Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Matsyapurāṇa
Suśrutasaṃhitā
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda

Carakasaṃhitā
Ca, Cik., 5, 183.3 vamanavirekau mokṣaḥ kṣatajasya ca vātagulmavatām //
Mahābhārata
MBh, 2, 10, 21.2 vāmanair vikaṭaiḥ kubjaiḥ kṣatajākṣair manojavaiḥ //
MBh, 5, 180, 30.1 kṣatajokṣitasarvāṅgaḥ kṣaran sa rudhiraṃ vraṇaiḥ /
MBh, 5, 185, 7.2 rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa //
MBh, 7, 25, 11.1 tataḥ kṣaṇena kṣitipaṃ kṣatajapratimekṣaṇaḥ /
MBh, 7, 123, 40.2 padātisādisaṃghāṃśca kṣatajaughapariplutān //
MBh, 7, 131, 123.2 yodhārtaravanirghoṣāṃ kṣatajormisamākulām //
MBh, 8, 19, 73.2 kṣaṇenāsīn mahārāja kṣatajaughapravartinī //
MBh, 8, 59, 43.1 tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ /
MBh, 8, 65, 36.2 vibhinnagātraḥ kṣatajokṣitāṅgaḥ karṇo babhau rudra ivātateṣuḥ //
MBh, 8, 68, 17.1 śarāvabhinnaiḥ patitaiś ca vājibhiḥ śvasadbhir anyaiḥ kṣatajaṃ vamadbhiḥ /
MBh, 9, 19, 24.1 sa bhinnakumbhaḥ sahasā vinadya mukhāt prabhūtaṃ kṣatajaṃ vimuñcan /
MBh, 11, 20, 8.1 tasya kṣatajasaṃdigdhaṃ jātarūpapariṣkṛtam /
MBh, 11, 25, 2.1 yasya kṣatajasaṃdigdhau bāhū candanarūṣitau /
MBh, 12, 117, 7.1 te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ /
MBh, 12, 117, 11.1 tato 'bhyayānmahāvīryo dvīpī kṣatajabhojanaḥ /
MBh, 12, 117, 33.2 balavān kṣatajāhāro nānāsattvabhayaṃkaraḥ //
MBh, 12, 160, 64.1 tataḥ sa bhagavān rudro dānavakṣatajokṣitam /
MBh, 16, 8, 59.2 akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ //
Rāmāyaṇa
Rām, Ay, 88, 5.1 kecid rajatasaṃkāśāḥ kecit kṣatajasaṃnibhāḥ /
Rām, Ār, 22, 9.1 kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau /
Rām, Ār, 24, 13.1 sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ /
Rām, Ār, 49, 38.1 taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam /
Rām, Ār, 60, 25.1 taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ /
Rām, Ār, 63, 10.1 dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam /
Rām, Ki, 11, 41.1 tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ /
Rām, Ki, 23, 19.1 petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ /
Rām, Ki, 34, 23.1 tava hi mukham idaṃ nirīkṣya kopāt kṣatajanibhe nayane nirīkṣamāṇāḥ /
Rām, Ki, 45, 6.1 tataḥ kṣatajavegena āpupūre tadā bilam /
Rām, Su, 8, 17.1 śaśakṣatajakalpena suśītena sugandhinā /
Rām, Su, 8, 25.1 pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam /
Rām, Su, 45, 20.1 sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ /
Rām, Su, 45, 39.1 nihatya taṃ vajrisutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam /
Rām, Yu, 22, 34.2 kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ //
Rām, Yu, 35, 9.1 tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu /
Rām, Yu, 42, 37.1 sa tu pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaśca saṃvikīrya /
Rām, Yu, 46, 37.2 sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau //
Rām, Yu, 55, 68.2 roṣābhibhūtaḥ kṣatajārdragātraḥ sugrīvam āvidhya pipeṣa bhūmau //
Rām, Yu, 55, 82.1 sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ /
Rām, Yu, 55, 110.1 tatastu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām /
Rām, Yu, 61, 8.2 sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ //
Rām, Yu, 91, 30.1 sa rāmabāṇair atividdhagātro niśācarendraḥ kṣatajārdragātraḥ /
Saundarānanda
SaundĀ, 9, 9.1 tvagasthimāṃsakṣatajātmakaṃ yadā śarīramāhāravaśena tiṣṭhati /
Amarakośa
AKośa, 2, 328.2 rudhire 'sṛglohitāsraraktakṣatajaśoṇitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 64.2 tatkṣatāt kṣatajātyarthapravṛtter dhātusaṃkṣaye //
AHS, Cikitsitasthāna, 17, 41.1 iti nijam adhikṛtya pathyam uktaṃ kṣatajanite kṣatajaṃ viśodhanīyam /
AHS, Utt., 36, 36.2 na nasyaiścetanā tīkṣṇair na kṣatāt kṣatajāgamaḥ //
Harṣacarita
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Matsyapurāṇa
MPur, 135, 82.1 mayasya śrutvā divi tārakākhyo vaco 'bhikāṅkṣankṣatajopamākṣaḥ /
MPur, 138, 33.1 vraṇairajasraṃ kṣatajaṃ vamantaḥ kopoparaktā bahudhā nadantaḥ /
MPur, 150, 129.2 sa tu tena prahāreṇa srotobhiḥ kṣatajaṃ vaman //
Suśrutasaṃhitā
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Nid., 10, 5.1 pittātmako drutagatir jvaradāhapākasphoṭaprabhedabahulaḥ kṣatajaprakāśaḥ /
Su, Nid., 16, 12.1 kṣatajābhau vidīryete pāṭyete cābhighātataḥ /
Su, Nid., 16, 56.2 taṃ cāpi pittakṣatajaprakopādvidyāt satodaṃ pavanāsrajaṃ tu //
Su, Ka., 8, 98.1 tābhir daṣṭe daṃśakothaḥ pravṛttiḥ kṣatajasya ca /
Su, Utt., 17, 46.1 kriyāśca sarvāḥ kṣatajodbhave hitaḥ kramaḥ parimlāyini cāpi pittahṛt /
Su, Utt., 27, 8.1 śūnākṣau kṣatajasagandhikaḥ stanadviḍ vakrāsyo hatacalitaikapakṣmanetraḥ /
Su, Utt., 42, 13.1 sarvātmakaḥ sarvavikārayuktaḥ so 'sādhya uktaḥ kṣatajaṃ pravakṣye /
Su, Utt., 47, 76.1 kṣatajenāśnataścānyaḥ śocato vāpyanekadhā /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 34.1 digdāhakṣatajarajo 'śmavṛṣṭipātaiḥ nirghātakṣiticalanādivaikṛtaiś ca /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 373.2 raktaṃ śoṇaṃ māṃsakaraṃ śoṇitaṃ kṣatajam asṛk //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 38.1 śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me /
BhāgPur, 1, 12, 9.2 kṣatajākṣaṃ gadāpāṇim ātmanaḥ sarvato diśam //
BhāgPur, 4, 18, 21.2 bhūteśavatsā duduhuḥ kapāle kṣatajāsavam //
Bhāratamañjarī
BhāMañj, 6, 269.2 raktāśokāvivotphullau babhatuḥ kṣatajokṣitau //
BhāMañj, 6, 353.1 sa tena bhinnahṛdayaḥ papāta kṣatajokṣitaḥ /
BhāMañj, 7, 191.2 vidrāvya bhinnasarvāṅgaṃ śakuniṃ kṣatajokṣitam //
Bījanighaṇṭu
BījaN, 1, 5.1 caṇḍīśaḥ kṣatajārūḍho dhūmrabhairavyalaṃkṛtaḥ /
BījaN, 1, 6.1 kṣatajastho vyomavaktro dhūmrabhairavyalaṃkṛtaḥ /
BījaN, 1, 7.1 krodhīśaḥ kṣatajārūḍho dhūmrabhairavyalaṃkṛtaḥ /
BījaN, 1, 15.1 vyomāsyaḥ kṣatajārūḍho ḍākinīnādabindubhiḥ /
BījaN, 1, 24.1 kṣatajastho vyomavaktro bindukhaṇḍendvalaṃkṛtaḥ /
BījaN, 1, 25.1 kṣatajasthaṃ vyomavaktraṃ nādabindusamanvitam /
BījaN, 1, 55.1 śūnyaṃ kṣatajamārūḍhaṃ caṇḍabhairavyalaṃkṛtam /
Garuḍapurāṇa
GarPur, 1, 68, 29.1 yasyaikadeśaḥ kṣatajāvabhāso yadvā bhavellohitavarṇacitram /
Kālikāpurāṇa
KālPur, 55, 90.2 jānūrdhve kṣataje jāte nityaṃ karma na cācaret //
Rasaratnasamuccaya
RRS, 5, 101.1 śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /
Rasendracūḍāmaṇi
RCūM, 14, 96.1 śaśakṣatajasaṃliptaṃ trivāraṃ paritāpitam /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 97.1 raktāsraṃ rudhiraṃ tvagjaṃ kīlālakṣatajāni tu /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 20.0 aṅgaruhakṣatajasrāviṇīryathā //
Ānandakanda
ĀK, 1, 2, 192.2 gandhottamaudanaṃ śuddhakṣatajaṃ ca ghṛtaṃ madhu //