Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Āryāsaptaśatī
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 12, 101, 20.2 padātīnāṃ kṣamā bhūmiḥ parvatopavanāni ca //
MBh, 12, 119, 3.2 prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā //
Manusmṛti
ManuS, 11, 246.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
Rāmāyaṇa
Rām, Ki, 17, 25.1 sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau /
Rām, Su, 14, 29.1 kṣitikṣamā puṣkarasaṃnibhākṣī yā rakṣitā rāghavalakṣmaṇābhyām /
Rām, Yu, 104, 19.2 yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 298.1 yasya vegavatī rakṣā kṣamāsaṃrakṣaṇakṣamā /
Daśakumāracarita
DKCar, 2, 8, 33.0 saiveyamadhītya samyaganuṣṭhīyamānā yathoktakarmakṣamā iti //
Kumārasaṃbhava
KumSaṃ, 3, 16.2 yoṣitsu tadvīryaniṣekabhūmiḥ saiva kṣamety ātmabhuvopadiṣṭam //
Kūrmapurāṇa
KūPur, 2, 18, 119.1 vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
Suśrutasaṃhitā
Su, Śār., 5, 33.2 bhārakṣamā bhaved apsu nṛyuktā susamāhitā //
Bhāratamañjarī
BhāMañj, 5, 473.2 uvācārambhavimukhaṃ na rājābharaṇaṃ kṣamā //
Rasaratnasamuccaya
RRS, 5, 195.1 gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
Rasendracūḍāmaṇi
RCūM, 14, 162.1 gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /
Ānandakanda
ĀK, 2, 7, 3.2 gurvī mṛdvī ca pītākapotābhā sārāṅgī tāḍanakṣamā //
ĀK, 2, 9, 31.2 jarāruṅmṛtyuśamanī rasabandhavadhakṣamā //
Āryāsaptaśatī
Āsapt, 2, 21.1 atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu /
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.11 anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati //
UḍḍT, 8, 13.14 paścād ṛtusamayopari pañca dināni bhakṣayet tadā sā garbhadhāraṇakṣamā bhavati nātra saṃśayaḥ //