Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Śār., 2, 46.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavatyarogaḥ //
Mahābhārata
MBh, 1, 38, 9.2 kṣamāvatām ayaṃ lokaḥ paraścaiva kṣamāvatām //
MBh, 1, 38, 9.2 kṣamāvatām ayaṃ lokaḥ paraścaiva kṣamāvatām //
MBh, 1, 60, 25.2 dvau putrau devalasyāpi kṣamāvantau manīṣiṇau /
MBh, 1, 75, 2.5 adhīyānaṃ hi taṃ rājan kṣamāvantaṃ jitendriyam //
MBh, 1, 82, 5.8 kṣamāvantaṃ ca devendra nāvamanyeta buddhimān /
MBh, 1, 113, 12.6 ayaṃ pitā me brahmarṣiḥ kṣamāvān brahmavittamaḥ /
MBh, 1, 165, 24.3 balāddhriyasi me nandi kṣamāvān brāhmaṇo hyaham /
MBh, 1, 172, 12.14 kṣamāvanto 'dahan dehaṃ deham anyaṃ vrajanti hi /
MBh, 2, 48, 20.2 kṣamāvataḥ kulīnāṃśca dvāreṇa prāviśaṃstataḥ //
MBh, 3, 29, 14.1 apyasya dārān icchanti paribhūya kṣamāvataḥ /
MBh, 3, 29, 16.1 ete cānye ca bahavo nityaṃ doṣāḥ kṣamāvatām /
MBh, 3, 30, 14.2 kṣamāvato jayo nityaṃ sādhor iha satāṃ matam //
MBh, 3, 30, 35.1 atrāpyudāharantīmā gāthā nityaṃ kṣamāvatām /
MBh, 3, 30, 35.2 gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā //
MBh, 3, 30, 42.1 kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām /
MBh, 3, 30, 42.1 kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām /
MBh, 3, 30, 44.1 iti gītāḥ kāśyapena gāthā nityaṃ kṣamāvatām /
MBh, 3, 71, 14.1 prabhuḥ kṣamāvān vīraśca mṛdur dānto jitendriyaḥ /
MBh, 3, 199, 6.2 svargaṃ sudurlabhaṃ prāptaḥ kṣamāvān dvijasattama //
MBh, 3, 277, 7.1 kṣamāvān anapatyaś ca satyavāg vijitendriyaḥ /
MBh, 3, 278, 14.3 kṣamāvān api vā śūraḥ satyavān pitṛnandanaḥ //
MBh, 5, 33, 47.1 ekaḥ kṣamāvatāṃ doṣo dvitīyo nopalabhyate /
MBh, 5, 37, 58.2 kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate //
MBh, 5, 38, 14.2 kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate //
MBh, 5, 131, 30.2 kṣamāvānniramarṣaśca naiva strī na punaḥ pumān //
MBh, 7, 49, 15.1 alubdho matimān hrīmān kṣamāvān rūpavān balī /
MBh, 7, 169, 22.2 kṣamāvantaṃ hi pāpātmā jito 'yam iti manyate //
MBh, 12, 56, 37.2 adharmyo hi mṛdū rājā kṣamāvān iva kuñjaraḥ //
MBh, 12, 61, 11.2 mitāśano devaparaḥ kṛtajñaḥ satyo mṛduścānṛśaṃsaḥ kṣamāvān //
MBh, 12, 63, 8.2 ṛjur mṛdur anṛśaṃsaḥ kṣamāvān sa vai vipro netaraḥ pāpakarmā //
MBh, 12, 118, 18.2 dāntaḥ sadā priyābhāṣī kṣamāvāṃśca viparyaye //
MBh, 12, 332, 6.2 kṣamā kṣamāvatāṃ śreṣṭha yayā bhūmistu yujyate //
MBh, 13, 24, 86.1 kṣamāvantaśca dhīrāśca dharmakāryeṣu cotthitāḥ /
MBh, 13, 109, 14.2 kṣamāvān rūpasampannaḥ śrutavāṃścaiva jāyate //
MBh, 13, 109, 66.2 sarva eva divaṃ prāptāḥ kṣamāvanto maharṣayaḥ //
MBh, 14, 96, 8.1 so 'haṃ tvayi sthito hy adya kṣamāvati mahātmani /
Rāmāyaṇa
Rām, Bā, 32, 6.1 kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 36.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavaty arogaḥ //
AHS, Śār., 3, 101.2 śrāddho gambhīraḥ sthūlalakṣaḥ kṣamāvān āryo nidrālur dīrghasūtraḥ kṛtajñaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 278.1 gṛhe gṛhapates tasya kṣamāvān api śīlataḥ /
BKŚS, 21, 126.1 tāḍitaś caraṇenāpi yaḥ kṣamāvān abhūt purā /
Harivaṃśa
HV, 3, 37.2 dvau putrau devalasyāpi kṣamāvantau manīṣiṇau //
Kirātārjunīya
Kir, 11, 18.2 krodhalakṣma kṣamāvantaḥ kvāyudhaṃ kva tapodhanāḥ //
Matsyapurāṇa
MPur, 1, 11.2 putre rājyaṃ samāropya kṣamāvān ravinandanaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 210.2 kṣamāvatāmayaṃ lokaḥ paro lokaḥ kṣamāvatām //
PABh zu PāśupSūtra, 1, 9, 210.2 kṣamāvatāmayaṃ lokaḥ paro lokaḥ kṣamāvatām //
Suśrutasaṃhitā
Su, Śār., 4, 80.2 sthiravipulaśarīraḥ pārthivaś ca kṣamāvān śuciratha cirajīvī nābhasaḥ khair mahadbhiḥ //
Su, Ka., 1, 9.2 jitendriyaṃ kṣamāvantaṃ śuciṃ śīladayānvitam //
Viṣṇupurāṇa
ViPur, 1, 15, 117.2 dvau putrau devalasyāpi kṣamāvantau manīṣiṇau //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 44.1 yat kiñca loke bhagavan mahasvad ojaḥsahasvadbalavat kṣamāvat /
Bhāratamañjarī
BhāMañj, 1, 957.2 dīnāvalokinīṃ tyaktāṃ munīndreṇa kṣamāvatā //
BhāMañj, 13, 1418.2 kṣamāvatāmāśramiṇāṃ prapākūpasabhākṛtām //
Garuḍapurāṇa
GarPur, 1, 114, 62.1 ekaḥ kṣamāvatāṃ doṣo dvitīyo nopapadyate /
Hitopadeśa
Hitop, 2, 170.3 nahi hastastham apy annaṃ kṣamāvān bhakṣituṃ kṣamaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 55.1 kṣamāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 51.1 jaṭākalāpabaddho 'yamanayor naḥ kṣamāvatoḥ /