Occurrences

Atharvaveda (Śaunaka)
Śāṅkhāyanāraṇyaka
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 29.1 vimṛgvarīṃ pṛthivīm āvadāmi kṣamāṃ bhūmiṃ brahmaṇā vāvṛdhānām /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 1, 7.0 atha hedaṃ śarīraṃ riktam iva parisuṣiraṃ sa hekṣāṃcakre prajāpatī randhrāya na kṣamam //
Arthaśāstra
ArthaŚ, 2, 16, 12.1 nāvikasārthavāhebhyaśca parihāram āyatikṣamaṃ dadyāt //
Buddhacarita
BCar, 4, 63.1 ahaṃ nṛpatinā dattaḥ sakhā tubhyaṃ kṣamaḥ kila /
BCar, 4, 95.2 nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇāṃ striyaḥ //
BCar, 5, 2.1 atha mantrisutaiḥ kṣamaiḥ kadācitsakhibhiścitrakathaiḥ kṛtānuyātraḥ /
BCar, 5, 13.2 na bhavetsadṛśaṃ hi tatkṣamaṃ vā paramaṃ dharmamimaṃ vijānato me //
BCar, 5, 37.2 śaraṇājjvalanena dahyamānānna hi niścikramiṣuḥ kṣamaṃ grahītum //
BCar, 6, 48.2 mamatvaṃ na kṣamaṃ tasmātsvapnabhūte samāgame //
BCar, 7, 41.1 itaśca bhūyaḥ kṣamamuttaraiva diksevituṃ dharmaviśeṣahetoḥ /
BCar, 7, 41.2 na tu kṣamaṃ dakṣiṇato budhena padaṃ bhavedekamapi prayātum //
BCar, 8, 52.2 praveritāste bhuvi tasya mūrdhajā narendramaulīpariveṣṭanakṣamāḥ //
BCar, 9, 39.2 pratigrahītuṃ mama na kṣamaṃ tu lobhādapathyānnamivāturasya //
BCar, 9, 40.1 kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa /
BCar, 9, 55.2 evaṃ yadā saṃśayito 'yamarthastasmātkṣamaṃ bhoktumupasthitā śrīḥ //
BCar, 9, 74.1 na me kṣamaṃ saṃśayajaṃ hi darśanaṃ grahītumavyaktaparasparāhatam /
BCar, 11, 20.2 svāsthyaṃ ca kāmeṣvakutūhalānāṃ kāmānvihātuṃ kṣamamātmavadbhiḥ //
BCar, 13, 69.2 viśrambhituṃ na kṣamam adhruvā śrīścale pade vismayamabhyupaiṣi //
Carakasaṃhitā
Ca, Sū., 6, 9.2 paktā bhavati hemante mātrādravyagurukṣamaḥ //
Ca, Sū., 10, 13.1 doṣaścaikaḥ samutpattau dehaḥ sarvauṣadhakṣamaḥ /
Ca, Sū., 27, 145.1 avadaṃśakṣamaṃ hṛdyaṃ vātalaṃ lavalīphalam /
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Ca, Vim., 8, 17.1 tatra jñānavijñānavacanaprativacanaśaktisaṃpannenākopanenānupaskṛtavidyenānasūyakenānuneyenānunayakovidena kleśakṣameṇa priyasaṃbhāṣaṇena ca saha saṃdhāyasaṃbhāṣā vidhīyate /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 2, 3, 28.2 ratibhogakṣamā rātryaḥ saṃkocāguruvallabhāḥ //
Mahābhārata
MBh, 1, 1, 214.31 tacchlokāṃśca samuddhartuṃ kaḥ kṛtsnān bhārate kṣamaḥ /
MBh, 1, 104, 9.35 codyamāno mayā cāpi na kṣamaṃ cintayiṣyati /
MBh, 1, 145, 40.3 sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam //
MBh, 1, 147, 2.2 mamāpi śrūyatāṃ kiṃcic chrutvā ca kriyatāṃ kṣamam //
MBh, 1, 156, 8.1 ekatra ciravāso hi kṣamo na ca mato mama /
MBh, 1, 165, 28.3 kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate //
MBh, 1, 176, 7.4 jñātvātmānaṃ tadārebhe trāṇāyātmakriyāṃ kṣamām /
MBh, 1, 192, 7.211 ūcuḥ saṃkarṣaṇopendrau vacanaṃ vacanakṣamau /
MBh, 1, 194, 11.1 idaṃ tvadya kṣamaṃ kartum asmākaṃ puruṣarṣabha /
MBh, 1, 221, 13.1 anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ /
MBh, 2, 5, 16.1 kaccid ātmasamā buddhyā śucayo jīvitakṣamāḥ /
MBh, 2, 11, 70.1 etat saṃcintya rājendra yat kṣamaṃ tat samācara /
MBh, 2, 12, 40.2 paramaṃ naḥ kṣamaṃ loke yathāvad vaktum arhasi //
MBh, 2, 54, 9.1 sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi /
MBh, 3, 6, 13.1 mayāpyuktaṃ yat kṣamaṃ kauravāṇāṃ hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva /
MBh, 3, 6, 13.2 tad vai pathyaṃ tanmano nābhyupaiti tataś cāhaṃ kṣamam anyanna manye //
MBh, 3, 9, 12.2 bhavān vātra kṣamaṃ kāryaṃ purā cārtho 'tivartate //
MBh, 3, 69, 11.2 adhyagacchat kṛśān aśvān samarthān adhvani kṣamān //
MBh, 3, 95, 1.2 yadā tvamanyatāgastyo gārhasthye tāṃ kṣamām iti /
MBh, 3, 213, 11.3 kṣamaṃ te jīvato gantuṃ svapuraṃ pākaśāsana //
MBh, 3, 241, 9.1 tasya te 'haṃ kṣamaṃ manye pāṇḍavais tair mahātmabhiḥ /
MBh, 3, 253, 13.1 ko hīdṛśānām arimardanānāṃ kleśakṣamāṇām aparājitānām /
MBh, 3, 280, 24.2 anena saha nirgantuṃ na hi me virahaḥ kṣamaḥ //
MBh, 4, 44, 5.1 paricintya tu pārthena saṃnipāto na naḥ kṣamaḥ /
MBh, 5, 50, 56.1 saṃśaye tu mahatyasmin kiṃ nu me kṣamam uttamam /
MBh, 5, 58, 16.1 vācaṃ sa vadatāṃ śreṣṭho hlādinīṃ vacanakṣamām /
MBh, 5, 71, 24.1 sarvathā tvatkṣamaṃ caitad rocate ca mamānagha /
MBh, 5, 104, 4.2 uktaṃ bhagavatā vākyam uktaṃ bhīṣmeṇa yat kṣamam /
MBh, 5, 112, 9.1 tathā tau kathayantau ca cintayantau ca yat kṣamam /
MBh, 5, 113, 17.2 cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat //
MBh, 5, 146, 1.3 madhye nṛpāṇāṃ bhadraṃ te vacanaṃ vacanakṣamaḥ //
MBh, 5, 149, 8.2 svamataṃ puruṣavyāghra ko naḥ senāpatiḥ kṣamaḥ //
MBh, 5, 149, 36.2 yam āha kṛṣṇo dāśārhaḥ sa naḥ senāpatiḥ kṣamaḥ /
MBh, 5, 151, 2.1 asmin abhyāgate kāle kiṃ ca naḥ kṣamam acyuta /
MBh, 5, 151, 5.2 yannaḥ kṣamaṃ mahābāho tad bravīhyavicārayan //
MBh, 5, 171, 8.2 yat kṣamaṃ te mahābāho tad ihārabdhum arhasi //
MBh, 6, 61, 31.2 etat kṣamam ahaṃ manye pṛthivyāstava cābhibho //
MBh, 6, 104, 46.2 etacchrutvā vaco mahyaṃ yat kṣamaṃ tat samācara //
MBh, 7, 22, 7.1 lalāmair haribhir yuktaiḥ sarvaśabdakṣamair yudhi /
MBh, 7, 28, 30.1 avocaṃ caitad astraṃ vai hyamoghaṃ bhavatu kṣame /
MBh, 7, 35, 3.2 sampradhārya kṣamaṃ buddhyā tatastvaṃ yoddhum arhasi //
MBh, 7, 69, 32.1 kṣamaṃ cenmanyase yuddhaṃ mama tenādya śādhi mām /
MBh, 7, 122, 33.1 na ca tāvat kṣamaḥ pārtha karṇena tava saṃgaraḥ /
MBh, 7, 169, 42.2 na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam //
MBh, 7, 170, 27.1 vāsudevo 'pi dharmātmā kariṣyatyātmanaḥ kṣamam /
MBh, 8, 49, 98.3 prasīda rājan kṣama yan mayoktaṃ kāle bhavān vetsyati tan namas te //
MBh, 9, 3, 8.2 duryodhanaṃ manyuvaśād vacanaṃ vacanakṣamaḥ //
MBh, 9, 3, 43.2 atra te pāṇḍavaiḥ sārdhaṃ saṃdhiṃ manye kṣamaṃ prabho //
MBh, 9, 3, 49.1 etat kṣamam ahaṃ manye tava pārthair avigraham /
MBh, 9, 6, 23.1 etacchrutvā yathābhūtaṃ kuru mādhava yat kṣamam /
MBh, 9, 17, 18.2 duryodhanaṃ mahārāja vacanaṃ vacanakṣamaḥ //
MBh, 9, 30, 65.2 jīvayeyaṃ tvahaṃ kāmaṃ na tu tvaṃ jīvituṃ kṣamaḥ //
MBh, 11, 1, 27.1 madhyastho hi tvam apyāsīr na kṣamaṃ kiṃcid uktavān /
MBh, 11, 1, 28.1 ādāveva manuṣyeṇa vartitavyaṃ yathā kṣamam /
MBh, 11, 11, 29.1 na ca te tat kṣamaṃ rājan hanyāstvaṃ yad vṛkodaram /
MBh, 11, 11, 30.1 tasmād yat kṛtam asmābhir manyamānaiḥ kṣamaṃ prati /
MBh, 12, 9, 6.1 śītavātātapasahaḥ kṣutpipāsāśramakṣamaḥ /
MBh, 12, 14, 28.2 eko 'pi hi sukhāyaiṣāṃ kṣamaḥ syād iti me matiḥ //
MBh, 12, 31, 12.1 devānām avihiṃsāyāṃ yad bhavenmānuṣakṣamam /
MBh, 12, 69, 8.2 puṃsaḥ parīkṣitān prājñān kṣutpipāsātapakṣamān //
MBh, 12, 101, 20.2 padātīnāṃ kṣamā bhūmiḥ parvatopavanāni ca //
MBh, 12, 107, 20.2 śreyaskāmo yathā brūyād ubhayor yat kṣamaṃ bhavet //
MBh, 12, 119, 3.2 prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā //
MBh, 12, 128, 8.3 duḥkhādāna ihāḍhyeṣu syāt tu paścāt kṣamo mataḥ //
MBh, 12, 135, 19.1 anāgatavidhānaṃ tu yo naraḥ kurute kṣamam /
MBh, 12, 136, 164.2 śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam //
MBh, 12, 137, 56.2 tṛtīyo nāsti saṃyogo vadhabandhād ṛte kṣamaḥ //
MBh, 12, 149, 87.2 putraśokāgnidagdhānāṃ mṛtam apyadya vaḥ kṣamam //
MBh, 12, 153, 2.2 karoti pāpaṃ yo 'jñānānnātmano vetti ca kṣamam /
MBh, 12, 162, 2.2 āyatyāṃ ca tadātve ca ke kṣamāstān vadasva me //
MBh, 12, 258, 12.2 yuktakṣamāvubhāvetau nātivartetemāṃ katham //
MBh, 12, 288, 12.2 śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam //
MBh, 12, 295, 38.2 kṣamaṃ mama sahānena naikatvam anayā saha /
MBh, 12, 296, 34.2 vijānate caiva na cāhitakṣame dame ca śaktāya śame ca dehinām //
MBh, 12, 341, 7.1 kiṃ nu me syācchubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyaṇam /
MBh, 13, 24, 25.2 sāvitrījñāḥ kriyāvantaste rājan ketanakṣamāḥ //
MBh, 13, 24, 27.2 astenaś cātithijñaśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 28.2 bhikṣāvṛttiḥ kriyāvāṃśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 29.2 ahiṃsraścālpadoṣaśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 30.2 sasaṃjño bhaikṣyavṛttiśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 31.2 paścācca pītavān somaṃ sa rājan ketanakṣamaḥ //
MBh, 13, 24, 32.2 bhavet sarvātithiḥ paścāt sa rājan ketanakṣamaḥ //
MBh, 13, 50, 15.2 vistārāyāmasampannaṃ yat tatra salile kṣamam //
MBh, 13, 81, 12.2 kim etad vaḥ kṣamaṃ gāvo yanmāṃ nehābhyanandatha /
MBh, 13, 81, 15.1 kṣamam etaddhi vo gāvaḥ pratigṛhṇīta mām iha /
MBh, 14, 57, 13.2 bhavatsakāśam āgantuṃ kṣamaṃ mama na veti vā //
MBh, 14, 57, 14.2 kṣamaṃ ced iha vaktavyaṃ mayā dvijavarottama /
MBh, 14, 57, 16.2 ityuktaḥ sa tadā rājñā kṣamaṃ buddhimatā hitam /
MBh, 14, 62, 9.1 yadyetad vo bahumataṃ manyadhvaṃ vā kṣamaṃ yadi /
MBh, 14, 88, 15.2 teṣām ekaikaśaḥ pūjā kāryetyetat kṣamaṃ hi naḥ //
MBh, 15, 38, 11.1 sa mām uvāca tigmāṃśur vṛthāhvānaṃ na te kṣamam /
Manusmṛti
ManuS, 7, 208.2 yathā mitraṃ dhruvaṃ labdhvā kṛśam apy āyatikṣamam //
ManuS, 11, 246.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
Rāmāyaṇa
Rām, Bā, 1, 40.2 na virodho balavatā kṣamo rāvaṇa tena te //
Rām, Bā, 8, 20.1 vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān /
Rām, Bā, 20, 3.1 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam /
Rām, Ay, 16, 40.1 tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam /
Rām, Ay, 21, 16.1 āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam /
Rām, Ay, 25, 14.1 tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava /
Rām, Ay, 111, 19.2 anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam //
Rām, Ār, 35, 22.3 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi //
Rām, Ār, 35, 23.1 ahaṃ tu manye tava na kṣamaṃ raṇe samāgamaṃ kosalarājasūnunā /
Rām, Ār, 35, 23.2 idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ kṣamaṃ ca yuktaṃ ca niśācarādhipa //
Rām, Ār, 37, 19.1 ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam /
Rām, Ār, 38, 1.1 mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ /
Rām, Ār, 38, 14.2 guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa /
Rām, Ki, 2, 20.2 rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ //
Rām, Ki, 15, 18.1 tatkṣamaṃ na virodhas te saha tena mahātmanā /
Rām, Ki, 15, 21.1 ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam /
Rām, Ki, 17, 25.1 sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau /
Rām, Ki, 17, 44.2 kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām //
Rām, Ki, 21, 16.2 abhimukhahatavīrasevitaṃ śayanam idaṃ mama sevituṃ kṣamam //
Rām, Ki, 31, 17.1 kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam /
Rām, Ki, 31, 20.1 na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet /
Rām, Ki, 37, 7.2 baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ //
Rām, Ki, 48, 8.2 alaṃ nirvedam āgamya na hi no malinaṃ kṣamam //
Rām, Ki, 48, 10.2 ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ //
Rām, Ki, 52, 23.2 tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ //
Rām, Ki, 52, 30.2 na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ //
Rām, Su, 11, 17.2 rāmasya priyabhāryasya na nivedayituṃ kṣamam //
Rām, Su, 11, 19.1 asminn evaṃgate kārye prāptakālaṃ kṣamaṃ ca kim /
Rām, Su, 14, 29.1 kṣitikṣamā puṣkarasaṃnibhākṣī yā rakṣitā rāghavalakṣmaṇābhyām /
Rām, Su, 45, 29.2 pramāpaṇaṃ tveva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ //
Rām, Su, 49, 3.2 dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam //
Rām, Su, 49, 34.2 svayaṃ skandhāvasaktena kṣamam ātmani cintyatām //
Rām, Su, 62, 13.2 tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ //
Rām, Yu, 9, 16.1 na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā /
Rām, Yu, 11, 18.2 tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara //
Rām, Yu, 22, 5.1 mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram /
Rām, Yu, 71, 21.1 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum /
Rām, Yu, 93, 21.2 raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā //
Rām, Yu, 99, 36.2 avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara //
Rām, Yu, 104, 19.2 yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam //
Rām, Utt, 6, 31.2 pratijñāto vadho 'smākaṃ taccintayatha yat kṣamam //
Rām, Utt, 11, 36.1 na hi kṣamaṃ tvayā tena vairaṃ dhanada rakṣasā /
Rām, Utt, 18, 14.2 śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ //
Rām, Utt, 35, 58.2 prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam //
Saundarānanda
SaundĀ, 2, 15.1 avedīd buddhiśāstrābhyāmiha cāmutra ca kṣamam /
SaundĀ, 5, 12.2 jagrāha cāpagrahaṇakṣamābhyāṃ padmopamābhyāṃ prayataḥ karābhyām //
SaundĀ, 7, 47.2 na hyanyacittasya calendriyasya liṅgaṃ kṣamaṃ dharmapathāccyutasya //
SaundĀ, 8, 11.1 ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi /
SaundĀ, 9, 36.2 kathaṃ kṣamaṃ vettumahaṃ mameti vā śarīrasaṃjñaṃ gṛhamāpadāmidam //
SaundĀ, 9, 45.1 yathā hi bhaiṣajyasukhābhikāṅkṣayā bhajeta rogānna bhajeta tatkṣamam /
SaundĀ, 10, 24.2 sparśakṣamāṇyuttamagandhavanti rohanti niṣkampatalā nalinyaḥ //
SaundĀ, 14, 29.2 kṣamaṃ prājñasya na svaptuṃ nistitīrṣormahad bhayam //
Śira'upaniṣad
ŚiraUpan, 1, 38.1 yasmin krodhaṃ yāṃ ca tṛṣṇāṃ kṣamāṃ cākṣamāṃ hitvā hetujālasya mūlam /
Amarakośa
AKośa, 2, 594.1 maudgīnakaudravīṇādi śeṣadhānyodbhavakṣamam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 30.1 sarvauṣadhakṣame dehe yūnaḥ puṃso jitātmanaḥ /
AHS, Sū., 16, 10.2 rūkṣakleśakṣamātyagnivātāvṛtapatheṣu ca //
AHS, Sū., 29, 15.1 pānapaṃ pāyayen madyaṃ tīkṣṇaṃ yo vedanākṣamaḥ /
AHS, Cikitsitasthāna, 16, 18.1 pṛthag vipakve gomūtre vaṭakīkaraṇakṣame /
Bhallaṭaśataka
BhallŚ, 1, 6.2 bahuvidhābhyupakārabharakṣamo bhavati ko 'pi bhavān iva sanmaṇiḥ //
BhallŚ, 1, 92.2 supto 'dyāpi na budhyate tad itarāṃs tāvat pratīkṣāmahe velām ity udaraṃpriyā madhulihaḥ soḍhuṃ kṣaṇaṃ na kṣamāḥ //
Bodhicaryāvatāra
BoCA, 4, 30.2 te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ //
BoCA, 5, 24.1 vyādhyākulo naro yadvan na kṣamaḥ sarvakarmasu /
BoCA, 5, 24.2 tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu //
BoCA, 6, 117.2 dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam //
BoCA, 7, 1.1 evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā /
BoCA, 7, 50.1 kleśasvatantro loko'yaṃ na kṣamaḥ svārthasādhane /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 80.1 mayāyam abhyanujñāto rakṣaṇe ca kṣamaḥ kṣiteḥ /
BKŚS, 7, 65.2 yan naḥ saṃbhāvitāḥ putrāḥ praśnaprativacaḥkṣamāḥ //
BKŚS, 18, 7.2 trirātrakṣapaṇakṣamo vardhamāna ivāgataḥ //
BKŚS, 18, 25.2 vairāgyavacanāmbhobhir nirvāpayati sa kṣamaḥ //
BKŚS, 18, 590.1 tasmād idam anantatvād dhanam icchāvyayakṣamam /
BKŚS, 20, 246.2 na tāṃ vedhāḥ kṣamaḥ sraṣṭuṃ madhūcchiṣṭamayīm api //
BKŚS, 20, 298.1 yasya vegavatī rakṣā kṣamāsaṃrakṣaṇakṣamā /
Daśakumāracarita
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
DKCar, 2, 2, 64.1 acirādeva śakya ātmā tvadarthasādhanakṣamaḥ kartum //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 6, 146.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
DKCar, 2, 6, 147.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
DKCar, 2, 6, 256.1 uparyasāvuttamadhātupuṣṭim ūrjitāpatyotpādanakṣamām āsādayiṣyati //
DKCar, 2, 8, 33.0 saiveyamadhītya samyaganuṣṭhīyamānā yathoktakarmakṣamā iti //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Harṣacarita
Harṣacarita, 1, 212.1 niyujyatāṃ yāvataḥ kāryasya kṣamaṃ kṣodīyaso garīyaso vā śarīrakamidam //
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Kirātārjunīya
Kir, 1, 45.1 na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ /
Kir, 2, 13.2 vinipātanivartanakṣamaṃ matam ālambanam ātmapauruṣam //
Kir, 2, 29.2 avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasampadaḥ //
Kir, 2, 55.2 paritaḥ paṭu bibhrad enasāṃ dahanaṃ dhāma vilokanakṣamam //
Kir, 7, 26.1 sambhogakṣamagahanām athopagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni /
Kir, 12, 30.2 prāptum abhavam abhivāñchati vā vayam asya no viṣahituṃ kṣamā rucaḥ //
Kir, 13, 65.2 dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ //
Kir, 14, 18.1 yad āttha kāmaṃ bhavatā sa yācyatām iti kṣamaṃ naitad analpacetasām /
Kir, 17, 1.1 athāpadām uddharaṇakṣameṣu mitreṣv ivāstreṣu tirohiteṣu /
Kir, 18, 3.2 ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 17.1 yajñāṅgayonitvam avekṣya yasya sāraṃ dharitrīdharaṇakṣamaṃ ca /
KumSaṃ, 2, 60.1 ubhe eva kṣame voḍhum ubhayor vīryam āhitam /
KumSaṃ, 3, 16.2 yoṣitsu tadvīryaniṣekabhūmiḥ saiva kṣamety ātmabhuvopadiṣṭam //
KumSaṃ, 5, 33.1 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te /
KumSaṃ, 5, 40.1 ato 'tra kiṃcid bhavatīṃ bahukṣamāṃ dvijātibhāvād upapannacāpalaḥ /
KumSaṃ, 8, 22.2 hemapallavavibhaṅgasaṃstarān anvabhūt suratamardanakṣamān //
Kāmasūtra
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
Kūrmapurāṇa
KūPur, 1, 42, 25.2 pāpinasteṣu pacyante na te varṇayituṃ kṣamāḥ //
KūPur, 2, 18, 119.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
Liṅgapurāṇa
LiPur, 1, 64, 87.1 dadāmi dṛṣṭiṃ madrūpadarśanakṣama eṣa vai /
LiPur, 1, 96, 54.2 tattejaso'pi māhātmyaṃ yuvāṃ draṣṭuṃ na hi kṣamau //
LiPur, 2, 21, 1.3 alaṃkṛtya vitānādyairīśvarāvāhanakṣamām //
Matsyapurāṇa
MPur, 48, 53.2 kṛtāvalepāṃ tāṃ matvā so 'naḍvāniva na kṣamaḥ //
MPur, 131, 32.1 yadi vo'haṃ kṣamo rājā yadidaṃ vettha ceddhitam /
MPur, 147, 28.2 sarvāsuramahārājye pṛthivītulanakṣamaiḥ //
MPur, 148, 43.2 anye'pi śataśastasya pṛthivīdalanakṣamāḥ //
MPur, 150, 142.1 ekaiko'pi kṣamo grastuṃ jagatsarvaṃ carācaram /
MPur, 150, 147.1 matvā kālakṣamaṃ kāryaṃ kālanemirmahāsuraḥ /
MPur, 153, 10.2 athovāca sahasrākṣaṃ kālakṣamam adhokṣajaḥ //
MPur, 154, 293.2 umeti capale putri na kṣamaṃ tāvakaṃ vapuḥ /
MPur, 154, 527.2 carācarasya jagataḥ sṛṣṭisaṃharaṇakṣamāḥ //
Nāṭyaśāstra
NāṭŚ, 1, 43.1 yacca tasyāḥ kṣamaṃ dravyaṃ tad brūhi dvijasattama /
Suśrutasaṃhitā
Su, Śār., 4, 74.2 kleśakṣamo mānayitā gurūṇāṃ jñeyo balāsaprakṛtirmanuṣyaḥ //
Su, Śār., 5, 33.2 bhārakṣamā bhaved apsu nṛyuktā susamāhitā //
Su, Cik., 25, 28.1 mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ /
Su, Utt., 18, 20.2 tataḥ praśāntadoṣeṣu puṭapākakṣameṣu ca //
Tantrākhyāyikā
TAkhy, 1, 253.1 aham ākhaṇḍalājñayā sakalaśvāpadakulapālanakṣamaḥ kṣititalam āgata iti //
TAkhy, 1, 272.1 aham anayā rujā na kṣamaḥ pūrvavad āhāraṃ bhavatām utpādayitum //
TAkhy, 2, 386.3 asambaddhapralāpā na kāryaṃ sādhayituṃ kṣamāḥ //
Viṣṇupurāṇa
ViPur, 1, 7, 8.3 brahmaṇo 'bhūn mahān krodhas trailokyadahanakṣamaḥ //
ViPur, 3, 17, 40.2 yena tānasurānhantuṃ bhavema bhagavankṣamāḥ //
ViPur, 4, 13, 139.1 kim atrānuṣṭheyam anyathā ced bravīmy ahaṃ tat kevalāmbaratirodhānam anviṣyanto ratnam ete drakṣyanti ativirodho na kṣama iti saṃcintya tam akhilajagatkāraṇabhūtaṃ nārāyaṇam āhākrūraḥ //
ViPur, 5, 18, 22.1 gurūṇāmagrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam /
ViPur, 6, 8, 62.1 vyomānilāgnijalabhūracanāmayāya śabdādibhogyaviṣayopanayakṣamāya /
Viṣṇusmṛti
ViSmṛ, 43, 44.2 kūṭāgārapramāṇaiś ca śarīrair yātanākṣamaiḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 141.1 malino hi yathā ādarśo rūpālokasya na kṣamaḥ /
YāSmṛ, 3, 141.2 tathāvipakvakaraṇa ātmajñānasya na kṣamaḥ //
Śatakatraya
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
ŚTr, 2, 5.1 vaktraṃ candravikāsi paṅkajaparīhāsakṣame locane varṇaḥ svarṇam apākariṣṇur alinījiṣṇuḥ kacānāṃ cayaḥ /
ŚTr, 3, 18.2 durvārasmarabāṇapannagaviṣavyāviddhamugdho janaḥ śeṣaḥ kāmaviḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
ŚTr, 3, 95.2 kadā śambho bhaviṣyāmi karmanirmūlanakṣamaḥ //
ŚTr, 3, 103.2 saṃsārārṇavalaṅghanakṣamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 7, 11.2 bhujagā iva mantrahatā bhavanty akāryakṣamā lagne //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 18.2 api kṣamaṃ no grahaṇāya bhartar vadāñjasā yad vṛjinaṃ tarema //
BhāgPur, 11, 2, 31.1 dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam /
Bhāratamañjarī
BhāMañj, 1, 34.2 dvibhaikṣyamuparodhāya pareṣāṃ tanna te kṣamam //
BhāMañj, 1, 59.2 ato 'nyathā kṣatriyāśca nāsmi śāpakṣaye kṣamaḥ //
BhāMañj, 1, 817.2 mama dauhitrajananīṃ kathaṃ tyaktumahaṃ kṣamaḥ //
BhāMañj, 1, 1339.3 kiṃtu karmakṣamaṃ nāsti kārmukaṃ samarocitam //
BhāMañj, 1, 1341.2 pratāpasadṛśaṃ nāsti tvatkāryakṣamamāyudham //
BhāMañj, 1, 1351.1 pradīptaśmaśrukeśānāṃ rakṣasāmupamākṣamam /
BhāMañj, 1, 1396.2 tatyāja khāṇḍavaṃ dagdhvā havyānāṃ cābhavatkṣamaḥ //
BhāMañj, 5, 225.2 samaye 'sminna me vaktuṃ yujyate kṣamamātmanaḥ //
BhāMañj, 5, 472.2 aṣṭākapālaviprāṇāṃ jāḍyamevaṃvidhaṃ kṣamam //
BhāMañj, 5, 473.2 uvācārambhavimukhaṃ na rājābharaṇaṃ kṣamā //
BhāMañj, 6, 10.2 bhāvyasyāvaśyabhāvitvānna ca vārayituṃ kṣamaḥ //
BhāMañj, 6, 286.2 māhendramastraṃ vidadhe sarvalokakṣayakṣamam //
BhāMañj, 7, 145.2 babhāṣe saṃnidhau rājñāṃ trailokyavijayakṣamam //
BhāMañj, 7, 600.1 rudratulyaṃ tamāyāntaṃ trijagatpralayakṣamam /
BhāMañj, 7, 800.2 rudraḥ kṛtāntadahanastrijagatpralayakṣamaḥ //
BhāMañj, 9, 53.1 kuñjarendrataṭāghātakṣame rajasi duḥsahe /
BhāMañj, 13, 120.2 na hi kālakaṭākṣeṇa lakṣitaṃ rakṣituṃ kṣamāḥ //
BhāMañj, 13, 340.1 dānena kṣamayā śaktyā mārdavenārjavena ca /
BhāMañj, 13, 354.2 ka eṣāṃ bhṛtabhastrāṇāṃ cauryasyodbhāsane kṣamaḥ //
Garuḍapurāṇa
GarPur, 1, 50, 80.2 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyākṣamāḥ //
GarPur, 1, 113, 20.2 na mātṛmūrdhni pradhṛtas tathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ naro hi //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.1 icchāmātrāj jagad aparathā saṃvidhātuṃ kṣamāṇām ikṣvākūṇāṃ prakṛtimahatām īdṛśīṃ prekṣya velām /
Hitopadeśa
Hitop, 1, 31.2 sa bandhur yo vipannānām āpaduddharaṇakṣamaḥ /
Hitop, 1, 182.3 santa eva satāṃ nityam āpaduddharaṇakṣamāḥ /
Hitop, 2, 170.3 nahi hastastham apy annaṃ kṣamāvān bhakṣituṃ kṣamaḥ //
Hitop, 3, 51.1 mahaty alpe'py upāyajñaḥ samam eva bhavet kṣamaḥ /
Kathāsaritsāgara
KSS, 2, 2, 164.1 bhayaṃ hi vijano grāmo na tadrakṣākṣamo bhavet /
KSS, 3, 4, 37.2 asmādṛśaḥ prabhorājñāṃ ko 'tilaṅghayituṃ kṣamaḥ //
KSS, 3, 4, 142.1 tataste 'syāvadanviprā naitatkartuṃ kṣamā vayam /
KSS, 3, 4, 308.2 kṛtaghnā dhanalobhāndhā nopakārekṣaṇakṣamāḥ //
KSS, 4, 3, 62.2 garbharakṣākṣamaṃ tejo jvalayadbhir ivāvṛtam //
KSS, 5, 1, 219.2 pravādamohitaḥ prāyo na vicārakṣamo janaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 98.2 pitṛdevātithīnāṃ ca nānnadāne bhavet kṣamaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 225.1 atītānāgatajñānī trailokyodvaraṇakṣamaḥ /
Mukundamālā
MukMā, 1, 9.2 ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 13.2 yugapan na kṣamaṃ śaktiḥ sarvānugrāhikā katham //
MṛgT, Vidyāpāda, 10, 9.1 tadarthaṃ kṣobhayitveśaḥ kalām eva janikṣamām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 1.0 nanvekasmin viṣaye viniyogo'sti yasya sa padārtha eko'nyasya ekaviniyogitve satyatiricyate adhikībhavati dhvāntadhvaṃsakṣamamaṇyālokasambhava iva dīpaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 53.0 tad idam apyantastattvaśūnyaṃ na vimardakṣamam ityupādhyāyāḥ //
Rasaratnasamuccaya
RRS, 5, 44.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RRS, 5, 195.1 gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
RRS, 8, 78.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum /
RRS, 13, 12.1 antarbāhyamahādāhavidhvaṃsanamahākṣamaḥ /
Rasaratnākara
RRĀ, Ras.kh., 7, 54.1 payaścaiva mahāśṛṅgyā dātavyaṃ mardanakṣamam /
RRĀ, V.kh., 10, 34.2 tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam //
RRĀ, V.kh., 20, 9.2 jāyate khoṭabaddho'yaṃ sarvakāryakarakṣamaḥ //
RRĀ, V.kh., 20, 57.3 jāyate bhasmasūto'yaṃ sarvakāryakarakṣamaḥ //
Rasendracintāmaṇi
RCint, 2, 5.1 rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /
Rasendracūḍāmaṇi
RCūM, 4, 96.1 kaṭhinānyapi lohāni bhakṣituṃ bhavati kṣamaḥ /
RCūM, 14, 42.1 susnigdhaṃ mṛdulaṃ śoṇaṃ ghanāghātakṣamaṃ guru /
RCūM, 14, 162.1 gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
Rasārṇava
RArṇ, 8, 20.3 pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //
RArṇ, 11, 79.2 yauvanastho raso devi kṣamo dehasya rakṣaṇe //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 2.1 kṣamādimā bhūmirilā vasundharā varā ca dhātrī vasudhācalorvarā /
RājNigh, Āmr, 183.2 pakvaṃ śvāsavamiśramaklamaharaṃ hikkāpanodakṣamaṃ sarvaṃ grāhi rucipradaṃ ca kathitaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Kṣīrādivarga, 78.1 sarpirmāhiṣamuttamaṃ dhṛtikaraṃ saukhyapradaṃ kāntikṛt vātaśleṣmanibarhaṇaṃ balakaraṃ varṇapradāne kṣamam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 8.2, 6.0 satyaṃ nāyaṃ puruṣastattvaparīkṣārtham icchāṃ pravartayituṃ śaknoti necchayā tattvaṃ viṣayīkartuṃ kṣamas tasyāvikalpyatvād api tu viṣayān anudhāvantīm icchāṃ tadupabhogapuraḥsaraṃ praśamayya yadā tv antarmukhamātmabalaṃ spandatattvaṃ svakaraṇānāṃ ca cetanāvahaṃ spṛśati tadā tatsamo bhavet tatsamāveśāt tadvat sarvatra svatantratām āsādayatyeva yasmād evaṃ tasmāt tattvaṃ parīkṣyam ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 30.0 tathāvabhāsamānaireva kalābhiḥ saṃkucitaiḥ śabdair jñānaiś ca viluptavibhavas tathārūpam ātmānaṃ na vimraṣṭuṃ kṣama ityarthaḥ //
Tantrasāra
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
Tantrāloka
TĀ, 1, 4.2 stājjñānaśūlaṃ satpakṣavipakṣotkartanakṣamam //
TĀ, 1, 13.1 jayatājjagaduddhṛtikṣamo 'sau bhagavatyā saha śaṃbhunātha ekaḥ /
TĀ, 3, 8.1 svasmin abhedādbhinnasya darśanakṣamataiva yā /
TĀ, 19, 38.2 paryudāsena yaḥ śrotumavadhārayituṃ kṣamaḥ //
Ānandakanda
ĀK, 1, 2, 235.2 tyājyo'sau sarvalokeṣu naivāhaṃ rakṣituṃ kṣamaḥ //
ĀK, 1, 10, 120.2 taruṇaḥ sarvadā kāmaḥ kāntānāṃ suratakṣamaḥ //
ĀK, 1, 10, 125.1 sa ca viṣṇutvamāpnoti viṣṇuvat pālituṃ kṣamaḥ /
ĀK, 1, 19, 203.1 saptāhādacchaśuklaṃ syānmāsādgarbhakṣamaṃ hi tat /
ĀK, 1, 24, 205.2 payaścaiva mahāśamyā dātavyaṃ mardanakṣamam //
ĀK, 1, 25, 95.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣitum //
ĀK, 2, 7, 3.2 gurvī mṛdvī ca pītākapotābhā sārāṅgī tāḍanakṣamā //
ĀK, 2, 9, 31.2 jarāruṅmṛtyuśamanī rasabandhavadhakṣamā //
Āryāsaptaśatī
Āsapt, 2, 21.1 atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 2.0 śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati //
ĀVDīp zu Ca, Sū., 27, 165.2, 24.0 avadaṃśakṣamamiti lavalīphalaṃ prāśya dravyāntare rucir bhavati //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 4.0 siddhārthā iti siddhasādhyāḥ akṛtārthā hi vyākulamanaso na kāmakṣamāḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 13.1, 3.0 svātantryaṃ vaśino viśvasvavaśīkaraṇakṣamam //
ŚSūtraV zu ŚSūtra, 3, 29.1, 5.0 tasyā hetus tayā śiṣyān pratibodhayituṃ kṣamaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 7.0 vimraṣṭuṃ kṣama ity asya proktopāyakrameṇa tat //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 97.2 bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.6 susnigdhaṃ mṛdulaṃ raktaṃ viśodhanakṣamaṃ guru /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 12.0 kāryakṣamamiti anena prakāreṇa yacchilājatu snehaśuddhaṃ kṛtaṃ tat sarvakāryeṣu yojayedityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 18.1 snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
BhPr, 6, 8, 24.1 japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam /
BhPr, 7, 3, 43.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /
BhPr, 7, 3, 53.1 japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam /
BhPr, 7, 3, 133.1 bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /
Gorakṣaśataka
GorŚ, 1, 94.2 tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
Haribhaktivilāsa
HBhVil, 1, 49.1 kṣatraviṭśūdrajātīnāṃ kṣatriyo 'nugrahe kṣamaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 5.2 tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ //
Janmamaraṇavicāra
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 115.0 tathā hy apakvakaraṇa ātmajñānasya na kṣamaḥ //
JanMVic, 1, 173.3 viśeṣeṇa mahāyāgapūjanaṃ prati na kṣamāḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 11.2 kaṭhinānyapi lohāni kṣamo bhavati bhakṣaṇe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 32.2 dhīsaṃgataiḥ kṣamāyuktaistrisaṃdhyaṃ japatatparaiḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 4.2 prāpto yugasahasrāntaḥ kālaḥ saṃharaṇakṣamaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 12.1 divyaṃ prāṇabalaṃ jajñe samudraplavanakṣamam /
SkPur (Rkh), Revākhaṇḍa, 56, 28.2 dāsīdāsānpadātīṃśca cāsyāḥ saṃrakṣaṇakṣamān //
SkPur (Rkh), Revākhaṇḍa, 67, 21.2 na skando na harirbrahmā yaḥ kāryeṣu kṣamo 'dhunā //
SkPur (Rkh), Revākhaṇḍa, 146, 76.1 tasya puṇyaphalaṃ vaktuṃ na tu vācaspatiḥ kṣamaḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 11.3 yathā hi nīrujaḥ kāyo haviṣāṃ grahaṇakṣamaḥ /
Sātvatatantra
SātT, 5, 33.1 dvāpare tu janā hṛṣṭāḥ puṣṭāḥ karmakṛtikṣamāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.11 anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati //
UḍḍT, 8, 13.14 paścād ṛtusamayopari pañca dināni bhakṣayet tadā sā garbhadhāraṇakṣamā bhavati nātra saṃśayaḥ //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
Yogaratnākara
YRā, Dh., 20.1 guru snigdhaṃ mṛdu śvetaṃ dāhe chede ca yatkṣamam /