Occurrences

Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Śvetāśvataropaniṣad
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 3, 9, 33.0 śatakṣaro bhavati //
Āpastambaśrautasūtra
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 20, 20, 2.1 sahasraśīrṣā puruṣa iti puruṣeṇa nārāyaṇena sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena yajamānasya śīrṣann adhinidadhāti //
Carakasaṃhitā
Ca, Cik., 5, 59.1 chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ /
Mahābhārata
MBh, 2, 11, 11.2 stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā /
MBh, 6, BhaGī 8, 4.1 adhibhūtaṃ kṣaro bhāvaḥ puruṣaścādhidaivatam /
MBh, 6, BhaGī 15, 16.1 dvāvimau puruṣau loke kṣaraścākṣara eva ca /
MBh, 6, BhaGī 15, 16.2 kṣaraḥ sarvāṇi bhūtāni kūṭastho 'kṣara ucyate //
MBh, 6, BhaGī 15, 18.1 yasmātkṣaramatīto 'hamakṣarādapi cottamaḥ /
MBh, 7, 165, 46.1 vitunnāṅgaṃ śaraśatair nyastāyudham asṛkkṣaram /
MBh, 12, 46, 8.1 tvaṃ hi kartā vikartā ca tvaṃ kṣaraṃ cākṣaraṃ ca hi /
MBh, 12, 46, 30.1 tava hyādyasya devasya kṣarasyaivākṣarasya ca /
MBh, 12, 231, 31.1 akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ /
MBh, 12, 231, 31.2 kṣaraḥ sarveṣu bhūteṣu divyaṃ hyamṛtam akṣaram //
MBh, 12, 233, 3.3 karmavidyāmayāvetau vyākhyāsyāmi kṣarākṣarau //
MBh, 12, 234, 1.2 kṣarāt prabhṛti yaḥ sargaḥ saguṇānīndriyāṇi ca /
MBh, 12, 271, 20.1 eṣa sarveṣu bhūteṣu kṣaraścākṣara eva ca /
MBh, 12, 291, 1.3 kiṃ ca tat kṣaram ityuktaṃ yasmād āvartate punaḥ //
MBh, 12, 291, 2.1 akṣarakṣarayor vyaktim icchāmyariniṣūdana /
MBh, 12, 291, 12.1 yacca tat kṣaram ityuktaṃ yatredaṃ kṣarate jagat /
MBh, 12, 291, 34.2 ahanyahani bhūtātmā tataḥ kṣara iti smṛtaḥ //
MBh, 12, 291, 36.1 mahāṃścaivāgrajo nityam etat kṣaranidarśanam /
MBh, 12, 291, 48.1 evam avyaktaviṣayaṃ kṣaram āhur manīṣiṇaḥ /
MBh, 12, 292, 48.2 akṣaraḥ kṣaram ātmānam abuddhistvabhimanyate //
MBh, 12, 293, 12.2 akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate /
MBh, 12, 293, 47.1 paraspareṇaitad uktaṃ kṣarākṣaranidarśanam /
MBh, 12, 293, 47.2 ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate //
MBh, 12, 294, 3.1 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam /
MBh, 12, 294, 5.1 vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca /
MBh, 12, 295, 10.2 akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tannibodha me //
MBh, 12, 295, 11.1 ubhāvetau kṣarāvuktāvubhāvetau ca na kṣarau /
MBh, 12, 295, 11.1 ubhāvetau kṣarāvuktāvubhāvetau ca na kṣarau /
MBh, 12, 295, 19.1 kṣaro bhavatyeṣa yadā tadā guṇavatīm atha /
MBh, 12, 295, 39.1 akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam /
MBh, 12, 295, 40.1 akṣarakṣarayor etad uktaṃ tava nidarśanam /
MBh, 12, 296, 46.1 yena kṣarākṣare vitte na bhayaṃ tasya vidyate /
MBh, 12, 303, 5.2 nityatvād akṣaratvācca kṣarāṇāṃ tattvato 'nyathā //
MBh, 12, 326, 40.2 akṣaraṃ ca kṣaraṃ caiva saccāsaccaiva nārada //
MBh, 12, 327, 96.1 guhyāya jñānadṛśyāya akṣarāya kṣarāya ca /
MBh, 14, 18, 26.1 iha tat kṣaram ityuktaṃ paraṃ tvamṛtam akṣaram /
MBh, 14, 28, 22.2 akṣaraṃ ca kṣaraṃ caiva dvaidhībhāvo 'yam ātmanaḥ /
MBh, 14, 28, 22.3 akṣaraṃ tatra sadbhāvaḥ svabhāvaḥ kṣara ucyate //
MBh, 14, 53, 5.2 akṣaraṃ ca kṣaraṃ caiva sarvam etanmadātmakam //
Śvetāśvataropaniṣad
ŚvetU, 1, 8.1 saṃyuktam etat kṣaram akṣaraṃ ca vyaktāvyaktaṃ bharate viśvam īśaḥ /
ŚvetU, 1, 10.1 kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ /
ŚvetU, 1, 10.1 kṣaraṃ pradhānam amṛtākṣaraṃ haraḥ kṣarātmānāv īśate deva ekaḥ /
ŚvetU, 5, 1.2 kṣaraṃ tv avidyā hy amṛtaṃ tu vidyā vidyāvidye īśate yas tu so 'nyaḥ //
Liṅgapurāṇa
LiPur, 2, 15, 6.1 kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ tathā /
LiPur, 2, 15, 6.1 kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ tathā /
LiPur, 2, 15, 7.1 uktamakṣaramavyaktaṃ vyaktaṃ kṣaramudāhṛtam /
LiPur, 2, 15, 8.1 tayoḥ paraḥ śivaḥ śāntaḥ kṣarākṣaraparo budhaiḥ /
LiPur, 2, 17, 17.1 akṣaraṃ ca kṣaraṃ cāhaṃ kṣāntiḥ śāntirahaṃ kṣamā /
Viṣṇupurāṇa
ViPur, 1, 14, 34.1 gṛhṇāti viṣayān nityam indriyātmā kṣarākṣaraḥ /
ViPur, 1, 20, 9.2 oṃ namaḥ paramārthārtha sthūlasūkṣma kṣarākṣara /
ViPur, 1, 22, 53.2 kṣarākṣarasvarūpe te sarvabhūteṣu ca sthite //
ViPur, 1, 22, 54.1 akṣaraṃ tat paraṃ brahma kṣaraṃ sarvam idaṃ jagat /
ViPur, 1, 22, 63.1 kṣarākṣaramayo viṣṇur bibhartyakhilam īśvaraḥ /
ViPur, 5, 18, 51.1 prasīda sarvasarvātman kṣarākṣaramayeśvara /
Viṣṇusmṛti
ViSmṛ, 97, 12.1 tasmāt sarvam eva kṣaraṃ tyaktvā akṣaram eva dhyāyet //
Bhāratamañjarī
BhāMañj, 13, 1063.2 sarvametatkṣaraṃ vidyādakṣaraṃ paramaṃ padam //
BhāMañj, 13, 1064.1 akṣarakṣarasaṅgo 'yaṃ dehidehasamāgamaḥ /
Garuḍapurāṇa
GarPur, 1, 14, 4.1 dehadharmavihīnaśca kṣarākṣaravivarjitaḥ /
GarPur, 1, 15, 143.2 aṭṭahāsapriyaścaiva sarvādhyakṣaḥ kṣaro 'kṣaraḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 18.0 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 132, 13.2 kṣarākṣaravinirmuktaṃ tadviṣṇoḥ paramaṃ padam //