Occurrences

Ratnaṭīkā

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 82.1 tadakṣapitakaluṣakṣapaṇārthaṃ japaḥ kartavyaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 94.1 bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //