tu kaphe vṛddha uraḥ śiraḥ //
AHS, Cikitsitasthāna, 3, 178.1 kṣatakāse ca ye dhūmāḥ sānupānā nidarśitāḥ /
AHS, Cikitsitasthāna, 5, 33.1 ye ca sarpirguḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te /
AHS, Cikitsitasthāna, 6, 45.1 kṣatapittajvaroktaṃ ca bāhyāntaḥ parimārjanam /
AHS, Cikitsitasthāna, 15, 108.1 snigdhasvinnatanor nābheradho baddhakṣatāntrayoḥ /
AHS, Cikitsitasthāna, 17, 41.1 iti nijam adhikṛtya pathyam uktaṃ kṣatajanite kṣatajaṃ viśodhanīyam /
AHS, Cikitsitasthāna, 21, 80.2 kāsaṃ śvāsaṃ jvaraṃ chardiṃ mūrchāṃ gulmakṣatakṣayān //
AHS, Utt., 11, 30.1 tris trivṛdvāriṇā pakvaṃ kṣataśukre ghṛtaṃ pibet /
AHS, Utt., 15, 9.1 kṣārokṣitakṣatākṣitvaṃ pittābhiṣyandalakṣaṇam /
AHS, Utt., 17, 14.2 śrotrakaṇḍūyanājjāte kṣate syāt pūrvalakṣaṇaḥ //
AHS, Utt., 18, 36.2 pittotthakarṇaśūloktaṃ kartavyaṃ kṣatavidradhau //
AHS, Utt., 21, 9.2 kṣatajāvavadīryete pāṭyete cāsakṛt punaḥ //
AHS, Utt., 21, 61.2 kṣārokṣitakṣatasamā vraṇāstadvacca raktaje //
AHS, Utt., 25, 8.2 kṣārokṣitakṣatasamavyatho rāgoṣmapākavān //
AHS, Utt., 26, 7.1 kṣatoṣmaṇo nigrahārthaṃ tatkālaṃ visṛtasya ca /
AHS, Utt., 27, 6.1 unnamyamānaṃ kṣatavad yacca majjani majjati /
AHS, Utt., 28, 19.1 kṣiṇoti tiryaṅ nirgacchann unmārgaṃ kṣatato gatiḥ /
AHS, Utt., 28, 20.2 vidārayanti na cirād unmārgī kṣatajaśca saḥ //
AHS, Utt., 28, 21.2 ṣaṭ kṛcchrasādhanāsteṣāṃ nicayakṣatajau tyajet //
AHS, Utt., 28, 28.2 tyaktvopacaryaḥ kṣatajaḥ śalyaṃ śalyavatastataḥ //
AHS, Utt., 28, 37.2 kṛmikuṣṭhabhagandarapramehakṣatanāḍīvraṇaropaṇā bhavanti //
AHS, Utt., 31, 21.1 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ /
AHS, Utt., 34, 39.2 kṣataṃ kṣayam asṛkpittaṃ kāsaṃ śvāsaṃ halīmakam //
AHS, Utt., 36, 36.2 na nasyaiścetanā tīkṣṇair na kṣatāt kṣatajāgamaḥ //
AHS, Utt., 36, 46.1 karoti bhasmasāt sadyo vahniḥ kiṃ nāma tu kṣatam /
AHS, Utt., 39, 28.1 nīrujārdrapalāśasya chinne śirasi tat kṣatam /