Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 21, 17.0 maruto yasya hi kṣaya iti mārutaṃ kṣetivad antarūpaṃ kṣetīva vā antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 6, 10, 3.0 maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
Gopathabrāhmaṇa
GB, 2, 2, 20, 10.0 maruto yasya hi kṣaya iti potā yajati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 18, 9.0 apāṃ tvā kṣaye sādayāmi //
Taittirīyasaṃhitā
TS, 1, 5, 6, 10.1 revatī ramadhvam asmiṃ loke 'smin goṣṭhe 'smin kṣaye 'smin yonau //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 21.1 revatī ramadhvam asmin yonāv asmin goṣṭhe 'smiṃlloke 'smin kṣaye /
VSM, 8, 31.1 maruto yasya hi kṣaye pāthā divo vimahasaḥ /
VSM, 13, 53.9 apāṃ tvā kṣaye sādayāmi /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
Ṛgveda
ṚV, 1, 74, 4.1 yasya dūto asi kṣaye veṣi havyāni vītaye /
ṚV, 1, 86, 1.1 maruto yasya hi kṣaye pāthā divo vimahasaḥ /
ṚV, 5, 64, 4.2 yaddha kṣaye maghonāṃ stotṝṇāṃ ca spūrdhase //
ṚV, 5, 64, 5.2 sve kṣaye maghonāṃ sakhīnāṃ ca vṛdhase //
ṚV, 6, 25, 6.2 vṛtre vā maho nṛvati kṣaye vā vyacasvantā yadi vitantasaite //
ṚV, 8, 2, 7.2 sve kṣaye sutapāvnaḥ //
ṚV, 10, 22, 1.2 ṛṣīṇāṃ vā yaḥ kṣaye guhā vā carkṛṣe girā //
ṚV, 10, 118, 1.2 sve kṣaye śucivrata //
Mahābhārata
MBh, 1, 122, 38.9 bhuṅkṣva bhogān bhṛśaṃ prītaḥ pūjyamānaḥ kurukṣaye /
MBh, 12, 146, 18.2 pratismārayitārastvāṃ yamadūtā yamakṣaye //
MBh, 12, 290, 31.1 vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye /
MBh, 13, 18, 41.2 bhaviṣyatha viśa kṣipraṃ draṣṭāsi pitaraṃ kṣaye //
MBh, 13, 88, 10.1 ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye /
MBh, 13, 88, 15.1 āpo mūlaṃ phalaṃ māṃsam annaṃ vāpi pitṛkṣaye /
MBh, 14, 16, 35.2 patanaṃ niraye caiva yātanāśca yamakṣaye //
Manusmṛti
ManuS, 6, 61.2 niraye caiva patanaṃ yātanāś ca yamakṣaye //
Rāmāyaṇa
Rām, Ay, 17, 29.1 mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama /
Rām, Yu, 74, 26.3 hatastvaṃ devatākāryaṃ kariṣyasi yamakṣaye //
Matsyapurāṇa
MPur, 141, 67.1 bhinne dehe durāpannāḥ pretabhūtā yamakṣaye /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 11, 6.2 revatī ramadhvam asmin yonāv asmiṃlloke 'smin goṣṭhe 'smin kṣaye 'syām āśiṣy asyāṃ pratiṣṭhāyām iha eva stheto māpagāteti gām abhyeti //