Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.0 tena yāvannāgasya bhasma bhavati tāvatkṣāraṃ deyaṃ paścānnāgabhasmanaḥ śilāṃ ca kāñjikena samaṃ piṣṭvā saha dṛḍhapuṭe gajapuṭasaṃjñake pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.0 mārjārakakapotayoriti mārjārako biḍālaḥ kapotaḥ prasiddhaḥ anayoḥ purīṣaṃ tvanumānato grāhyam ṭaṅkaṇaṃ saubhāgyakṣāraṃ daśāṃśamiti tutthakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 2.0 atra rasakaṃ kharparakaṃ tālaṃ haritālaṃ tutthaṃ prasiddham ṭaṅkaṇaṃ saubhāgyakṣāram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 4.0 ṭaṅkaṇaṃ saubhāgyakṣāram etasyāpi śodhanaṃ vihitaṃ tadbharjitameke bhāṣante //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 2.0 ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemāhvā svarṇakṣīrī loke coka iti prasiddhā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 5.0 tālakaṃ haritālaṃ pathyā harītakī agnimantho'raṇibhedaḥ tryūṣaṇaṃ trikaṭukaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ taccātra bharjitaṃ grāhyaṃ viṣamapi ekadravyabhāgasāmyaṃ sakaladravyamapi samamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 217.2, 1.0 saubhāgyakṣāraṃ taccātra bharjitaṃ deyaṃ svarṇaṃ śulbamapi mṛtamatra deyam //