Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 17.1 nāṅgulībhir na sabudbudābhir na saphenābhir noṣṇābhirna kṣārābhir na lavaṇābhir na kaluṣābhir na vivarṇābhir na durgandharasābhiḥ //
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
BaudhDhS, 3, 1, 23.1 tad yathā sarpirmiśraṃ dadhimiśram akṣāralavaṇam apiśitam aparyuṣitam //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
BaudhGS, 2, 5, 55.1 tryahametamagniṃ dhārayanti kṣāralavaṇavarjam adhaḥśayyā ca //
BaudhGS, 2, 8, 4.1 kṣāralavaṇāvarānnasaṃsṛṣṭasya tu homaṃ paricakṣate //
BaudhGS, 2, 9, 24.1 teṣāṃ grahaṇe tu dvādaśarātram akṣāralavaṇabhojanam adhaḥśayanaṃ brahmacaryam /
BaudhGS, 3, 1, 26.1 atha kārīrīvrataṃ catūrātram akṣāralavaṇaṃ bhūmau bhuñjīta paśuvat //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 4.0 trirātram akṣāralavaṇāśyadhaḥśāyī bhavati //
BhārGS, 1, 19, 8.1 trirātram akṣāralavaṇāśināvadhaḥśāyinau brahmacāriṇau bhavataḥ //
BhārGS, 3, 12, 4.1 gṛhamedhino yad aśanīyasya homā balayaś ca svargapuṣṭisaṃyuktās teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 47.0 trirātram akṣārālavaṇāśī bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 9.0 ācāryakulavāsy aśnāti kṣāraṃ lavaṇaṃ śamīdhānyamiti //
HirGS, 1, 23, 10.1 trirātram akṣārālavaṇāśināv adhaḥśāyināv alaṃkurvāṇau brahmacāriṇau vasataḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 22, 8.0 trirātram akṣārālavaṇāśinau brahmacāriṇāvadhaḥ saṃveśināv asaṃvartamānau saha śayātām //
Khādiragṛhyasūtra
KhādGS, 1, 4, 9.1 trirātraṃ kṣāralavaṇe dugdham iti varjayantau saha śayīyātāṃ brahmacāriṇau //
KhādGS, 2, 4, 33.0 trirātraṃ kṣāralavaṇadugdhamiti varjayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 8.0 kṣāralavaṇavarjī //
Mānavagṛhyasūtra
MānGS, 1, 1, 12.1 na madhumāṃse prāśnīyātkṣāralavaṇe ca //
MānGS, 1, 2, 21.1 tasya havir bhakṣayitvā yathāsukhamata ūrdhvaṃ madhumāṃse prāśnīyāt kṣāralavaṇe ca //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 2, 5, 10.0 adhaḥśāyy akṣārālavaṇāśī syāt //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 11.0 kāṣāyājinayoranyataravāsā jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yathokteṣu varṇeṣu brahmacāridharmāṇyanutiṣṭhatīti vijñāyate //
Vasiṣṭhadharmasūtra
VasDhS, 17, 55.1 pretapatnī ṣaṇmāsān vratacāriṇy akṣāralavaṇaṃ bhuñjānādhaḥ śayīta //
VasDhS, 27, 11.1 akṣāralavaṇāṃ rūkṣāṃ pibedbrāhmīṃ suvarcalām /
Vārāhagṛhyasūtra
VārGS, 5, 40.0 dvādaśarātram akṣāralavaṇam āśet //
VārGS, 5, 41.0 akṣāram eke //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 6.0 yathā kṣāralavaṇamadhumāṃsānīti //
ĀpDhS, 2, 3, 13.0 teṣāṃ mantrāṇām upayoge dvādaśāham adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
ĀpDhS, 2, 15, 14.0 na kṣāralavaṇahomo vidyate //
Āpastambagṛhyasūtra
ĀpGS, 8, 3.1 striyānupetena kṣāralavaṇāvarānnasaṃsṛṣṭasya ca homaṃ paricakṣate //
ĀpGS, 8, 8.1 trirātram ubhayor adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjanaṃ ca //
ĀpGS, 11, 20.1 kṣāralavaṇavarjanaṃ ca //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 10.1 ata ūrdhvam akṣārālavaṇāśinau brahmacāriṇāvalaṃkurvāṇāvadhaḥśāyinau syātām trirātraṃ dvādaśarātram //
ĀśvGS, 1, 22, 19.1 ata ūrdhvam akṣārālavaṇāśī brahmacāry adhaḥśāyī trirātraṃ dvādaśarātraṃ saṃvatsaraṃ vā //
Carakasaṃhitā
Ca, Sū., 1, 102.1 arśaḥśophodaraghnaṃ tu sakṣāraṃ māhiṣaṃ saram /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 24, 5.2 tathātilavaṇakṣārairamlaiḥ kaṭubhireva ca //
Ca, Sū., 26, 8.8 aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ /
Ca, Sū., 26, 9.2 teṣāṃ ṣaṇṇāṃ rasānāṃ yonirudakaṃ chedanopaśamane dve karmaṇī tayor miśrībhāvāt sādhāraṇatvaṃ svādvasvādutā bhaktiḥ hitāhitau prabhāvau pañcamahābhūtavikārās tv āśrayāḥ prakṛtivikṛtivicāradeśakālavaśāḥ teṣvāśrayeṣu dravyasaṃjñakeṣu guṇā gurulaghuśītoṣṇasnigdharūkṣādyāḥ kṣaraṇāt kṣāraḥ nāsau rasaḥ dravyaṃ tadanekarasasamutpannam anekarasaṃ kaṭukalavaṇabhūyiṣṭham anekendriyārthasamanvitaṃ karaṇābhinirvṛttam avyaktībhāvastu khalu rasānāṃ prakṛtau bhavatyanurase 'nurasasamanvite vā dravye aparisaṃkhyeyatvaṃ punas teṣām āśrayādīnāṃ bhāvānāṃ viśeṣāparisaṃkhyeyatvānna yuktam ekaiko 'pi hy eṣām āśrayādīnāṃ bhāvānāṃ viśeṣān āśrayate viśeṣāparisaṃkhyeyatvāt na ca tasmād anyatvam upapadyate parasārasaṃsṛṣṭabhūyiṣṭhatvānna caiṣām abhinirvṛtter guṇaprakṛtīnām aparisaṃkhyeyatvaṃ bhavati tasmānna saṃsṛṣṭānāṃ rasānāṃ karmopadiśanti buddhimantaḥ /
Ca, Nid., 1, 22.0 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanebhyo 'tisevitebhyastathā tīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhārebhyaśca pittaṃ prakopamāpadyate //
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 4, 26.1 te ṣaḍbhireva kṣārāmlalavaṇakaṭukavisroṣṇaiḥ pittaguṇaiḥ pūrvavadyuktā bhavanti //
Ca, Nid., 4, 29.1 gandhavarṇarasasparśairyathā kṣārastathāvidham /
Ca, Vim., 7, 15.2 prakṛtivighātastveṣāṃ kaṭutiktakaṣāyakṣāroṣṇānāṃ dravyāṇāmupayogaḥ yaccānyadapi kiṃcicchleṣmapurīṣapratyanīkabhūtaṃ tat syāt iti prakṛtivighātaḥ /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 5, 53.1 kaphagulmī pibet kāle sakṣārakaṭukaṃ ghṛtam /
Ca, Cik., 22, 4.2 kṣārāmlalavaṇakaṭukoṣṇarūkṣaśuṣkānnasevābhiḥ //
Mahābhārata
MBh, 1, 3, 52.1 sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣyupahato 'ndho 'bhavat /
MBh, 12, 290, 66.2 rodanāśrumalakṣāraṃ saṅgatyāgaparāyaṇam //
MBh, 13, 117, 28.1 garbhavāseṣu pacyante kṣārāmlakaṭukai rasaiḥ /
Manusmṛti
ManuS, 5, 114.2 śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ //
ManuS, 11, 110.1 caturthakālam aśnīyād akṣāralavaṇaṃ mitam /
Amarakośa
AKośa, 2, 5.2 urvarā sarvasasyāḍhyā syādūṣaḥ kṣāramṛttikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 19.1 sakṣāralavaṇaṃ tailam abhyaṅgārthaṃ ca śasyate /
AHS, Sū., 6, 81.2 sakṣāram agnijananaṃ hṛdyaṃ rucyam apittalam //
AHS, Sū., 6, 90.2 śīrṇavṛntaṃ tu sakṣāraṃ pittalaṃ kaphavātajit //
AHS, Sū., 6, 97.2 varṣābhvau kālaśākaṃ ca sakṣāraṃ kaṭutiktakam //
AHS, Sū., 6, 102.1 yad bālam avyaktarasaṃ kiṃcit kṣāraṃ satiktakam /
AHS, Sū., 6, 148.1 satiktakaṭukakṣāraṃ tīkṣṇam utkledi caudbhidam /
AHS, Sū., 6, 151.1 kṣāraḥ sarvaś ca paramaṃ tīkṣṇoṣṇaḥ kṛmijil laghuḥ /
AHS, Sū., 22, 9.2 āśu kṣārāmbugaṇḍūṣo bhinatti śleṣmaṇaś cayam //
AHS, Sū., 29, 76.2 gomūtrakalkito lepaḥ sekaḥ kṣārāmbunā hitaḥ //
AHS, Nidānasthāna, 13, 26.1 lavaṇakṣāratīkṣṇoṣṇaśākāmbu svapnajāgaram /
AHS, Cikitsitasthāna, 10, 45.2 kaṭvamlalavaṇakṣāraiḥ kramād agniṃ vivardhayet //
AHS, Cikitsitasthāna, 14, 108.1 chittvā bhittvāśayāt kṣāraḥ kṣāratvāt kṣārayatyadhaḥ /
AHS, Kalpasiddhisthāna, 5, 23.2 vastiḥ kṣārāmlatīkṣṇoṣṇalavaṇaḥ paittikasya vā //
AHS, Utt., 27, 35.2 lavaṇaṃ kaṭukaṃ kṣāram amlaṃ maithunam ātapam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 630.2 vipannavahanaḥ kaṣṭe na tu kṣārāmbudhāv iti //
BKŚS, 18, 631.1 tataḥ kṣārāmbudher bhīmāt pratyāhṛtamanās tayā /
BKŚS, 25, 40.2 himādrer api niyānti saritaḥ kṣāravārayaḥ //
Kāmasūtra
KāSū, 3, 2, 1.1 saṃgatayostrirātram adhaḥśayyā brahmacaryaṃ kṣāralavaṇavarjam āhārastathā saptāhaṃ satūryamaṅgalasnānaṃ prasādhanaṃ sahabhojanaṃ ca prekṣā saṃbandhināṃ ca pūjanam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 104.1 mando gandhavahaḥ kṣāro vahnir induś ca jāyate /
Kūrmapurāṇa
KūPur, 2, 13, 13.1 śūdrāśucikaronmuktairna kṣārābhistathaiva ca /
Matsyapurāṇa
MPur, 57, 15.2 saṃprāśya gomūtram amāṃsam annam akṣāram aṣṭāvatha viṃśatiṃ ca /
MPur, 69, 50.2 bhuktvā cākṣāralavaṇamātmanā ca visarjayet //
MPur, 71, 11.2 naktamakṣāralavaṇaṃ yāvattatsyāccatuṣṭayam //
MPur, 72, 40.2 naktamakṣāralavaṇamaśnīyādghṛtasaṃyutam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 27.0 āha vṛttyasaṃkaragrahaṇe dṛṣṭāntābhāvād ayuktam taducyate haridrodakavad vyāpyaṃ vyāpakaṃ ca tadyathā haridrodake snigdhatvaśaityādidharmair apāṃ grahaṇaṃ gandhavarṇaghanakṣāratvādibhir haridrāyāḥ //
Suśrutasaṃhitā
Su, Sū., 37, 10.3 kṣāradravyāṇi vā yāni kṣāro vā dāraṇaṃ param //
Su, Nid., 1, 42.2 tīkṣṇoṣṇāmlakṣāraśākādibhojyaiḥ saṃtāpādyair bhūyasā sevitaiś ca //
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Cik., 3, 4.1 lavaṇaṃ kaṭukaṃ kṣāramamlaṃ maithunamātapam /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Utt., 45, 3.2 kaṭvamlalavaṇakṣāratīkṣṇoṣṇātividāhinaḥ //
Su, Utt., 64, 23.2 hemante lavaṇakṣāratiktāmlakaṭukotkaṭam //
Su, Utt., 64, 37.1 tīkṣṇarūkṣakaṭukṣārakaṣāyaṃ koṣṇamadravam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.2 gāyatropanayanād ūrdhvaṃ trirātram akṣāralavaṇāśī gāyatrīm adhītyā sāvitravratasamāpter atra vratacārī /
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
Viṣṇupurāṇa
ViPur, 2, 3, 28.2 maitreya valayākāraḥ sthitaḥ kṣārodadhirbahiḥ //
ViPur, 2, 4, 1.3 saṃveṣṭya kṣāram udadhiṃ plakṣadvīpastathā sthitaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 21.1 svarjikoṣṇā kaṭuḥ kṣārarasā vātakaphau jayet /
DhanvNigh, 2, 29.1 sakṣāraṃ dīpanaṃ śūlahṛdrogakaphanāśanam /
DhanvNigh, 2, 33.2 satiktaṃ kaṭukaṃ kṣāraṃ vidyāt lavaṇamaudbhidam //
Garuḍapurāṇa
GarPur, 1, 156, 41.1 mahakṛcchraśirojāḍyaśiśirakṣārakāriṇaḥ /
GarPur, 1, 162, 26.2 lavaṇakṣāratīkṣṇāmlaśākāmbusvapnajāgaram //
GarPur, 1, 168, 4.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanāt /
GarPur, 1, 169, 15.2 sakṣāraḥ sarvadoṣaghno vāstuko rocanaḥ paraḥ //
Madanapālanighaṇṭu
MPālNigh, 4, 41.2 puṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham //
Rasamañjarī
RMañj, 3, 78.1 tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu /
RMañj, 6, 17.2 vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ //
Rasaprakāśasudhākara
RPSudh, 6, 63.2 kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //
Rasendracūḍāmaṇi
RCūM, 11, 78.2 kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /
RCūM, 14, 217.1 bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu /
Rasendrasārasaṃgraha
RSS, 1, 201.1 tutthaṃ sakaṭukakṣāraṃ kaṣāyaṃ viśadaṃ laghu /
Rasārṇava
RArṇ, 11, 61.1 kaṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam /
Rājanighaṇṭu
RājNigh, Pipp., 92.1 sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmajantujit /
RājNigh, Pipp., 95.1 kācādilavaṇaṃ rucyam īṣat kṣāraṃ ca pittalam /
RājNigh, Pipp., 105.1 auṣaraṃ tu kaṭu kṣāraṃ tiktaṃ vātakaphāpaham /
RājNigh, Pipp., 252.2 kṣāraṃ lavaṇam īṣac ca vātagulmādidoṣanut //
RājNigh, Pipp., 254.1 vajrakaṃ kṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca recanam /
RājNigh, Pipp., 258.1 sarvakṣāro hy atikṣāraś cakṣuṣyo vastiśodhanaḥ /
RājNigh, Śat., 55.1 durālambhā kaṭus tiktā soṣṇā kṣārāmlikā tathā /
RājNigh, Mūl., 61.1 vakṣyate nṛpapalāṇḍulakṣaṇaṃ kṣāratīkṣṇamadhuro rucipradaḥ /
RājNigh, Mūl., 123.1 vāstukaṃ tu madhuraṃ suśītalaṃ kṣāram īṣad amlaṃ tridoṣajit /
RājNigh, Mūl., 127.1 cillī vāstukatulyā ca sakṣārā śleṣmapittanut /
RājNigh, Mūl., 129.1 śvetacillī sumadhurā kṣārā ca śiśirā ca sā /
RājNigh, Śālm., 137.2 kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram //
RājNigh, Śālm., 139.1 paṇyāndhā samavīryā syāt tiktā kṣārā ca sāriṇī /
RājNigh, Āmr, 234.2 vipāke soṣṇakakṣāraḥ sāmlo vātaghnapittalaḥ //
RājNigh, Pānīyādivarga, 51.0 kaphaghnaṃ kūpapānīyaṃ kṣāraṃ pittakaraṃ laghu //
RājNigh, Pānīyādivarga, 102.1 syādyāvanālarasapākabhavo guḍo'yaṃ kṣāraḥ kaṭuḥ sumadhuraḥ kaphavātahārī /
RājNigh, Kṣīrādivarga, 104.1 kharamūtraṃ kaṭūṣṇaṃ ca kṣāraṃ tīkṣṇaṃ kaphāpaham /
RājNigh, Śālyādivarga, 159.0 kṣārodakasamutpannaṃ dhānyaṃ śleṣmarujāpaham //
RājNigh, Māṃsādivarga, 82.1 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
Smaradīpikā
Smaradīpikā, 1, 39.2 mṛdvaṅgī kṣāragandhā ca nātisthūlā na durbalā //
Ānandakanda
ĀK, 1, 6, 98.1 kṣāraṃ kṣaudraṃ picchilaṃ ca pittalaṃ ca parūṣakam /
ĀK, 1, 9, 42.1 vamanādiviśuddhātmā tyaktakṣārāmlakādikaḥ /
ĀK, 1, 15, 25.2 kṣārāmlavarjitāhāraḥ kṣīraśālyannabhojanaḥ //
ĀK, 2, 1, 266.2 kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //
ĀK, 2, 1, 311.2 sarvakṣāram atikṣāraṃ cakṣuṣyaṃ bastiśodhanam //
ĀK, 2, 1, 332.1 kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut /
ĀK, 2, 1, 333.2 vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam //
ĀK, 2, 1, 341.1 kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam /
ĀK, 2, 1, 345.1 sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut /
Āryāsaptaśatī
Āsapt, 2, 591.2 kṣārāsv eva sa tṛpyati jalanidhilaharīṣu jalada iva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 17.0 kṣaraṇāt adhogamanakriyāyogāt kṣāro dravyaṃ nāsau rasaḥ rasasya hi niṣkriyasya kriyānupapannetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 18.0 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 18.0 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 18.0 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 23.0 kṣāro hi sparśena gandhena cānvitaḥ tena dravyaṃ rase hi guṇe na sparśo nāpi gandha iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 19.2, 1.0 teṣāmiti atikṣāralavaṇasātmyānām //
ĀVDīp zu Ca, Vim., 1, 19.2, 2.0 tatsātmyata iti atimātrakṣārād atimātralavaṇāc ca sātmyāt //
Bhāvaprakāśa
BhPr, 6, 2, 247.2 nātyuṣṇaṃ dīpanaṃ bhedi sakṣāram avidāhi ca /
BhPr, 6, 2, 248.2 viḍaṃ sakṣāram ūrdhvādhaḥkaphavātānulomanam /
BhPr, 6, 2, 252.2 kṣāraṃ guru kaṭu snigdhaṃ śītalaṃ vātanāśanam //
BhPr, 6, Karpūrādivarga, 8.1 kastūrikā kaṭus tiktā kṣāroṣṇā śukralā guruḥ /
BhPr, 6, Guḍūcyādivarga, 12.1 vaśyaṃ tiktaṃ kaṭu kṣāraṃ raktapittakaraṃ laghu /
BhPr, 6, 8, 67.2 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //
BhPr, 7, 3, 118.0 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //
BhPr, 7, 3, 234.1 kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu /
Gheraṇḍasaṃhitā
GherS, 3, 31.2 ādau lavaṇakṣāraṃ ca tatas tiktakaṣāyakam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 54.1 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu /
KaiNigh, 2, 59.1 kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /
KaiNigh, 2, 77.2 rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham //
KaiNigh, 2, 105.1 viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam /
KaiNigh, 2, 108.1 nātyuṣṇadīpanaṃ bhedi sakṣāramavidāhi ca /
KaiNigh, 2, 109.2 bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt //
KaiNigh, 2, 110.2 audbhidaṃ tīkṣṇamutkleśi sakṣāraṃ kaṭutiktakam //
KaiNigh, 2, 114.1 pāṃśukaṃ kaṭukaṃ snigdhaṃ sakṣāraṃ śleṣmalaṃ guru /
KaiNigh, 2, 115.1 kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi /
KaiNigh, 2, 130.1 vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 13.1 kṣārāmlair oṣadhair vāpi dolāyantre sthitasya hi /
MuA zu RHT, 7, 7.2, 3.0 te ke kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ kadalī rambhā palāśo brahmavṛkṣaḥ tilāḥ pratītāḥ niculo vetasavṛkṣaḥ kanako dhattūraḥ suradālī devadālī vāstukaṃ kṣāraśākaṃ eraṇḍo vātāriḥ ete kṣārasaṃbhavāḥ //
MuA zu RHT, 9, 7.2, 3.0 kāni sauvarcalasaindhavakacūlikasāmudraromakabiḍānīti sauvarcalaṃ rucakaṃ saindhavaṃ maṇikamanthāhvayaṃ cūlikaṃ kācalavaṇaṃ sāmudraṃ kṣārābdhijaṃ romakaṃ pratītaṃ biḍaṃ lavaṇaviśeṣaḥ etānīti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 93, 1.0 kācaḥ mṛttikāviśeṣaḥ sa ca kṣārarasaḥ uṣṇavīryaḥ añjanāddṛṣṭikārakaḥ viḍākhyalavaṇo vā //
Rasārṇavakalpa
RAK, 1, 322.1 kaṭvamlatīkṣṇavirasaḥ kaṣāyakṣāravarjitaḥ /
Yogaratnākara
YRā, Dh., 191.1 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu /
YRā, Dh., 193.1 kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu /
YRā, Dh., 343.1 śaṅkhaḥ kṣāro himo grāhī grahaṇīrekanāśanaḥ /