Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 3, 67.1 mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /
RCint, 3, 73.2 atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /
RCint, 3, 77.1 bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ /
RCint, 3, 103.1 paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /
RCint, 3, 103.3 kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //
RCint, 3, 115.2 kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //
RCint, 3, 221.1 kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam /
RCint, 3, 226.1 kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam /
RCint, 3, 226.1 kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam /
RCint, 6, 9.3 rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam //
RCint, 6, 11.2 sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā //
RCint, 6, 18.2 rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /
RCint, 6, 53.1 kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
RCint, 7, 91.2 āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt //
RCint, 7, 112.1 lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /
RCint, 8, 60.1 sukhopāyena he nātha śastrakṣārāgnibhirvinā /
RCint, 8, 185.2 koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam //