Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 5, 21.2 khyātiṃ śāntiṃ ca sambhūtiṃ smṛtiṃ prītiṃ kṣamāṃ tathā //
LiPur, 1, 5, 25.1 prītiṃ pulastyaḥ puṇyātmā kṣamāṃ tāṃ pulaho muniḥ /
LiPur, 1, 5, 41.1 kṣamā ca suṣuve putrān putrīṃ ca pulahācchubhām /
LiPur, 1, 16, 29.2 ṛtaṃ satyaṃ dayā brahma ahiṃsā sanmatiḥ kṣamā //
LiPur, 1, 34, 15.1 kṣamā dhṛtirahiṃsā ca vairāgyaṃ caiva sarvaśaḥ /
LiPur, 1, 64, 112.1 satraṃ te viramatvetatkṣamāsārā hi sādhavaḥ /
LiPur, 1, 64, 115.2 vaire mahati yadvākyād guror adyāśritā kṣamā //
LiPur, 1, 70, 288.1 satī khyātyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
LiPur, 1, 70, 291.2 prītiṃ caiva pulastyāya kṣamāṃ vai pulahāya ca //
LiPur, 1, 70, 313.1 nīlagrīvān sahasrākṣān sarvāṃścātha kṣamākarān /
LiPur, 1, 83, 52.1 ahiṃsā satyamasteyaṃ brahmacaryaṃ kṣamā dayā /
LiPur, 1, 84, 19.1 kṣamāhiṃsādiniyamaiḥ saṃyuktā brahmacāriṇī /
LiPur, 1, 84, 22.1 kṣamā satyaṃ dayā dānaṃ śaucamindriyanigrahaḥ /
LiPur, 1, 98, 175.1 kṣamā yudhi na kāryaṃ vai yoddhuṃ devārisūdana /
LiPur, 2, 17, 17.1 akṣaraṃ ca kṣaraṃ cāhaṃ kṣāntiḥ śāntirahaṃ kṣamā /
LiPur, 2, 18, 40.1 prāṇeṣvantarmanaso liṅgamāhuryasminkrodho yā ca tṛṣṇā kṣamā ca /
LiPur, 2, 27, 79.1 kṣamā ca śikharā devī ṛturatnā śilā tathā /