Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 13, 18.0 ṛtubhir vardhatu kṣayam ity ṛtavo vai somasya rājño rājabhrātaro yathā manuṣyasya tair evainaṃ tat sahāgamayati //
AB, 1, 16, 33.0 tam marjayanta sukratum puroyāvānam ājiṣu sveṣu kṣayeṣu vājinam iti //
AB, 1, 16, 34.0 eṣa ha vā asya svaḥ kṣayo yad agnir agneḥ //
AB, 1, 22, 9.0 pāvakaśoce tava hi kṣayam parīti bhakṣam ākāṅkṣate //
AB, 5, 21, 17.0 maruto yasya hi kṣaya iti mārutaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 6, 10, 3.0 maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 84, 1.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 2.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 3.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 4.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 5.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 6.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 7.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 8.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 9.2 tat ta ā vartayāmasīha kṣayāya jīvase //
AVP, 1, 84, 10.2 tat ta ā vartayāmasīha kṣayāya jīvase //
Atharvaveda (Śaunaka)
AVŚ, 1, 5, 3.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
AVŚ, 7, 26, 3.2 uru viṣṇo vi kramasvoru kṣayāya nas kṛdhi /
AVŚ, 7, 77, 3.1 samvatsarīṇā marutaḥ svarkā urukṣayāḥ sagaṇā mānuṣāsaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 4.1 aparaṃ caturgṛhītaṃ gṛhītvā yūpāhutiṃ juhoti uru viṣṇo vikramasva uru kṣayāya naḥ kṛdhi /
Gopathabrāhmaṇa
GB, 2, 2, 13, 10.0 raśmir asi kṣayāya tveti //
GB, 2, 2, 13, 11.0 kṣayo vai devāḥ //
GB, 2, 2, 20, 10.0 maruto yasya hi kṣaya iti potā yajati //
Jaiminīyaśrautasūtra
JaimŚS, 12, 2.3 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
Kauṣītakibrāhmaṇa
KauṣB, 7, 12, 32.0 āgan deva ṛtubhir vardhatu kṣayam ity āgatavatyartumatyā paridadhāti //
KauṣB, 8, 1, 21.0 taṃ marjayanta sukratum iti paridadhāti sveṣu kṣayeṣu vājinam ity antavatyā //
KauṣB, 8, 1, 22.0 anto vai kṣayaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 13, 4.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
MS, 1, 2, 14, 2.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
MS, 2, 5, 4, 51.0 vāyur imau kṣayau viśaṃ ca pradāpayati //
MS, 2, 5, 4, 52.0 prattau ha vā imau kṣayau viśaṃ ca duhe ya evaṃ veda //
MS, 2, 7, 5, 6.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
MS, 2, 7, 18, 9.0 apāṃ tvā kṣaye sādayāmi //
MS, 2, 8, 8, 1.0 raśminā kṣayāya kṣayaṃ jinva //
MS, 2, 8, 8, 1.0 raśminā kṣayāya kṣayaṃ jinva //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 5.0 maruto napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktā stha vahata //
PB, 1, 9, 1.0 raśmir asi kṣayāya tvā kṣayaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 1.0 raśmir asi kṣayāya tvā kṣayaṃ jinva savitṛprasūtā bṛhaspataye stuta //
Taittirīyasaṃhitā
TS, 1, 3, 4, 2.1 uru viṣṇo vi kramasvoru kṣayāya naḥ kṛdhi /
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
TS, 2, 2, 12, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
Vaitānasūtra
VaitS, 3, 7, 4.1 tatra raśmir asi kṣayāya tvā kṣayaṃ jinva /
VaitS, 3, 7, 4.1 tatra raśmir asi kṣayāya tvā kṣayaṃ jinva /
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 5, 38.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
VSM, 5, 41.1 uru viṣṇo vikramasvoru kṣayāya nas kṛdhi /
VSM, 8, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
VSM, 8, 31.1 maruto yasya hi kṣaye pāthā divo vimahasaḥ /
VSM, 11, 52.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
VSM, 13, 53.9 apāṃ tvā kṣaye sādayāmi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 5.1 āmantrite stotrānujñānam bhūr bhuvaḥ svar devasya savituḥ prasave bṛhaspate stuta raśminā kṣayāya kṣayaṃ jinvety uttara uttaraś ca stomabhāgaḥ //
VārŚS, 1, 1, 6, 5.1 āmantrite stotrānujñānam bhūr bhuvaḥ svar devasya savituḥ prasave bṛhaspate stuta raśminā kṣayāya kṣayaṃ jinvety uttara uttaraś ca stomabhāgaḥ //
VārŚS, 2, 2, 1, 22.1 raśminā kṣayāya kṣayaṃ jinveti trayastriṃśataṃ stomabhāgāṃś caturaḥ sapta vargān dakṣiṇata upadhāya pañca lokeṣūpadadhāti //
VārŚS, 2, 2, 1, 22.1 raśminā kṣayāya kṣayaṃ jinveti trayastriṃśataṃ stomabhāgāṃś caturaḥ sapta vargān dakṣiṇata upadhāya pañca lokeṣūpadadhāti //
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.10 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma /
ĀpŚS, 6, 28, 11.2 yajño bhūtvā yajñam āsīda svāṃ yoniṃ jātavedo bhuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukhāyāharate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 4.1 soma yās te mayobhuva iti tisraḥ sarve nandanti yaśasāgatenāgan deva ṛtubhir vardhatu kṣayam ity ardharca ārabhet /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
Ṛgveda
ṚV, 1, 2, 9.1 kavī no mitrāvaruṇā tuvijātā urukṣayā /
ṚV, 1, 36, 8.1 ghnanto vṛtram ataran rodasī apa uru kṣayāya cakrire /
ṚV, 1, 40, 7.2 pra pra dāśvān pastyābhir asthitāntarvāvat kṣayaṃ dadhe //
ṚV, 1, 74, 4.1 yasya dūto asi kṣaye veṣi havyāni vītaye /
ṚV, 1, 86, 1.1 maruto yasya hi kṣaye pāthā divo vimahasaḥ /
ṚV, 1, 123, 1.2 kṛṣṇād ud asthād aryā vihāyāś cikitsantī mānuṣāya kṣayāya //
ṚV, 1, 132, 3.1 tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam /
ṚV, 1, 132, 3.1 tat tu prayaḥ pratnathā te śuśukvanaṃ yasmin yajñe vāram akṛṇvata kṣayam ṛtasya vār asi kṣayam /
ṚV, 1, 133, 7.1 vanoti hi sunvan kṣayam parīṇasaḥ sunvāno hi ṣmā yajaty ava dviṣo devānām ava dviṣaḥ /
ṚV, 1, 144, 7.2 yo viśvataḥ pratyaṅṅ asi darśato raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayaḥ //
ṚV, 2, 11, 14.1 rāsi kṣayaṃ rāsi mitram asme rāsi śardha indra mārutaṃ naḥ /
ṚV, 2, 27, 15.2 ubhā kṣayāv ājayan yāti pṛtsūbhāv ardhau bhavataḥ sādhū asmai //
ṚV, 3, 2, 6.1 pāvakaśoce tava hi kṣayam pari hotar yajñeṣu vṛktabarhiṣo naraḥ /
ṚV, 3, 2, 13.1 ṛtāvānaṃ yajñiyaṃ vipram ukthyam ā yaṃ dadhe mātariśvā divi kṣayam /
ṚV, 3, 3, 2.2 kṣayam bṛhantam pari bhūṣati dyubhir devebhir agnir iṣito dhiyāvasuḥ //
ṚV, 3, 11, 7.2 kṣayam pāvakaśociṣaḥ //
ṚV, 3, 40, 4.2 kṣayaṃ candrāsa indavaḥ //
ṚV, 4, 20, 8.1 īkṣe rāyaḥ kṣayasya carṣaṇīnām uta vrajam apavartāsi gonām /
ṚV, 4, 53, 6.2 sa no devaḥ savitā śarma yacchatv asme kṣayāya trivarūtham aṃhasaḥ //
ṚV, 4, 53, 7.1 āgan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam /
ṚV, 4, 54, 5.1 indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṁ ebhyaḥ suvasi pastyāvataḥ /
ṚV, 5, 9, 2.1 agnir hotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ /
ṚV, 5, 12, 6.2 tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ //
ṚV, 5, 23, 4.2 agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 5, 48, 4.2 sacā yadi pitumantam iva kṣayaṃ ratnaṃ dadhāti bharahūtaye viśe //
ṚV, 5, 64, 4.2 yaddha kṣaye maghonāṃ stotṝṇāṃ ca spūrdhase //
ṚV, 5, 64, 5.2 sve kṣaye maghonāṃ sakhīnāṃ ca vṛdhase //
ṚV, 5, 65, 4.1 mitro aṃhoś cid ād uru kṣayāya gātuṃ vanate /
ṚV, 6, 2, 5.2 vayāvantaṃ sa puṣyati kṣayam agne śatāyuṣam //
ṚV, 6, 25, 6.2 vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite //
ṚV, 6, 49, 15.2 kṣayaṃ dātājaraṃ yena janān spṛdho adevīr abhi ca kramāma viśa ādevīr abhy aśnavāma //
ṚV, 6, 50, 3.2 mahas karatho varivo yathā no 'sme kṣayāya dhiṣaṇe anehaḥ //
ṚV, 7, 1, 12.1 yam aśvī nityam upayāti yajñam prajāvantaṃ svapatyaṃ kṣayaṃ naḥ /
ṚV, 7, 46, 2.1 sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati /
ṚV, 7, 59, 2.2 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati //
ṚV, 7, 60, 11.2 sīkṣanta manyum maghavāno arya uru kṣayāya cakrire sudhātu //
ṚV, 7, 66, 5.1 suprāvīr astu sa kṣayaḥ pra nu yāman sudānavaḥ /
ṚV, 8, 2, 7.2 sve kṣaye sutapāvnaḥ //
ṚV, 8, 15, 13.1 araṃ kṣayāya no mahe viśvā rūpāṇy āviśan /
ṚV, 8, 27, 16.1 pra sa kṣayaṃ tirate vi mahīr iṣo yo vo varāya dāśati /
ṚV, 8, 47, 4.1 yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ /
ṚV, 8, 61, 14.1 tvaṃ hi rādhaspate rādhaso mahaḥ kṣayasyāsi vidhataḥ /
ṚV, 8, 63, 7.2 astṛṇād barhaṇā vipo 'ryo mānasya sa kṣayaḥ //
ṚV, 8, 68, 12.1 uru ṇas tanve tana uru kṣayāya nas kṛdhi /
ṚV, 8, 84, 8.2 sveṣu kṣayeṣu vājinam //
ṚV, 9, 9, 2.1 pra pra kṣayāya panyase janāya juṣṭo adruhe /
ṚV, 9, 82, 3.1 parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe /
ṚV, 9, 97, 26.1 devāvyo naḥ pariṣicyamānāḥ kṣayaṃ suvīraṃ dhanvantu somāḥ /
ṚV, 9, 109, 3.1 evāmṛtāya mahe kṣayāya sa śukro arṣa divyaḥ pīyūṣaḥ //
ṚV, 10, 8, 2.2 sa devatāty udyatāni kṛṇvan sveṣu kṣayeṣu prathamo jigāti //
ṚV, 10, 9, 3.1 tasmā araṃ gamāma vo yasya kṣayāya jinvatha /
ṚV, 10, 22, 1.2 ṛṣīṇāṃ vā yaḥ kṣaye guhā vā carkṛṣe girā //
ṚV, 10, 23, 4.2 ava veti sukṣayaṃ sute madhūd id dhūnoti vāto yathā vanam //
ṚV, 10, 47, 8.1 yat tvā yāmi daddhi tan na indra bṛhantaṃ kṣayam asamaṃ janānām /
ṚV, 10, 58, 1.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 2.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 3.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 4.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 5.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 6.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 7.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 8.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 9.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 10.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 11.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 58, 12.2 tat ta ā vartayāmasīha kṣayāya jīvase //
ṚV, 10, 63, 5.1 samrājo ye suvṛdho yajñam āyayur aparihvṛtā dadhire divi kṣayam /
ṚV, 10, 64, 11.1 raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ /
ṚV, 10, 99, 8.1 so abhriyo na yavasa udanyan kṣayāya gātuṃ vidan no asme /
ṚV, 10, 118, 1.2 sve kṣaye śucivrata //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 201.0 kṣayo nivāse //
Buddhacarita
BCar, 8, 16.2 viveśa śokābhihato nṛpakṣayaṃ yudhāpinīte ripuṇeva bhartari //
BCar, 8, 18.1 tataḥ khagāśca kṣayamadhyagocarāḥ samīpabaddhāsturagāśca satkṛtāḥ /
Carakasaṃhitā
Ca, Indr., 4, 18.2 tāvubhau paśyataḥ kṣipraṃ yamakṣayamasaṃśayam //
Ca, Cik., 1, 4, 60.1 dāruṇaiḥ kṛṣyamāṇānāṃ gadair vaivasvatakṣayam /
Mahābhārata
MBh, 1, 69, 30.1 retodhāḥ putra unnayati naradeva yamakṣayāt /
MBh, 1, 89, 17.3 tatastān mātaraḥ kruddhāḥ putrān ninyur yamakṣayam //
MBh, 1, 92, 44.2 sūtake kaṇṭham ākramya tān nināya yamakṣayam /
MBh, 1, 116, 26.6 tasmāt tam anuyāsyāmi yāntaṃ vaivasvatakṣayam //
MBh, 1, 122, 38.9 bhuṅkṣva bhogān bhṛśaṃ prītaḥ pūjyamānaḥ kurukṣaye /
MBh, 1, 138, 29.7 gatvā krodhasamāviṣṭaḥ preṣayiṣye yamakṣayam /
MBh, 1, 151, 13.11 adya madbāhuniṣpiṣṭo gamiṣyasi yamakṣayam /
MBh, 1, 164, 8.1 mṛtāṃśca punar āhartuṃ yaḥ sa putrān yamakṣayāt /
MBh, 1, 176, 3.2 kathānte cābhyanujñātāḥ prayayur drupadakṣayam //
MBh, 1, 192, 7.160 sārathiṃ vājinaścaiva ninyur vaivasvatakṣayam /
MBh, 1, 199, 36.2 śuśubhe dhanasampūrṇaṃ dhanādhyakṣakṣayopamam /
MBh, 1, 213, 12.10 utāho vā madonmattān nayiṣyāmi yamakṣayam /
MBh, 2, 19, 7.2 gautamakṣayam abhyetya ramante sma purārjuna //
MBh, 2, 20, 21.2 mā gamaḥ sasutāmātyaḥ sabalaśca yamakṣayam //
MBh, 2, 20, 24.2 muñca vā nṛpatīn sarvānmā gamastvaṃ yamakṣayam //
MBh, 2, 37, 10.2 sarvān sarvātmanā tāta netukāmo yamakṣayam //
MBh, 2, 59, 3.2 mā kopiṣṭhāḥ sumandātmanmā gamastvaṃ yamakṣayam //
MBh, 2, 68, 44.2 darśayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam //
MBh, 3, 15, 12.2 śiśupālavadhāmarṣād gamayiṣye yamakṣayam //
MBh, 3, 94, 7.1 samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam /
MBh, 3, 107, 16.4 anveṣamāṇās turagaṃ nītā vaivasvatakṣayam //
MBh, 3, 120, 5.2 yamakṣayaṃ gacchatu dhārtarāṣṭraḥ sabāndhavo vṛṣṇibalābhibhūtaḥ //
MBh, 3, 147, 14.2 macchāsanam akurvāṇaṃ mā tvā neṣye yamakṣayam //
MBh, 4, 29, 18.2 atyarthaṃ vā pranaṣṭāste prāptā vāpi yamakṣayam //
MBh, 5, 10, 4.2 viṣṇoḥ kṣayam upāgamya sametya ca mahātmanā /
MBh, 5, 54, 35.2 sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam //
MBh, 5, 54, 45.2 droṇadrauṇikṛpaiścaiva gantā pārtho yamakṣayam //
MBh, 5, 57, 19.3 ye mandam anuyāsyadhvaṃ yāntaṃ vaivasvatakṣayam //
MBh, 5, 107, 18.2 adhītya sakhilān vedān ālabhante yamakṣayam //
MBh, 6, 5, 4.2 na ca śāmyanti nighnanto vardhayanto yamakṣayam //
MBh, 6, 73, 66.1 vaivasvatakṣayaṃ ghoraṃ preṣayāmāsa vīryavān /
MBh, 6, 75, 57.3 pāñcālānāṃ ca sainyāni śarair ninye yamakṣayam //
MBh, 6, 83, 36.2 śastrair nānāvidhair ghorai raṇe ninyur yamakṣayam //
MBh, 6, 85, 20.2 abhyadravata saṃkruddhaḥ preṣayiṣyan yamakṣayam //
MBh, 6, 94, 20.2 praviveśa tatastūrṇaṃ kṣayaṃ śatrukṣayaṃkaraḥ /
MBh, 7, 25, 45.2 suparvā parvatapatir ninye vaivasvatakṣayam //
MBh, 7, 27, 8.2 sāśvaṃ sasūtaṃ tvaritaḥ pārthaḥ praiṣīd yamakṣayam //
MBh, 7, 49, 7.2 prāpya dauḥśāsaniṃ kārṣṇir yāto vaivasvatakṣayam //
MBh, 7, 52, 5.1 sa ninīṣati durbuddhir māṃ kilaikaṃ yamakṣayam /
MBh, 7, 55, 10.2 mandabhāgyā gamiṣyāmi vyaktam adya yamakṣayam //
MBh, 7, 101, 39.1 tam api prahasan droṇaḥ śarair ninye yamakṣayam /
MBh, 7, 102, 98.2 prahasann iva kaunteyaḥ śarair ninye yamakṣayam //
MBh, 7, 108, 33.2 śaṅkhavarṇāśca tān aśvān bāṇair ninye yamakṣayam //
MBh, 7, 109, 20.2 supuṅkhair durmukhaṃ bhīmaḥ śarair ninye yamakṣayam //
MBh, 7, 110, 35.2 sasūtān bhīmadhanuṣo bhīmo ninye yamakṣayam //
MBh, 7, 125, 16.2 vyāyacchanto jigīṣantaḥ prāptā vaivasvatakṣayam //
MBh, 7, 128, 3.2 vivyadhuḥ samare tūrṇaṃ ninyuścaiva yamakṣayam //
MBh, 7, 129, 35.2 tān sarvān vimukhāṃścakre kāṃścinninye yamakṣayam //
MBh, 7, 130, 29.2 sārathiṃ ca hayāṃścaiva śarair ninye yamakṣayam /
MBh, 7, 131, 124.1 prāyād atimahāghoraṃ yamakṣayamahodadhim /
MBh, 7, 131, 127.2 śrutāhvayaṃ ca rājendra drauṇir ninye yamakṣayam //
MBh, 7, 135, 27.2 yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam //
MBh, 7, 142, 5.2 sārathiṃ cāsya bhallena drutaṃ ninye yamakṣayam //
MBh, 7, 142, 27.2 viśikhair bahubhir viddhvā tato ninye yamakṣayam //
MBh, 7, 146, 19.1 tato 'sya vāhān samare śarair ninye yamakṣayam /
MBh, 7, 158, 11.2 anena duṣpraṇītena gatā vaivasvatakṣayam //
MBh, 7, 159, 17.2 te 'nyonyaṃ samare yodhāḥ preṣayanta yamakṣayam //
MBh, 7, 161, 34.2 drupadaṃ ca virāṭaṃ ca praiṣīd vaivasvatakṣayam //
MBh, 7, 162, 21.2 tāvevānye samāsādya jagmur vaivasvatakṣayam //
MBh, 7, 169, 33.2 gamayiṣyāmi bāṇaistvāṃ yudhi vaivasvatakṣayam //
MBh, 8, 1, 26.2 jagāma dhṛtarāṣṭrasya kṣayaṃ prakṣīṇabāndhavam //
MBh, 8, 3, 12.2 kaccid duryodhanaḥ sūta na gato vai yamakṣayam /
MBh, 8, 4, 10.2 kṛtvā nasukaraṃ karma gatau vaivasvatakṣayam //
MBh, 8, 4, 33.2 kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam //
MBh, 8, 4, 38.3 te sarve pārtham āsādya gatā vaivasvatakṣayam //
MBh, 8, 4, 41.2 parākramantau mitrārthe gatau vaivasvatakṣayam //
MBh, 8, 4, 72.2 kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam //
MBh, 8, 4, 80.2 kṛtvā nasukaraṃ karma gato vaivasvatakṣayam //
MBh, 8, 4, 84.2 kṛtvā nasukaraṃ karma gato vaivasvatakṣayam //
MBh, 8, 12, 7.2 śarair anekasāhasrai rājan ninye yamakṣayam //
MBh, 8, 16, 16.2 sāśvasūtadhvajān karṇaḥ śarair ninye yamakṣayam //
MBh, 8, 19, 10.3 tvaritaś candradevaṃ ca śarair ninye yamakṣayam //
MBh, 8, 21, 17.2 sādino 'śvāṃś ca pattīṃś ca śarair ninye yamakṣayam //
MBh, 8, 35, 15.1 tatas tu tvarito bhīmaḥ krāthaṃ ninye yamakṣayam /
MBh, 8, 44, 44.3 athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam //
MBh, 8, 51, 56.2 kṛtavarmāṇam āsādya na neṣyasi yamakṣayam //
MBh, 8, 51, 70.2 manuṣyavājimātaṅgān prahiṇvantaṃ yamakṣayam //
MBh, 8, 51, 85.2 adya karṇaṃ mahāvegāḥ preṣayantu yamakṣayam //
MBh, 8, 55, 27.2 śarair avacakartograiḥ preṣayiṣyan yamakṣayam //
MBh, 8, 62, 5.2 rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam //
MBh, 9, 1, 21.1 tathā sa vihvalaḥ sūtaḥ praviśya nṛpatikṣayam /
MBh, 9, 8, 7.2 ekaṃ bahava āsādya preṣayeyur yamakṣayam //
MBh, 9, 25, 25.2 sārathiṃ caturaścāśvān bāṇair ninye yamakṣayam //
MBh, 9, 28, 92.2 yuyutsuṃ samanujñāpya praviveśa nṛpakṣayam /
MBh, 9, 31, 44.2 gamiṣyatha hatāḥ sadyaḥ sapāñcālā yamakṣayam //
MBh, 10, 8, 24.1 taṃ tu tenābhyupāyena gamayitvā yamakṣayam /
MBh, 10, 8, 77.2 dhanuṣpāṇiḥ śarair anyān preṣayad vai yamakṣayam //
MBh, 12, 7, 12.2 mṛtyuyānaṃ samāruhya gatā vaivasvatakṣayam //
MBh, 12, 7, 17.2 pitṛbhyo devatābhyaśca gatā vaivasvatakṣayam //
MBh, 12, 33, 9.2 tyaktvā prāṇān priyān sarvā gamiṣyanti yamakṣayam //
MBh, 12, 146, 18.2 pratismārayitārastvāṃ yamadūtā yamakṣaye //
MBh, 12, 162, 31.1 tasya kṣayam upāgamya tato bhikṣām ayācata /
MBh, 12, 290, 31.1 vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye /
MBh, 12, 312, 26.2 pārthivakṣayam āsādya niḥśaṅkaḥ praviveśa ha //
MBh, 13, 18, 41.2 bhaviṣyatha viśa kṣipraṃ draṣṭāsi pitaraṃ kṣaye //
MBh, 13, 88, 10.1 ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye /
MBh, 13, 88, 15.1 āpo mūlaṃ phalaṃ māṃsam annaṃ vāpi pitṛkṣaye /
MBh, 13, 134, 44.2 susaṃmṛṣṭakṣayā caiva gośakṛtkṛtalepanā //
MBh, 14, 16, 35.2 patanaṃ niraye caiva yātanāśca yamakṣaye //
MBh, 14, 52, 17.2 tato yamakṣayaṃ jagmuḥ samāsādyetaretaram //
MBh, 14, 77, 40.2 yatkṛte bāndhavāḥ sarve mayā nītā yamakṣayam //
Manusmṛti
ManuS, 6, 61.2 niraye caiva patanaṃ yātanāś ca yamakṣaye //
Rāmāyaṇa
Rām, Bā, 58, 19.1 adya te kālapāśena nītā vaivasvatakṣayam /
Rām, Ay, 6, 28.1 tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ /
Rām, Ay, 17, 29.1 mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama /
Rām, Ay, 33, 19.2 yathā vanasthe mayi śokakarśitā na jīvitaṃ nyasya yamakṣayaṃ vrajet //
Rām, Ay, 53, 22.2 rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 54, 3.2 atha tān nānugacchāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 58, 32.2 kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam //
Rām, Ay, 88, 22.1 kecit kṣayanibhā deśāḥ kecid udyānasaṃnibhāḥ /
Rām, Ay, 101, 11.2 satyavādī hi loke 'smin paramaṃ gacchati kṣayam //
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ki, 20, 23.2 sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam //
Rām, Ki, 22, 5.2 mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam //
Rām, Ki, 29, 51.2 mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ //
Rām, Ki, 63, 2.1 saṃpāter vacanaṃ śrutvā harayo rāvaṇakṣayam /
Rām, Yu, 39, 17.2 aham apyanuyāsyāmi tathaivainaṃ yamakṣayam //
Rām, Yu, 47, 64.2 tatastvāṃ māmako muṣṭir nayiṣyati yamakṣayam /
Rām, Yu, 51, 47.2 mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati //
Rām, Yu, 59, 53.2 tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam //
Rām, Yu, 74, 26.3 hatastvaṃ devatākāryaṃ kariṣyasi yamakṣaye //
Rām, Yu, 75, 7.2 adya vo gamayiṣyāmi sarvān eva yamakṣayam //
Rām, Utt, 13, 37.3 caturo lokapālāṃstānnayiṣyāmi yamakṣayam //
Rām, Utt, 14, 12.2 praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam //
Rām, Utt, 29, 2.2 daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam //
Rām, Utt, 64, 7.3 akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam //
Saundarānanda
SaundĀ, 10, 57.2 yathā ca labdhvā vyasanakṣayaṃ kṣayaṃ vrajāmi tanme kuru śaṃsataḥ sataḥ //
Agnipurāṇa
AgniPur, 7, 9.2 hastyaśvarathapādātaṃ balaṃ ninye yamakṣayaṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 64.1 prāpnotyato vā vibhraṃśaṃ sa prāpnoti yamakṣayam /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 78.1 tataḥ śreṣṭhini kālena nīte vaivasvatakṣayam /
Kūrmapurāṇa
KūPur, 2, 19, 13.2 yo 'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam //
Liṅgapurāṇa
LiPur, 1, 36, 76.2 dadhīcamabhivandyaiva jagāma svaṃ nṛpaḥ kṣayam //
Matsyapurāṇa
MPur, 48, 87.2 muktvātmānaṃ tato'sau vai prāptavānbrahmaṇaḥ kṣayam //
MPur, 141, 67.1 bhinne dehe durāpannāḥ pretabhūtā yamakṣaye /
Viṣṇupurāṇa
ViPur, 4, 19, 13.1 retodhāḥ putro nayati naradeva yamakṣayāt /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 49.2 kṛṣṇāveśena taccittaḥ pitṛbhiḥ svakṣayaṃ yayau //
Bhāratamañjarī
BhāMañj, 7, 624.2 vidrāvya pāṇḍavacamūṃ karṇaścakre nṛpakṣayam //
BhāMañj, 10, 59.2 nāradāttatra śuśrāva kurukṣetre nṛpakṣayam //
Kathāsaritsāgara
KSS, 1, 5, 49.2 rātrau rātrau kṣayaṃ prāpadekaiko nagarādhipaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 4.0 vaivasvatakṣayamiti yamagṛham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 11.1 sahitvā yātanāṃ sarvāṃ gatvā vaivasvatakṣayam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //