Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 54.2 tuṣārakṣārasauhityadadhitailavasātapān //
AHS, Sū., 10, 27.2 romakaṃ pāṃsujaṃ sīsaṃ kṣāraś ca lavaṇo gaṇaḥ //
AHS, Sū., 14, 24.1 viḍaṅgaṃ nāgaraṃ kṣāraḥ kālaloharajo madhu /
AHS, Sū., 25, 38.1 aṣṭāṅgulā nimnamukhās tisraḥ kṣārauṣadhakrame /
AHS, Sū., 26, 27.1 jalaukaḥkṣāradahanakācopalanakhādayaḥ /
AHS, Sū., 29, 52.1 vāyunirvāhiṇaḥ śalyagarbhān kṣāraviṣāgnijān /
AHS, Sū., 29, 73.1 karṇikāśconduruviṣe kṣāradagdhā viṣānvitāḥ /
AHS, Sū., 30, 1.3 sarvaśastrānuśastrāṇāṃ kṣāraḥ śreṣṭho bahūni yat /
AHS, Sū., 30, 15.1 gṛhītvā kṣāraniṣyandaṃ pacel lauhyāṃ vighaṭṭayan /
AHS, Sū., 30, 16.2 kṛtvāgnivarṇān bahuśaḥ kṣārotthe kuḍavonmite //
AHS, Sū., 30, 20.1 sthāpyo 'yaṃ madhyamaḥ kṣāro na tu piṣṭvā kṣipen mṛdau /
AHS, Sū., 30, 23.2 balārthaṃ kṣīṇapānīye kṣārāmbu punarāvapet //
AHS, Sū., 30, 25.1 kṣāro daśaguṇaḥ śastratejasorapi karmakṛt /
AHS, Sū., 30, 27.1 kṣārasādhye gade chinne likhite srāvite 'thavā /
AHS, Sū., 30, 27.2 kṣāraṃ śalākayā dattvā plotaprāvṛtadehayā //
AHS, Sū., 30, 29.2 padmapattratanuḥ kṣāralepo ghrāṇārbudeṣu ca //
AHS, Sū., 30, 31.1 kṣāraṃ pramārjanenānu parimṛjyāvagamya ca /
AHS, Sū., 30, 33.1 yadi ca sthiramūlatvāt kṣāradagdhaṃ na śīryate /
AHS, Sū., 30, 39.1 amlo hi śītaḥ sparśena kṣāras tenopasaṃhitaḥ /
AHS, Sū., 30, 39.3 viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhaved alpam atiprayuktaḥ /
AHS, Sū., 30, 40.1 agniḥ kṣārād api śreṣṭhas taddagdhānām asaṃbhavāt /
AHS, Sū., 30, 40.2 bheṣajakṣāraśastraiśca na siddhānāṃ prasādhanāt //
AHS, Sū., 30, 44.1 sirādidāhas taireva na dahet kṣāravāritān /
AHS, Sū., 30, 52.3 śastrakṣārāgnayo yasmān mṛtyoḥ paramam āyudham /
AHS, Śār., 4, 69.2 tasmāt kṣāraviṣāgnyādīn yatnān marmasu varjayet //
AHS, Nidānasthāna, 5, 33.2 pittāt kṣārodakanibhaṃ dhūmraṃ haritapītakam //
AHS, Nidānasthāna, 10, 14.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
AHS, Nidānasthāna, 10, 14.1 gandhavarṇarasasparśaiḥ kṣāreṇa kṣāratoyavat /
AHS, Cikitsitasthāna, 2, 46.1 lihyān mākṣikasarpirbhyāṃ kṣāram utpalanālajam /
AHS, Cikitsitasthāna, 3, 4.2 kṣārarāsnāvacāhiṅgupāṭhāyaṣṭyāhvadhānyakaiḥ //
AHS, Cikitsitasthāna, 3, 12.2 bhārgī kṣāraśca taccūrṇaṃ pibed vā ghṛtamātrayā //
AHS, Cikitsitasthāna, 3, 43.2 kāsamardakavārtākavyāghrīkṣārakaṇānvitaiḥ //
AHS, Cikitsitasthāna, 3, 46.2 śikhikukkuṭapicchānāṃ maṣī kṣāro yavodbhavaḥ //
AHS, Cikitsitasthāna, 3, 52.2 guḍakṣāroṣaṇakaṇādāḍimaṃ śvāsakāsajit //
AHS, Cikitsitasthāna, 3, 161.1 siddhe 'smiṃścūrṇitau kṣārau dvau pañca lavaṇāni ca /
AHS, Cikitsitasthāna, 3, 170.2 eraṇḍapattrakṣāraṃ vā vyoṣatailaguḍānvitam //
AHS, Cikitsitasthāna, 3, 171.1 lehayet kṣāram evaṃ vā surasairaṇḍapattrajam /
AHS, Cikitsitasthāna, 4, 27.2 anne ca yojayet kṣārahiṅgvājyaviḍadāḍimān //
AHS, Cikitsitasthāna, 4, 32.1 bhārgīśuṇṭhyau sukhāmbhobhiḥ kṣāraṃ vā maricānvitam /
AHS, Cikitsitasthāna, 4, 51.1 kaṇāsauvarcalakṣāravayaḥsthāhiṅgucorakaiḥ /
AHS, Cikitsitasthāna, 4, 55.2 ardhāṃśena pibet sarpiḥ kṣāreṇa paṭunāthavā //
AHS, Cikitsitasthāna, 5, 44.2 vyoṣakṣārāgnicavikābhārgīpathyāmadhūni vā //
AHS, Cikitsitasthāna, 5, 61.1 arkāmṛtākṣārajale śarvarīm uṣitair yavaiḥ /
AHS, Cikitsitasthāna, 6, 32.1 pītāḥ kalkīkṛtāḥ kṣāraghṛtāmlalavaṇair yutāḥ /
AHS, Cikitsitasthāna, 6, 33.1 yavānīlavaṇakṣāravacājājyauṣadhaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 6, 54.2 śleṣmagulmoditājyāni kṣārāṃśca vividhān pibet //
AHS, Cikitsitasthāna, 7, 5.1 madyenānnarasakledo vidagdhaḥ kṣāratāṃ gataḥ /
AHS, Cikitsitasthāna, 7, 8.1 kṣāro hi yāti mādhuryaṃ śīghram amlopasaṃhitaḥ /
AHS, Cikitsitasthāna, 8, 7.1 kṣāreṇaivārdram itarat kṣāreṇa jvalanena vā /
AHS, Cikitsitasthāna, 8, 7.1 kṣāreṇaivārdram itarat kṣāreṇa jvalanena vā /
AHS, Cikitsitasthāna, 8, 15.2 bilvamūlāgnikakṣārakuṣṭhaiḥ siddhena secayet //
AHS, Cikitsitasthāna, 8, 20.2 sajālamūlajīmūtalehe vā kṣārasaṃyute //
AHS, Cikitsitasthāna, 8, 54.2 saguḍaṃ nāgaraṃ pāṭhāṃ guḍakṣāraghṛtāni vā //
AHS, Cikitsitasthāna, 8, 73.1 pippalīmūlasiddhaṃ vā saguḍakṣāranāgaram /
AHS, Cikitsitasthāna, 8, 74.2 palāśakṣāratoyena triguṇena paced ghṛtam //
AHS, Cikitsitasthāna, 8, 75.2 pañcakolābhayākṣārayavānīviḍasaindhavaiḥ //
AHS, Cikitsitasthāna, 8, 131.1 cavikātiviṣā mustaṃ pāṭhā kṣāro yavāgrajaḥ /
AHS, Cikitsitasthāna, 8, 141.2 śarāvasaṃdhau mṛllipte kṣāraḥ kalyāṇakāhvayaḥ //
AHS, Cikitsitasthāna, 9, 42.1 rūkṣakoṣṭham apekṣyāgniṃ sakṣāraṃ pāyayed ghṛtam /
AHS, Cikitsitasthāna, 10, 13.1 citrakaṃ kauṭajaṃ kṣāraṃ tathā lavaṇapañcakam /
AHS, Cikitsitasthāna, 10, 14.2 paṭūni pañca dvau kṣārau maricaṃ pañcakolakam //
AHS, Cikitsitasthāna, 10, 24.2 sakṣāreṇānile śānte srastadoṣaṃ virecayet //
AHS, Cikitsitasthāna, 10, 27.2 rāsnākṣāradvayājājīviḍaṅgaśaṭhibhir ghṛtam //
AHS, Cikitsitasthāna, 10, 58.1 mustā ca chāgamūtreṇa siddhaḥ kṣāro 'gnivardhanaḥ /
AHS, Cikitsitasthāna, 10, 61.2 svarjikāyāvaśūkākhyau kṣārau pañcapaṭūni ca //
AHS, Cikitsitasthāna, 10, 64.2 saptakṛtvaḥ srutasyāsya kṣārasyārdhāḍhake pacet //
AHS, Cikitsitasthāna, 10, 73.1 kṣāracūrṇāsavāriṣṭān mande snehātipānataḥ /
AHS, Cikitsitasthāna, 11, 9.2 yavānāṃ vikṛtīḥ kṣāraṃ kālaśeyaṃ ca śīlayet //
AHS, Cikitsitasthāna, 11, 14.2 kṣārodakena madirāṃ tvageloṣaṇasaṃyutām //
AHS, Cikitsitasthāna, 11, 27.1 kṣārakṣīrayavāgvādidravyaiḥ svaiḥ svaiśca kalpayet /
AHS, Cikitsitasthāna, 11, 32.1 kṣāraḥ peyo 'vimūtreṇa śarkarāsvaśmarīṣu ca /
AHS, Cikitsitasthāna, 14, 9.2 puṣkarājājīdhānyāmlavetasakṣāracitrakaiḥ //
AHS, Cikitsitasthāna, 14, 19.2 miśidvikṣārasurasaśārivānīlinīphalaiḥ //
AHS, Cikitsitasthāna, 14, 54.2 samalāya ghṛtaṃ deyaṃ saviḍakṣāranāgaram //
AHS, Cikitsitasthāna, 14, 77.1 hiṅgvādibhiśca dviguṇakṣārahiṅgvamlavetasaiḥ /
AHS, Cikitsitasthāna, 14, 78.2 ghṛtaṃ sakṣārakaṭukaṃ pātavyaṃ kaphagulminām //
AHS, Cikitsitasthāna, 14, 79.1 savyoṣakṣāralavaṇaṃ sahiṅguviḍadāḍimam /
AHS, Cikitsitasthāna, 14, 99.1 kuṣṭhaśyāmātrivṛddantīvijayākṣāraguggulūn /
AHS, Cikitsitasthāna, 14, 101.1 gūḍhamāṃsaṃ jayed gulmaṃ kṣārāriṣṭāgnikarmabhiḥ /
AHS, Cikitsitasthāna, 14, 102.2 arśo'śmarīgrahaṇyuktāḥ kṣārā yojyāḥ kapholbaṇe //
AHS, Cikitsitasthāna, 14, 105.2 kṣāraṃ gṛhītvā kṣīrājyatakramadyādibhiḥ pibet //
AHS, Cikitsitasthāna, 14, 108.1 chittvā bhittvāśayāt kṣāraḥ kṣāratvāt kṣārayatyadhaḥ /
AHS, Cikitsitasthāna, 14, 111.1 bījapūrakahiṅgvamlavetasakṣāradāḍimam /
AHS, Cikitsitasthāna, 14, 114.2 vastikṣārāsavāriṣṭaguṭikāpathyabhojanaiḥ //
AHS, Cikitsitasthāna, 14, 122.2 palāśakṣārapātre dve dve pātre tailasarpiṣoḥ //
AHS, Cikitsitasthāna, 14, 124.1 kṣāreṇa yuktaṃ palalaṃ sudhākṣīreṇa vā tataḥ /
AHS, Cikitsitasthāna, 14, 125.2 kiṇvaṃ vā saguḍakṣāraṃ dadyād yonau viśuddhaye //
AHS, Cikitsitasthāna, 14, 126.1 raktapittaharaṃ kṣāraṃ lehayen madhusarpiṣā /
AHS, Cikitsitasthāna, 14, 127.1 vastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam /
AHS, Cikitsitasthāna, 15, 7.2 kalke siddhaṃ ghṛtaprasthaṃ sakṣāraṃ jaṭharī pibet //
AHS, Cikitsitasthāna, 15, 15.2 dvau kṣārau pauṣkaraṃ mūlaṃ kuṣṭhaṃ lavaṇapañcakam //
AHS, Cikitsitasthāna, 15, 26.1 nīlinīṃ niculaṃ vyoṣaṃ kṣārau lavaṇapañcakam /
AHS, Cikitsitasthāna, 15, 45.2 yadi kuryāt tatas tailaṃ bilvakṣārānvitam pibet //
AHS, Cikitsitasthāna, 15, 46.2 kṣāraiḥ kadalyapāmārgatarkārījaiḥ pṛthakkṛtaiḥ //
AHS, Cikitsitasthāna, 15, 52.2 tīkṣṇāḥ sakṣāragomūtrāḥ śasyante tasya vastayaḥ //
AHS, Cikitsitasthāna, 15, 67.1 saṃsarjayet kaṭukṣārayuktairannaiḥ kaphāpahaiḥ /
AHS, Cikitsitasthāna, 15, 69.2 dadyād ariṣṭān kṣārāṃśca kaphastyānasthirodare //
AHS, Cikitsitasthāna, 15, 72.1 antardhūmaṃ tataḥ kṣārād biḍālapadakaṃ pibet /
AHS, Cikitsitasthāna, 15, 74.2 sakṣāratailapānaiśca durbalasya kaphodaram //
AHS, Cikitsitasthāna, 15, 86.2 samudraśuktijaṃ kṣāraṃ payasā pāyayet tathā //
AHS, Cikitsitasthāna, 15, 88.1 hiṅgvādicūrṇaṃ kṣārājyaṃ yuñjīta ca yathābalam /
AHS, Cikitsitasthāna, 15, 95.2 kadalyās tilanālānāṃ kṣāreṇa kṣurakasya ca //
AHS, Cikitsitasthāna, 15, 103.2 kṣāraṃ chāgakarīṣāṇāṃ srutaṃ mūtre 'gninā pacet //
AHS, Cikitsitasthāna, 15, 105.2 svarjikākṣāraṣaḍgranthāsātalāyavaśūkajam //
AHS, Cikitsitasthāna, 15, 128.1 tryūṣaṇakṣāralavaṇaiḥ saṃyutaṃ nicayodare /
AHS, Cikitsitasthāna, 17, 18.2 kṣāravyoṣānvitair maudgaiḥ kaulatthaiḥ sakaṇai rasaiḥ //
AHS, Cikitsitasthāna, 17, 34.2 kṣāracūrṇāsavāriṣṭamūtratakrāṇi śīlayet //
AHS, Cikitsitasthāna, 18, 28.1 mūlakānāṃ kulatthānāṃ yūṣaiḥ sakṣāradāḍimaiḥ /
AHS, Cikitsitasthāna, 18, 33.1 athāsya dāhaḥ kṣāreṇa śarair hemnāpi vā hitaḥ /
AHS, Cikitsitasthāna, 19, 56.2 teṣu nipātyaḥ kṣāro raktaṃ doṣaṃ ca visrāvya //
AHS, Cikitsitasthāna, 19, 75.1 mayūrakakṣārajale saptakṛtvaḥ parisrute /
AHS, Cikitsitasthāna, 20, 5.2 pālāśaṃ vā kṣāraṃ yathābalaṃ phāṇitopetam //
AHS, Cikitsitasthāna, 20, 10.2 pūtiḥ kīṭo rājavṛkṣodbhavena kṣāreṇāktaḥ śvitram eko 'pi hanti //
AHS, Cikitsitasthāna, 20, 14.1 kṣāre sudagdhe gajaliṇḍaje ca gajasya mūtreṇa parisrute ca /
AHS, Cikitsitasthāna, 20, 21.1 satailasvarjikākṣāraṃ yuñjyād vastiṃ tato 'hani /
AHS, Cikitsitasthāna, 20, 25.2 pibet sasvarjikākṣārair yavāgūṃ takrasādhitām //
AHS, Cikitsitasthāna, 21, 16.2 koṣṭhage kṣāracūrṇādyā hitāḥ pācanadīpanāḥ //
AHS, Cikitsitasthāna, 21, 51.2 kṣāramūtrānvitān svedān sekān udvartanāni ca //
AHS, Cikitsitasthāna, 22, 35.1 mūtrakṣārasurāpakvaṃ ghṛtam abhyañjane hitam /
AHS, Kalpasiddhisthāna, 3, 15.1 pippalīdāḍimakṣārahiṅguśuṇṭhyamlavetasān /
AHS, Kalpasiddhisthāna, 4, 18.2 kṣaudrasya tailasya phalāhvayasya kṣārasya tailasya ca sārṣapasya //
AHS, Kalpasiddhisthāna, 4, 35.2 saphalaiḥ kṣaudratailābhyāṃ kṣāreṇa lavaṇena ca //
AHS, Utt., 5, 19.1 trikaṭukadalakuṅkumagranthikakṣārasiṃhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ /
AHS, Utt., 9, 41.2 bhinnasya kṣāravahnibhyāṃ succhinnasyārbudasya ca //
AHS, Utt., 10, 3.1 kaphena śophas tīkṣṇāgraḥ kṣārabudbudakopamaḥ /
AHS, Utt., 11, 45.2 dhātrīphaṇijjakarase kṣāro lāṅgalikodbhavaḥ //
AHS, Utt., 15, 9.1 kṣārokṣitakṣatākṣitvaṃ pittābhiṣyandalakṣaṇam /
AHS, Utt., 18, 26.2 śuṣkamūlakakhaṇḍānāṃ kṣāro hiṅgu mahauṣadham //
AHS, Utt., 20, 13.2 sakṣāraṃ vā ghṛtam pītvā vamet piṣṭaistu nāvanam //
AHS, Utt., 21, 61.2 kṣārokṣitakṣatasamā vraṇāstadvacca raktaje //
AHS, Utt., 22, 8.1 pāṭhākṣāramadhuvyoṣair hṛtāsre pratisāraṇam /
AHS, Utt., 22, 10.2 avagāḍhe 'tivṛddhe vā kṣāro 'gnir vā pratikriyā //
AHS, Utt., 22, 16.1 adhidantakam āliptaṃ yadā kṣāreṇa jarjaram /
AHS, Utt., 22, 18.1 kṣāracūrṇair madhuyutaistataśca pratisārayet /
AHS, Utt., 22, 39.2 kṣāraṃ yuñjyāt tato nasyaṃ gaṇḍūṣādi ca śītalam //
AHS, Utt., 22, 70.1 guñjālābuśukāhvāśca palāśakṣārakalkitāḥ /
AHS, Utt., 22, 70.2 mūtrasrutaṃ haṭhakṣāraṃ paktvā kodravabhuk pibet //
AHS, Utt., 22, 99.1 gṛhadhūmatārkṣyapāṭhāvyoṣakṣārāgnyayovarātejohvaiḥ /
AHS, Utt., 22, 110.1 yavatṛṇadhānyaṃ bhaktaṃ vidalaiḥ kṣāroṣitairapasnehāḥ /
AHS, Utt., 24, 27.2 koradūṣatṛṇakṣāravāriprakṣālanaṃ hitam //
AHS, Utt., 25, 8.2 kṣārokṣitakṣatasamavyatho rāgoṣmapākavān //
AHS, Utt., 25, 37.2 kṣārauṣadhāni kṣārāśca pakvaśophavidāraṇam //
AHS, Utt., 25, 37.2 kṣārauṣadhāni kṣārāśca pakvaśophavidāraṇam //
AHS, Utt., 25, 50.1 vraṇān suduḥkhaśodhyāṃśca śodhayet kṣārakarmaṇā /
AHS, Utt., 28, 25.2 bahirmukhaṃ ca niḥśeṣaṃ tataḥ kṣāreṇa sādhayet //
AHS, Utt., 28, 26.1 agninā vā bhiṣak sādhu kṣāreṇaivoṣṭrakandharam /
AHS, Utt., 30, 17.2 apakvān eva voddhṛtya kṣārāgnibhyām upācaret //
AHS, Utt., 30, 36.1 kṣārapītena sūtreṇa bahuśo dārayed gatim /
AHS, Utt., 32, 10.2 śastreṇa samyag anu ca kṣāreṇa jvalanena vā //
AHS, Utt., 32, 14.1 maṣāṃśca sūryakāntena kṣāreṇa yadi vāgninā /
AHS, Utt., 35, 46.2 śirīṣād gṛdhranakhyāśca kṣāreṇa pratisārayet //