Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 88, 5.1 kecid rajatasaṃkāśāḥ kecit kṣatajasaṃnibhāḥ /
Rām, Ār, 22, 9.1 kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau /
Rām, Ār, 24, 13.1 sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ /
Rām, Ār, 49, 38.1 taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam /
Rām, Ār, 60, 25.1 taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ /
Rām, Ār, 63, 10.1 dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam /
Rām, Ki, 11, 41.1 tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ /
Rām, Ki, 23, 19.1 petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ /
Rām, Ki, 34, 23.1 tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ /
Rām, Ki, 45, 6.1 tataḥ kṣatajavegena āpupūre tadā bilam /
Rām, Su, 8, 17.1 śaśakṣatajakalpena suśītena sugandhinā /
Rām, Su, 8, 25.1 pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam /
Rām, Su, 45, 20.1 sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ /
Rām, Su, 45, 39.1 nihatya taṃ vajrisutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam /
Rām, Yu, 22, 34.2 kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ //
Rām, Yu, 35, 9.1 tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu /
Rām, Yu, 42, 37.1 sa tu pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaśca saṃvikīrya /
Rām, Yu, 46, 37.2 sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau //
Rām, Yu, 55, 68.2 roṣābhibhūtaḥ kṣatajārdragātraḥ sugrīvam āvidhya pipeṣa bhūmau //
Rām, Yu, 55, 82.1 sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ /
Rām, Yu, 55, 110.1 tatastu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām /
Rām, Yu, 61, 8.2 sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ //
Rām, Yu, 91, 30.1 sa rāmabāṇair atividdhagātro niśācarendraḥ kṣatajārdragātraḥ /