Occurrences

Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Yājñavalkyasmṛti
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Yogaratnākara

Āpastambadharmasūtra
ĀpDhS, 1, 26, 3.0 anākrośyam ākruśyānṛtaṃ voktvā trirātram akṣīrākṣārālavaṇabhojanaṃ //
Arthaśāstra
ArthaŚ, 2, 4, 27.1 sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet //
ArthaŚ, 2, 12, 8.1 teṣām aśuddhā mūḍhagarbhā vā tīkṣṇamūtrakṣārabhāvitā rājavṛkṣavaṭapīlugopittarocanāmahiṣakharakarabhamūtraleṇḍapiṇḍabaddhās tatpratīvāpāstadavalepā vā viśuddhāḥ sravanti //
ArthaŚ, 2, 12, 34.1 ato 'nyo lavaṇakṣāravargaḥ śulkaṃ dadyāt //
ArthaŚ, 4, 2, 22.1 dhānyasnehakṣāralavaṇagandhabhaiṣajyadravyāṇāṃ samavarṇopadhāne dvādaśapaṇo daṇḍaḥ //
Carakasaṃhitā
Ca, Sū., 26, 8.7 sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ /
Ca, Sū., 28, 26.1 māṃsajānāṃ tu saṃśuddhiḥ śastrakṣārāgnikarma ca /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Cik., 1, 3, 15.1 triphalāyā rase mūtre gavāṃ kṣāre ca lāvaṇe /
Ca, Cik., 1, 3, 15.2 krameṇa ceṅgudīkṣāre kiṃśukakṣāra eva ca //
Ca, Cik., 1, 3, 15.2 krameṇa ceṅgudīkṣāre kiṃśukakṣāra eva ca //
Ca, Cik., 1, 3, 33.2 pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ //
Rāmāyaṇa
Rām, Ay, 67, 3.1 duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 38.2 sirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau //
AHS, Sū., 11, 30.2 māṃsavṛddhibhavān rogān śastrakṣārāgnikarmabhiḥ //
AHS, Sū., 17, 17.2 viṣakṣārāgnyatīsāracchardimohātureṣu ca //
AHS, Sū., 22, 7.1 viṣe kṣārāgnidagdhe ca sarpir dhāryaṃ payo 'thavā /
AHS, Sū., 25, 2.1 arśobhagandarādīnāṃ śastrakṣārāgniyojane /
AHS, Sū., 25, 36.1 śalākājāmbavauṣṭhānāṃ kṣāre 'gnau ca pṛthak trayam /
AHS, Cikitsitasthāna, 7, 72.1 nigūḍhaśalyāharaṇe śastrakṣārāgnikarmaṇi /
AHS, Cikitsitasthāna, 11, 13.2 satailaṃ pāṭalākṣāraṃ saptakṛtvo 'thavā srutam //
AHS, Utt., 39, 24.2 taruṇapalāśakṣāradravīkṛtaṃ sthāpayed bhāṇḍe //
AHS, Utt., 39, 25.1 upayukte ca kṣāre chāyāsaṃśuṣkacūrṇitaṃ yojyam /
AHS, Utt., 39, 97.2 pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 31.2 satiktakaṭukaṃ kṣāraṃ tīkṣṇamutkledi caudbhidam //
ASaṃ, 1, 12, 34.2 svarjikā tadguṇānnyūnā kṣāreṇa tu tato'dhikā //
Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 1, 18.1 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca //
Su, Sū., 3, 5.1 śastrāvacāraṇaṃ yogyā viśikhā kṣārakalpanam /
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 7, 15.1 upayantrāṇyapi rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravāhaṇaharṣāyaskāntamayāni kṣārāgnibheṣajāni ceti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 6.1 tasmāt kauśalamanvicchan śastrakṣārāgnikarmasu /
Su, Cik., 1, 37.2 supiṣṭair dāraṇadravyair yuktaiḥ kṣāreṇa vā punaḥ //
Su, Cik., 20, 48.2 śastreṇotkṛtya valmīkaṃ kṣārāgnibhyāṃ prasādhayet //
Su, Cik., 22, 28.1 śodhayitvā daheccāpi kṣāreṇa jvalanena vā /
Su, Ka., 8, 18.2 kṣārāgnidagdhavaddaṃśo raktapītasitāruṇaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 190.1 trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 39.0 tagaraguḍūcīmadhuphāṇitakṣīrakṣāralavaṇāni ceti vamanopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 23.0 tathā snehāḥ kṣāraṃ raktaṃ māṃsaraso dhānyarasastoyamiti śirovirecanopayogīni //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 28.1 viḍaṃ kṛtrimakaṃ dhūrtaṃ kṣāraṃ drāviḍamāsuram /
DhanvNigh, 2, 32.2 ūṣaraṃ pāṃsavakṣāramaurvaṃ sārvaguṇaṃ tathā //
DhanvNigh, 2, 34.1 sāmudralavaṇaṃ prāhuḥ kṣāraṃ ca śiśiraṃ tathā /
Garuḍapurāṇa
GarPur, 1, 97, 5.2 trapusīsakatāmrāṇāṃ kṣārāmlodakavāribhiḥ //
Madanapālanighaṇṭu
MPālNigh, 2, 59.1 kṣāram pāṃsubhavaṃ tauṣamauṣaram pāṃsavaṃ vasu /
MPālNigh, 2, 59.2 kṣāraṃ guru kaṭu snigdhaṃ śleṣmalaṃ vātanāśanam //
Rasahṛdayatantra
RHT, 18, 36.2 ṣaḍguṇagandhakatālakakāṃkṣīkāsīsalavaṇakṣāram //
Rasaratnasamuccaya
RRS, 12, 68.1 sūtendraṃ parimardya pañcapaṭubhiḥ kṣārais tribhis taṃ tataḥ piṇḍe hiṅgumahauṣadhāsurīmaye saṃsvedya dhānyodake /
RRS, 12, 72.1 śārṅgaṣṭādikavargasya kṣāranīreṇa bhāvayet /
Rasaratnākara
RRĀ, V.kh., 2, 39.2 kṣāraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śamī //
RRĀ, V.kh., 8, 56.1 taṃ khoṭaṃ sārayetpaścātkṣāreṇaiva tridhā kramāt /
RRĀ, V.kh., 8, 96.1 palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /
RRĀ, V.kh., 9, 12.1 kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet /
RRĀ, V.kh., 9, 22.2 meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam //
RRĀ, V.kh., 10, 73.1 etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet /
RRĀ, V.kh., 10, 77.1 bhāvayenniculakṣāraṃ devadālīdaladravaiḥ /
RRĀ, V.kh., 10, 78.2 samāṃśaṃ niculakṣāramamlavargeṇa saptadhā //
RRĀ, V.kh., 10, 80.1 mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam /
RRĀ, V.kh., 13, 64.1 mokṣamoraṭapālāśakṣāraṃ gomūtragālitam /
RRĀ, V.kh., 17, 4.1 kṣāraṃ kṣāratrayaṃ caitadaṣṭakaṃ cūrṇitaṃ samam /
RRĀ, V.kh., 17, 5.2 anena kṣārakalkena pūrvapatrāṇi lepayet //
RRĀ, V.kh., 17, 8.1 kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam /
RRĀ, V.kh., 17, 39.2 niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat //
Rasendracintāmaṇi
RCint, 3, 66.1 mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam /
Rasendracūḍāmaṇi
RCūM, 12, 54.2 vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //
Rasendrasārasaṃgraha
RSS, 1, 276.1 śuddhaṃ tāmradalaṃ vimardya paṭunā kṣāreṇa jambīrajair nīrair ghasram idaṃ snugarkapayasā liptaṃ dhametsaptadhā /
Rasādhyāya
RAdhy, 1, 188.1 sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 364.2, 3.1 tāvatā ca kālena gandhakaḥ kumpamadhyaṃ sājīkṣāreṇa saha bhrāmyan pītatoyo nālikerajalasadṛśo bhavati //
RAdhyṬ zu RAdhy, 403.2, 6.0 lavaṇakāṃjikaṃ ca naṣṭaṃ naṣṭaṃ muhurmuhuḥ kṣepyaṃ tataḥ svedottīrṇāṃ tāṃ pīṭhīmātape saṃśoṣya tattulyaṃ ṭaṃkaṇakṣāram //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
Rasārṇava
RArṇ, 15, 165.1 śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ /
RArṇ, 15, 184.1 lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam /
RArṇ, 16, 100.1 kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam /
RArṇ, 17, 99.1 śuklavargastridhā kṣāraṃ śaṅkhasaindhavasarjikāḥ /
RArṇ, 18, 220.0 dhamantaṃ hemasaṃkāśaṃ kṣāratvaṃ taṃ tu pādayet //
Rājanighaṇṭu
RājNigh, Pipp., 96.1 viḍaṃ drāviḍakaṃ khaṇḍaṃ kṛtakaṃ kṣāram āsuram /
RājNigh, Pipp., 252.1 loṇārakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam /
RājNigh, Pipp., 254.1 vajrakaṃ kṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca recanam /
RājNigh, Āmr, 166.2 tasyāḥ śuṣkatvacākṣāraṃ śūlamandāgnināśanam //
RājNigh, 13, 157.1 lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam /
RājNigh, Miśrakādivarga, 8.1 sarjikṣāraṃ yavakṣāraṃ ṭaṅkakṣārameva ca /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 66.0 akāraṇaguṇapūrvakaṃ ca dṛṣṭam yathā haridrākṣārasaṃyogād raktatā //
SarvSund zu AHS, Utt., 39, 27.2, 1.0 abhayāmalakānāṃ sahasraṃ dṛḍhaṃ kaṇāsahasrānvitam ajīrṇapalāśakṣāradravīkṛtaṃ bhājane sthāpayet //
SarvSund zu AHS, Utt., 39, 27.2, 2.0 kṣāre copayukte sati chāyāyāṃ śuṣkaṃ cūrṇitaṃ ca śarkarāyāścaturthāṃśena caturguṇābhyāṃ ghṛtamākṣikābhyāṃ yojyam //
SarvSund zu AHS, Utt., 39, 32.2, 6.0 rasāyanavidhau yānyuktāni kṣārādīni varjyāni tāni parihartavyāni yatnena //
SarvSund zu AHS, Utt., 39, 98.1, 1.0 palāśakṣārabhāvitāḥ pippalyaḥ sarpiṣā bharjitā mākṣikānvitās tisraḥ pūrvāhṇe tisro bhuktvā tisro bhojanāgre prayojyāḥ rasāyanaguṇaṃ kāmayamānena //
Ānandakanda
ĀK, 1, 24, 172.1 lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilātālakagandhakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 20.0 kṣārasya pācanatvaṃ guṇo'bhihitaḥ iha tu dṛṣṭiśukraghnatvaṃ doṣa iti pṛthagucyate //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 1.0 kṣāra iti parisrāvitakṣārodake //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 1.0 kṣāra iti parisrāvitakṣārodake //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 2.0 kṣāre lāvaṇa iti jyotiṣmatyāḥ kṣāre //
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 2.0 kṣāre lāvaṇa iti jyotiṣmatyāḥ kṣāre //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.0 tena yāvannāgasya bhasma bhavati tāvatkṣāraṃ deyaṃ paścānnāgabhasmanaḥ śilāṃ ca kāñjikena samaṃ piṣṭvā saha dṛḍhapuṭe gajapuṭasaṃjñake pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.0 mārjārakakapotayoriti mārjārako biḍālaḥ kapotaḥ prasiddhaḥ anayoḥ purīṣaṃ tvanumānato grāhyam ṭaṅkaṇaṃ saubhāgyakṣāraṃ daśāṃśamiti tutthakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 2.0 atra rasakaṃ kharparakaṃ tālaṃ haritālaṃ tutthaṃ prasiddham ṭaṅkaṇaṃ saubhāgyakṣāram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 4.0 ṭaṅkaṇaṃ saubhāgyakṣāram etasyāpi śodhanaṃ vihitaṃ tadbharjitameke bhāṣante //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 2.0 ṭaṅkaṇaṃ saubhāgyakṣāraṃ hemāhvā svarṇakṣīrī loke coka iti prasiddhā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 7.0 tena pūrvoktasakaladravyacūrṇena ṭaṅkaṇaṃ saubhāgyakṣāraṃ mṛdbhāṇḍe mṛtkarpaṭanirmite pātre gajapuṭopalakṣaṇatvāt ṣoḍaśāṅgulagarte pacediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 5.0 tālakaṃ haritālaṃ pathyā harītakī agnimantho'raṇibhedaḥ tryūṣaṇaṃ trikaṭukaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ taccātra bharjitaṃ grāhyaṃ viṣamapi ekadravyabhāgasāmyaṃ sakaladravyamapi samamātram //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 2.0 tāraṃ raupyaṃ tāpyaṃ svarṇamākṣikaṃ śilā manaḥśilā sūtaṃ pāradaṃ śuddhaśabdaḥ tārādibhiḥ pratyekamabhisaṃbadhyate ṭaṅkaṇaṃ saubhāgyakṣāram eteṣāṃ sāmyamānamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 217.2, 1.0 saubhāgyakṣāraṃ taccātra bharjitaṃ deyaṃ svarṇaṃ śulbamapi mṛtamatra deyam //
Abhinavacintāmaṇi
ACint, 1, 104.2 tṛtīyaṃ ṭaṅkaṇaṃ kṣāraṃ gulmāśmaryādināśanam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 50.1, 1.0 pāradaṃ śuddhaṃ rasakaṃ kharparaṃ tālaṃ tutthaṃ śuddhaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ kāravellī śākaviśeṣaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 119.2 kṣāraṃ pākyastīkṣṇaraso yāvyaḥ pāko yavāgrajaḥ //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
Rasakāmadhenu
RKDh, 1, 1, 6.2 snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca //
RKDh, 1, 1, 64.1 atrāmlakṣārakāñjikadravasattvapātanam /
RKDh, 1, 1, 72.2 tataḥ kṣāradravo 'nyasyāṃ pated vāruṇikaṃ ca tat //
RKDh, 1, 1, 244.1 atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /
RKDh, 1, 1, 246.1 lavaṇaṃ ṭaṃkaṇaṃ kṣāraṃ śilātālakagandhakam /
Yogaratnākara
YRā, Dh., 152.1 sarvakṣārayutaṃ cābhramagnivṛddhikaraṃ param /