Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 37.2 punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye //
MBh, 1, 1, 98.1 na vigrahe mama matir na ca prīye kurukṣaye /
MBh, 1, 2, 222.1 yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau /
MBh, 1, 3, 33.2 sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 19, 10.1 candravṛddhikṣayavaśād udvṛttormidurāsadam /
MBh, 1, 20, 8.6 nāgakṣayakaraścaiva kāśyapeyo mahābalaḥ /
MBh, 1, 36, 3.2 jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam /
MBh, 1, 46, 41.3 sarpasatraṃ vidhāsyāmi nāgānāṃ kṣayakārakam //
MBh, 1, 55, 5.1 yathā ca yuddham abhavat pṛthivīkṣayakārakam /
MBh, 1, 59, 2.2 nirjagāma punastasmāt kṣayān nārāyaṇasya ha //
MBh, 1, 61, 86.22 dinakṣaye mahābāhur mayā bhūyaḥ sameṣyati /
MBh, 1, 66, 7.6 cirārjitasya tapasaḥ kṣayaṃ sa kṛtavān ṛṣiḥ /
MBh, 1, 66, 7.12 adya saṃjñāṃ vijānāmi yena kena tapaḥkṣayam /
MBh, 1, 83, 4.2 surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakra lokāḥ /
MBh, 1, 84, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MBh, 1, 89, 32.1 vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhaistathā /
MBh, 1, 94, 59.5 cakṣurnāśe tanor nāśaḥ putranāśe kulakṣayaḥ //
MBh, 1, 119, 7.7 kurupāṇḍavayor arthaḥ pṛthivīkṣayakāraṇaḥ /
MBh, 1, 119, 7.10 ghoram enam adṛṣṭvaiva kālaṃ sarvakṣayāvaham /
MBh, 1, 142, 24.4 balam āhārayāmāsa yad vāyor jagataḥ kṣaye /
MBh, 1, 146, 20.2 vinaśyetāṃ na saṃdeho matsyāviva jalakṣaye //
MBh, 1, 155, 44.2 sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati //
MBh, 1, 163, 15.4 prajāḥ kṣayam upājagmuḥ sarvāḥ sasthāṇujaṅgamāḥ /
MBh, 1, 179, 13.7 vandhyavṛddhikṣayakaro vātāpī bhakṣitaḥ purā /
MBh, 1, 192, 7.37 sthānaṃ vṛddhiṃ kṣayaṃ caiva bhūmiṃ mitrāṇi vikramam /
MBh, 1, 197, 17.3 rākṣasāṇāṃ kṣayakaro bāhuśālī mahābalaḥ /
MBh, 1, 223, 5.2 hiraṇyaretāstvarito jvalann āyāti naḥ kṣayam /
MBh, 2, 11, 69.1 yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam /
MBh, 2, 11, 69.2 kiṃcid eva nimittaṃ ca bhavatyatra kṣayāvaham /
MBh, 2, 16, 8.2 antarātmeva bhūtānāṃ tatkṣaye vai balakṣayaḥ /
MBh, 2, 16, 8.2 antarātmeva bhūtānāṃ tatkṣaye vai balakṣayaḥ /
MBh, 2, 17, 1.8 gṛhe tasya bhaved vṛddhir anyathā kṣayam āpnuyāt /
MBh, 2, 20, 12.1 te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ /
MBh, 2, 28, 13.1 sainyakṣayakaraṃ caiva prāṇānāṃ saṃśayāya ca /
MBh, 2, 30, 7.2 kartuṃ yasya na śakyeta kṣayo varṣaśatair api //
MBh, 2, 33, 16.2 ādiśya vibudhān sarvān ajāyata yadukṣaye //
MBh, 2, 48, 39.3 suprītāḥ parituṣṭāśca te 'pyāśaṃsantyarikṣayam //
MBh, 2, 66, 31.2 mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi //
MBh, 2, 67, 4.2 jānann api kṣayakaraṃ nātikramitum utsahe //
MBh, 3, 2, 42.1 arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā /
MBh, 3, 34, 27.2 kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye //
MBh, 3, 40, 37.1 kiṃ nu mokṣyāmi dhanuṣā yanme bāṇāḥ kṣayaṃ gatāḥ /
MBh, 3, 47, 11.2 dhanurdharā māṃsahetor mṛgāṇāṃ kṣayaṃ cakrur nityam evopagamya //
MBh, 3, 77, 12.2 diṣṭyā ca duṣkṛtaṃ karma damayantyāḥ kṣayaṃ gatam /
MBh, 3, 81, 109.2 tvām eva bhagavan sarve praviśanti yugakṣaye //
MBh, 3, 83, 111.2 tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi //
MBh, 3, 92, 5.2 vardhamānā hyadharmeṇa kṣayaṃ copagatāḥ punaḥ //
MBh, 3, 99, 20.1 lokā hi sarve tapasā dhriyante tasmāt tvaradhvaṃ tapasaḥ kṣayāya /
MBh, 3, 100, 15.2 śramaṃ jagmuśca paramam ājagmuḥ kṣayam eva ca //
MBh, 3, 101, 4.1 kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati /
MBh, 3, 101, 4.2 tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati //
MBh, 3, 101, 6.2 viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam /
MBh, 3, 101, 10.1 na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te /
MBh, 3, 101, 10.2 samudrasya kṣaye buddhir bhavadbhiḥ sampradhāryatām /
MBh, 3, 104, 15.1 te caiva sarve sahitāḥ kṣayaṃ yāsyanti pārthiva /
MBh, 3, 105, 7.1 nātidīrgheṇa kālena sāgarāṇāṃ kṣayo mahān /
MBh, 3, 106, 31.1 yathā dṛṣṭaṃ śrutaṃ cāpi sāgarāṇāṃ kṣayaṃ tathā /
MBh, 3, 108, 19.2 vātāpiś ca yathā nītaḥ kṣayaṃ sa brahmahā prabho /
MBh, 3, 148, 14.1 na tasmin yugasaṃsarge vyādhayo nendriyakṣayaḥ /
MBh, 3, 148, 36.1 loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ /
MBh, 3, 148, 36.2 yugakṣayakṛtā dharmāḥ prārthanāni vikurvate //
MBh, 3, 149, 40.2 nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā //
MBh, 3, 168, 21.2 na hi yuddham idaṃ yuktam anyatra jagataḥ kṣayāt //
MBh, 3, 170, 14.1 tridaśeśadviṣo yāvat kṣayam astrair nayāmyaham /
MBh, 3, 186, 17.2 ādito manujavyāghra kṛtsnasya jagataḥ kṣaye //
MBh, 3, 186, 28.2 viparīte tadā loke pūrvarūpaṃ kṣayasya tat //
MBh, 3, 186, 35.2 mukhebhagāḥ striyo rājan bhaviṣyanti yugakṣaye //
MBh, 3, 186, 36.2 keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye //
MBh, 3, 186, 43.2 āśramā manujavyāghra na bhavanti yugakṣaye //
MBh, 3, 186, 48.2 dīrghāyuṣaḥ samṛddhāś ca vidharmāṇo yugakṣaye //
MBh, 3, 186, 53.2 āyuḥkṣayo manuṣyāṇāṃ kṣipram eva prapadyate //
MBh, 3, 186, 56.1 tasmin yugasahasrānte samprāpte cāyuṣaḥ kṣaye /
MBh, 3, 187, 49.1 etad dṛṣṭaṃ mayā rājaṃs tasmin prāpte yugakṣaye /
MBh, 3, 188, 6.2 kimāyuṣaḥ kiṃvasanā bhaviṣyanti yugakṣaye //
MBh, 3, 188, 20.2 bhāryāmitrāśca puruṣā bhaviṣyanti yugakṣaye //
MBh, 3, 188, 21.2 goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye //
MBh, 3, 188, 22.2 ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye //
MBh, 3, 188, 23.2 tāścāpyalpaphalās teṣāṃ bhaviṣyanti yugakṣaye //
MBh, 3, 188, 25.2 atikrāntāni bhojyāni bhaviṣyanti yugakṣaye //
MBh, 3, 188, 33.2 kevalaṃ daṇḍarucayo bhaviṣyanti yugakṣaye //
MBh, 3, 188, 41.2 ekavarṇas tadā loko bhaviṣyati yugakṣaye //
MBh, 3, 188, 50.2 na kaścit kasyacid dātā bhaviṣyati yugakṣaye //
MBh, 3, 188, 51.2 keśaśūlāḥ striyaścāpi bhaviṣyanti yugakṣaye //
MBh, 3, 188, 78.1 putrāś ca mātāpitarau haniṣyanti yugakṣaye /
MBh, 3, 188, 85.1 tatas tumulasaṃghāte vartamāne yugakṣaye /
MBh, 3, 188, 92.1 utthito brāhmaṇo dīptaḥ kṣayāntakṛd udāradhīḥ /
MBh, 3, 189, 1.2 tataścorakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām /
MBh, 3, 189, 3.2 vipraiścorakṣaye caiva kṛte kṣemaṃ bhaviṣyati //
MBh, 3, 200, 49.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 3, 206, 5.3 śāpakṣayānte nirvṛtte bhavitāsi punar dvijaḥ //
MBh, 3, 237, 2.2 mayā saha mahābāho kṛtaś cobhayataḥ kṣayaḥ //
MBh, 3, 239, 19.1 te svapakṣakṣayaṃ taṃ tu jñātvā duryodhanasya vai /
MBh, 3, 240, 15.3 ślāghamānāḥ kuruśreṣṭha kariṣyanti janakṣayam //
MBh, 4, 1, 2.23 yuktācārāśca yuktāśca kṣaye svasya janasya ca /
MBh, 4, 2, 6.3 tathaitān pātayiṣyāmi yathā yāsyanti na kṣayam /
MBh, 4, 17, 13.2 aśvāśvatarasaṃghāṃśca na jātu kṣayam āvahet //
MBh, 4, 38, 49.2 ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ //
MBh, 5, 5, 8.2 na bhavet kurupāṇḍūnāṃ saubhrātreṇa mahān kṣayaḥ //
MBh, 5, 15, 31.2 nāpaḥ praveṣṭuṃ śakṣyāmi kṣayo me 'tra bhaviṣyati /
MBh, 5, 25, 7.1 sarvakṣayo dṛśyate yatra kṛtsnaḥ pāpodayo nirayo 'bhāvasaṃsthaḥ /
MBh, 5, 27, 8.2 vittakṣaye hīnasukho 'tivelaṃ duḥkhaṃ śete kāmavegapraṇunnaḥ //
MBh, 5, 29, 38.2 ete sarve ṣaṇḍhatilā vinaṣṭāḥ kṣayaṃ gatā narakaṃ dīrghakālam //
MBh, 5, 32, 20.2 teṣām ayaṃ balavānniścayaśca kurukṣayārthe nirayo vyapādi //
MBh, 5, 32, 24.2 tāni prītānyeva tṛṣṇākṣayānte tānyavyatho duḥkhahīnaḥ praṇudyāt //
MBh, 5, 34, 10.1 yaḥ pramāṇaṃ na jānāti sthāne vṛddhau tathā kṣaye /
MBh, 5, 34, 65.1 yaḥ pañcābhyantarāñ śatrūn avijitya matikṣayān /
MBh, 5, 38, 22.1 sthānavṛddhikṣayajñasya ṣāḍguṇyaviditātmanaḥ /
MBh, 5, 39, 5.1 na sa kṣayo mahārāja yaḥ kṣayo vṛddhim āvahet /
MBh, 5, 39, 5.1 na sa kṣayo mahārāja yaḥ kṣayo vṛddhim āvahet /
MBh, 5, 39, 5.2 kṣayaḥ sa tviha mantavyo yaṃ labdhvā bahu nāśayet //
MBh, 5, 39, 13.1 yatate cāpavādāya yatnam ārabhate kṣaye /
MBh, 5, 41, 11.3 aratiścaiva tandrī ca kāmakrodhau kṣayodayau //
MBh, 5, 47, 93.2 kṣayaṃ mahāntaṃ kurusṛñjayānāṃ nivedayante pāṇḍavānāṃ jayaṃ ca //
MBh, 5, 51, 19.2 teṣāṃ samantācca tathā raṇāgre kṣayaḥ kilāyaṃ bharatān upaiti //
MBh, 5, 53, 15.2 duryodhanamukhā dṛṣṭvā kṣayaṃ yāsyanti kauravāḥ //
MBh, 5, 54, 7.2 jñātikṣayabhayād rājan bhītena bharatarṣabha //
MBh, 5, 59, 22.1 kṣayodayo 'yaṃ sumahān kurūṇāṃ pratyupasthitaḥ /
MBh, 5, 61, 15.2 vyūhaṃ prativyūhya śirāṃsi bhittvā lokakṣayaṃ paśyata bhīmasenāt //
MBh, 5, 70, 43.1 tatraiṣā paramā kāṣṭhā raudrakarmakṣayodayā /
MBh, 5, 70, 52.2 tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau //
MBh, 5, 70, 68.1 na ca tyaktuṃ tad icchāmo na cecchāmaḥ kulakṣayam /
MBh, 5, 88, 59.1 duḥkhād api sukhaṃ na syād yadi puṇyaphalakṣayaḥ /
MBh, 5, 93, 28.1 saṃyuge vai mahārāja dṛśyate sumahān kṣayaḥ /
MBh, 5, 93, 28.2 kṣaye cobhayato rājan kaṃ dharmam anupaśyasi //
MBh, 5, 93, 37.1 hārdaṃ yat pāṇḍaveṣvāsīt prāpte 'smin āyuṣaḥ kṣaye /
MBh, 5, 95, 5.1 te ca kṣayānte jagato hitvā lokatrayaṃ sadā /
MBh, 5, 95, 5.2 kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ //
MBh, 5, 95, 7.1 bhūyiṣṭhena tu rājānaḥ śriyaṃ bhuktvāyuṣaḥ kṣaye /
MBh, 5, 108, 7.1 ato rātriśca nidrā ca nirgatā divasakṣaye /
MBh, 5, 121, 19.2 na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ //
MBh, 5, 122, 51.1 kiṃ te janakṣayeṇeha kṛtena bharatarṣabha /
MBh, 5, 141, 45.3 samuttīrṇā mahābāho vīrakṣayavināśanāt //
MBh, 5, 142, 11.1 dhig astvarthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ /
MBh, 5, 142, 13.2 adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ //
MBh, 5, 144, 24.1 evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravāḥ /
MBh, 5, 146, 23.1 nopekṣasva mahābāho paśyamānaḥ kulakṣayam /
MBh, 5, 154, 24.1 bhavitāyaṃ mahāraudro dāruṇaḥ puruṣakṣayaḥ /
MBh, 5, 156, 4.2 yad ahaṃ jānamāno 'pi yuddhadoṣān kṣayodayān //
MBh, 5, 156, 13.1 sthiro bhūtvā mahārāja sarvalokakṣayodayam /
MBh, 5, 160, 11.2 tato hi te labdhatamaṃ ca rājyaṃ kṣayaṃ gatāḥ pāṇḍavāśceti bhāvaḥ //
MBh, 5, 162, 29.2 balakṣayam amitrāṇāṃ sumahāntaṃ kariṣyati //
MBh, 5, 184, 13.2 na ca rāmaḥ kṣayaṃ gantā tenāstreṇa narādhipa //
MBh, 5, 194, 19.2 drauṇistu daśarātreṇa pratijajñe balakṣayam /
MBh, 6, 2, 16.1 iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ /
MBh, 6, 2, 22.2 ahorātraṃ mayā dṛṣṭaṃ tatkṣayāya bhaviṣyati //
MBh, 6, 3, 21.2 kavacānāṃ dhvajānāṃ ca bhaviṣyati mahān kṣayaḥ //
MBh, 6, 3, 41.2 nilīyante dhvajāgreṣu kṣayāya pṛthivīkṣitām //
MBh, 6, BhaGī 1, 38.2 kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam //
MBh, 6, BhaGī 1, 39.2 kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana //
MBh, 6, BhaGī 1, 40.1 kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ /
MBh, 6, BhaGī 9, 7.2 kalpakṣaye punastāni kalpādau visṛjāmyaham //
MBh, 6, BhaGī 11, 32.2 kālo 'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ /
MBh, 6, BhaGī 16, 9.2 prabhavantyugrakarmāṇaḥ kṣayāya jagato 'hitāḥ //
MBh, 6, BhaGī 18, 25.1 anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam /
MBh, 6, 44, 44.2 vartamāne mahābhīme tasmin vīravarakṣaye //
MBh, 6, 45, 1.3 vartamāne mahāraudre mahāvīravarakṣaye //
MBh, 6, 46, 12.1 kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī /
MBh, 6, 46, 19.1 nālam eṣa kṣayaṃ kartuṃ parasainyasya māriṣa /
MBh, 6, 51, 1.3 rathanāgāśvapattīnāṃ sādināṃ ca mahākṣaye //
MBh, 6, 53, 2.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 55, 91.2 sarvāṇi bhūtāni bhṛśaṃ vineduḥ kṣayaṃ kurūṇām iti cintayitvā //
MBh, 6, 58, 7.2 kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam /
MBh, 6, 58, 7.2 kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam /
MBh, 6, 59, 17.2 babhau rūpaṃ mahāghoraṃ kālasyeva yugakṣaye //
MBh, 6, 61, 5.3 yena kṣayaṃ na gacchanti divi tārāgaṇā iva //
MBh, 6, 71, 34.1 abhidyetāṃ tato vyūhau tasmin vīravarakṣaye /
MBh, 6, 73, 40.2 vadhāya niṣpetur udāyudhāste yugakṣaye ketavo yadvad ugrāḥ //
MBh, 6, 79, 11.1 pūrvāhṇe tu mahārāja prāvartata janakṣayaḥ /
MBh, 6, 84, 11.2 bhīṣmaṃ jugopa samare vartamāne janakṣaye //
MBh, 6, 85, 2.1 ahanyahani me putrāḥ kṣayaṃ gacchanti saṃjaya /
MBh, 6, 85, 12.2 akṛtvā vacanaṃ pathyaṃ kṣayaṃ gacchanti kauravāḥ //
MBh, 6, 85, 14.2 lokakṣayakaro rājaṃstanme nigadataḥ śṛṇu //
MBh, 6, 85, 35.1 evam eṣa kṣayo vṛttaḥ pāṇḍūnām api bhārata /
MBh, 6, 85, 36.2 tathetareṣu kruddheṣu tāvakānām api kṣayaḥ //
MBh, 6, 86, 1.2 vartamāne tathā raudre rājan vīravarakṣaye /
MBh, 6, 86, 46.2 māyāvī vipriyaṃ ghoram akārṣīnme balakṣayam //
MBh, 6, 92, 3.1 kurūṇāṃ pāṇḍavānāṃ ca kṣayaṃ ghoraṃ mahāmatiḥ /
MBh, 6, 96, 36.2 yathā yugakṣaye ghore candramāḥ pañcabhir grahaiḥ //
MBh, 6, 98, 14.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 99, 1.3 lokakṣayakaro raudro bhīṣmasya saha somakaiḥ //
MBh, 6, 99, 39.2 duryodhanāparādhena kṣayaṃ gacchanti kauravāḥ //
MBh, 6, 99, 47.1 etasmāt kāraṇād ghoro vartate sma janakṣayaḥ /
MBh, 6, 100, 4.1 te vadhyamānāḥ pārthena kāleneva yugakṣaye /
MBh, 6, 102, 75.1 te vadhyamānā bhīṣmeṇa kāleneva yugakṣaye /
MBh, 6, 103, 21.1 kṣayaṃ nīto 'smi vārṣṇeya rājyahetoḥ parākramī /
MBh, 6, 103, 63.2 kṣayaṃ nītā hi pṛtanā bhavatā mahatī mama //
MBh, 6, 105, 7.2 pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam //
MBh, 6, 111, 5.2 pārthānām akarod bhīṣmaḥ satataṃ samitikṣayam //
MBh, 6, 111, 7.2 avartata mahāraudraḥ satataṃ samitikṣayaḥ //
MBh, 6, 113, 4.2 kṣaye tasminmahāraudre nirviśeṣam ajāyata //
MBh, 6, 113, 11.2 tasminn atimahābhīme rājan vīravarakṣaye /
MBh, 6, 113, 13.2 pāṇḍavān abhyavartanta tasmin vīravarakṣaye //
MBh, 6, 113, 20.1 sa tāṃ śikṣām adhiṣṭhāya kṛtvā parabalakṣayam /
MBh, 6, 114, 6.1 citracāpamahājvālo vīrakṣayamahendhanaḥ /
MBh, 6, 114, 17.2 udvṛttānāṃ yathā śabdaḥ samudrāṇāṃ yugakṣaye //
MBh, 6, 115, 9.2 sīmāvṛkṣe nipatite kurūṇāṃ samitikṣaye //
MBh, 6, 117, 25.1 pṛthivīkṣayaśaṃsīni nimittāni pitāmaha /
MBh, 7, 3, 13.1 adya prabhṛti saṃkruddhā vyāghrā iva mṛgakṣayam /
MBh, 7, 3, 13.2 pāṇḍavā bharataśreṣṭha kariṣyanti kurukṣayam //
MBh, 7, 6, 29.2 utpātā yudhi vīrāṇāṃ jīvitakṣayakārakāḥ //
MBh, 7, 18, 14.1 mohitāḥ paramāstreṇa kṣayaṃ jagmuḥ parasparam /
MBh, 7, 25, 11.2 kṣayaṃ ninīṣur niśitair bhīmo vivyādha patribhiḥ //
MBh, 7, 31, 69.1 evam eṣa mahāraudraḥ kṣayārthaṃ sarvadhanvinām /
MBh, 7, 31, 74.2 nirastajihvādaśanekṣaṇāḥ kṣitau kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ //
MBh, 7, 31, 76.1 pramodane śvāpadapakṣirakṣasāṃ janakṣaye vartati tatra dāruṇe /
MBh, 7, 49, 20.1 kṣudraḥ kṣudrasahāyaśca svapakṣakṣayam āturaḥ /
MBh, 7, 50, 1.2 tasminn ahani nirvṛtte ghore prāṇabhṛtāṃ kṣaye /
MBh, 7, 50, 67.2 dharmakṛdbhiḥ kṛto dharmaḥ kṣatriyāṇāṃ raṇe kṣayaḥ //
MBh, 7, 64, 31.2 ekasya ca bahūnāṃ ca rathanāganarakṣayaḥ //
MBh, 7, 69, 5.2 arjunasya vighātāya dāruṇe 'smiñ janakṣaye //
MBh, 7, 71, 22.1 tanmūlaḥ sa mahārāja prāvartata janakṣayaḥ /
MBh, 7, 85, 35.1 vartamāne tathā raudre tasmin vīravarakṣaye /
MBh, 7, 90, 4.1 ātmāparādhāt sumahān prāptaste vipulaḥ kṣayaḥ /
MBh, 7, 96, 21.2 devāsuraraṇaprakhyaḥ prāvartata janakṣayaḥ //
MBh, 7, 96, 28.2 yādṛkkṣayam anīkānām akarot sātyakir nṛpa /
MBh, 7, 107, 38.2 kṛto mahānmahārāja putrāṇāṃ te janakṣayaḥ //
MBh, 7, 110, 24.2 yat saṃśocasi kauravya vartamāne janakṣaye /
MBh, 7, 113, 3.1 yathā tveṣa kṣayo vṛtto mamāpanayasaṃbhavaḥ /
MBh, 7, 114, 17.1 dṛṣṭvā ca kurusauvīrasaindhavānāṃ balakṣayam /
MBh, 7, 122, 86.1 bhūyaścāpi nibodha tvaṃ tavāpanayajaṃ kṣayam /
MBh, 7, 122, 88.2 evam eṣa kṣayo vṛtto rājan durmantrite tava //
MBh, 7, 125, 15.1 so 'haṃ kāpuruṣaḥ kṛtvā mitrāṇāṃ kṣayam īdṛśam /
MBh, 7, 127, 9.2 sindhurājasya samare nābhaviṣyajjanakṣayaḥ //
MBh, 7, 127, 24.1 tair alpair bahavo yūyaṃ kṣayaṃ nītāḥ prahāriṇaḥ /
MBh, 7, 131, 97.2 dadāha bhagavān vahnir bhūtānīva yugakṣaye //
MBh, 7, 131, 118.2 dyaur ivoditacandrārkā grahākīrṇā yugakṣaye //
MBh, 7, 133, 40.3 yeṣām arthāya yudhyante na teṣāṃ vidyate kṣayaḥ //
MBh, 7, 134, 55.2 drakṣyanti vikramaṃ pārthāḥ kālasyeva yugakṣaye //
MBh, 7, 136, 8.2 dyaur ivādityacandrādyair grahaiḥ kīrṇā yugakṣaye //
MBh, 7, 140, 1.3 sarvabhūtakṣayakare dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 145, 44.1 vartamāne tu saṃgrāme tasmin vīravarakṣaye /
MBh, 7, 146, 27.2 pratyavārayad āyastaḥ prakurvan vipulaṃ kṣayam //
MBh, 7, 147, 33.2 yuyudhe pāṇḍavaiḥ sārdham unmattavad ahaḥkṣaye //
MBh, 7, 150, 82.2 dadāha bhagavān vahnir bhūtānīva yugakṣaye //
MBh, 7, 154, 59.1 idaṃ cānyaccitram āścaryarūpaṃ cakārāsau karma śatrukṣayāya /
MBh, 7, 162, 23.2 pṛthivyāṃ rājavaṃśānām utthite mahati kṣaye //
MBh, 7, 164, 58.2 yathā kruddho raṇe śakro dānavānāṃ kṣayaṃ purā //
MBh, 7, 164, 63.1 dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi /
MBh, 7, 164, 119.2 tasya cāhnastribhāgena kṣayaṃ jagmuḥ patatriṇaḥ //
MBh, 7, 164, 120.1 sa śarakṣayam āsādya putraśokena cārditaḥ /
MBh, 7, 165, 28.2 svakarmabhir asaṃtuṣṭā na sma kṣatraṃ kṣayaṃ vrajet //
MBh, 7, 165, 67.2 arikṣayaṃ ca saṃgrāme tena te sukham āpnuvan //
MBh, 7, 171, 4.1 yathā rātrikṣaye rājañ jyotīṃṣyastagiriṃ prati /
MBh, 8, 1, 5.2 cintayantaḥ kṣayaṃ tīvraṃ nidrāṃ naivopalebhire //
MBh, 8, 1, 16.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ /
MBh, 8, 4, 51.3 evam eṣa kṣayo vṛttaḥ karṇārjunasamāgame //
MBh, 8, 9, 9.1 dhṛṣṭadyumnaḥ kṛpaṃ cātha tasmin vīravarakṣaye /
MBh, 8, 11, 12.1 ādityāv iva saṃdīptau lokakṣayakarāv ubhau /
MBh, 8, 14, 26.1 tataḥ saṃgrāmabhūmiṃ tāṃ vartamāne janakṣaye /
MBh, 8, 14, 27.1 eṣa pārtha mahāraudro vartate bharatakṣayaḥ /
MBh, 8, 18, 43.2 vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire //
MBh, 8, 19, 75.1 evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ /
MBh, 8, 21, 6.2 tad ahitanihataṃ babhau balaṃ pitṛpatirāṣṭram iva prajākṣaye //
MBh, 8, 21, 12.2 drupadasutasakhas tadākarot puruṣarathāśvagajakṣayaṃ mahat //
MBh, 8, 22, 27.2 tvatkṛte vartate ghoraḥ pārthivānāṃ janakṣayaḥ //
MBh, 8, 24, 27.3 na teṣām abhavad rājan kṣayo yuddhe kathaṃcana //
MBh, 8, 24, 145.1 pratijñāya tato devo devatānāṃ ripukṣayam /
MBh, 8, 32, 23.2 yat tat praviśya pārthānāṃ senāṃ kurvañ janakṣayam /
MBh, 8, 33, 59.1 evaṃ pravṛtte saṃgrāme gajavājijanakṣaye /
MBh, 8, 33, 61.1 tathā vartati saṃgrāme gajavājijanakṣaye /
MBh, 8, 40, 5.2 pāñcāleṣu tathā karṇaḥ kṣayaṃ cakrūr mahārathāḥ //
MBh, 8, 40, 43.1 tasmin kṣaṇe naraśreṣṭha gajavājinarakṣayaḥ /
MBh, 8, 40, 109.3 anyonyena mahārāja kṛto ghoro janakṣayaḥ //
MBh, 8, 40, 129.1 evam eṣa kṣayo vṛttas tāvakānāṃ paraiḥ saha /
MBh, 8, 49, 53.1 prāṇātyaye vivāhe vā sarvajñātidhanakṣaye /
MBh, 8, 51, 6.2 tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ //
MBh, 8, 51, 100.2 kṣayaṃ nayati rādheyaḥ pāñcālāñ śataśo raṇe //
MBh, 8, 55, 28.2 vyatrasyanta raṇe yodhāḥ kālasyeva yugakṣaye //
MBh, 8, 56, 58.1 evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ /
MBh, 8, 59, 5.2 savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā //
MBh, 8, 65, 43.2 kṣaṇena sarvān sarathāśvasūtān nināya rājan kṣayam ekavīraḥ //
MBh, 8, 69, 15.1 muktā vīrakṣayād asmāt saṃgrāmāl lomaharṣaṇāt /
MBh, 8, 69, 40.1 evam eṣa kṣayo vṛttaḥ sumahāṃllomaharṣaṇaḥ /
MBh, 9, 2, 62.1 brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam /
MBh, 9, 3, 1.2 śṛṇu rājann avahito yathā vṛtto mahān kṣayaḥ /
MBh, 9, 7, 15.2 kṣayaṃ manuṣyadehānāṃ rathanāgāśvasaṃkṣayam /
MBh, 9, 8, 34.2 caturaṅgakṣaye ghore pūrvaṃ devāsuropame //
MBh, 9, 11, 39.1 tasmin pravṛtte saṃgrāme rājan vīravarakṣaye /
MBh, 9, 16, 24.2 vāhāṃśca hatvā vyakaronmahātmā yodhakṣayaṃ dharmasutasya rājñaḥ //
MBh, 9, 16, 63.2 puṇyakṣayam iva prāpya patantaṃ svargavāsinam //
MBh, 9, 22, 5.2 teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram //
MBh, 9, 22, 30.1 balena tena vikramya vartamāne janakṣaye /
MBh, 9, 22, 75.2 āsīd balakṣayo ghorastava putrasya paśyataḥ //
MBh, 9, 22, 86.2 vimānebhya iva bhraṣṭāḥ siddhāḥ puṇyakṣayād yathā //
MBh, 9, 23, 17.2 kṣayam adya gatā yuddhe paśya daivaṃ yathāvidham //
MBh, 9, 23, 42.2 enaṃ prāpya durātmānaṃ kṣayaṃ kṣatraṃ gamiṣyati //
MBh, 9, 23, 43.2 kṣayaṃ yātā hi rājāno duryodhanakṛte bhṛśam //
MBh, 9, 24, 37.1 apaśyamānā rājānaṃ vartamāne janakṣaye /
MBh, 9, 24, 56.2 rājño 'darśanasaṃvignā vartamāne janakṣaye //
MBh, 9, 26, 45.2 sapta cāṣṭau ca triṃśacca sāyakair anayat kṣayam //
MBh, 9, 27, 1.2 tasmin pravṛtte saṃgrāme naravājigajakṣaye /
MBh, 9, 28, 20.2 balakṣayaṃ tathā dṛṣṭvā sa ekaḥ pṛthivīpatiḥ //
MBh, 9, 28, 28.2 duḥkhasaṃtaptahṛdayo dṛṣṭvā rājan balakṣayam //
MBh, 9, 28, 84.2 asmin kurukṣaye vṛtte diṣṭyā tvaṃ putra jīvasi //
MBh, 9, 28, 91.1 prāptakālam idaṃ sarvaṃ bhavato bharatakṣaye /
MBh, 9, 29, 14.2 diṣṭyā paśyāmi vo muktān īdṛśāt puruṣakṣayāt /
MBh, 9, 34, 57.2 na cāmucyata śāpād vai kṣayaṃ caivābhyagacchata //
MBh, 9, 34, 59.1 oṣadhīnāṃ kṣaye jāte prāṇinām api saṃkṣayaḥ /
MBh, 9, 34, 64.2 kṣayāccaivāsya deveśa prajāścāpi gatāḥ kṣayam //
MBh, 9, 34, 64.2 kṣayāccaivāsya deveśa prajāścāpi gatāḥ kṣayam //
MBh, 9, 34, 68.1 māsārdhaṃ ca kṣayaṃ somo nityam eva gamiṣyati /
MBh, 9, 37, 44.2 tvām eva sarvaṃ viśati punar eva yugakṣaye //
MBh, 9, 40, 19.1 tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān /
MBh, 9, 44, 25.2 devaśatrukṣayakarīm ajayyāṃ viśvarūpiṇīm //
MBh, 9, 46, 14.2 sarvalokakṣayo mā bhūt saṃpādayatu no 'nalam //
MBh, 9, 47, 20.2 na ca sma tānyapacyanta dinaṃ ca kṣayam abhyagāt //
MBh, 9, 48, 13.2 devānāṃ dānavānāṃ ca trailokyasya kṣayāvahaḥ //
MBh, 9, 59, 31.3 padā mūrdhnyaspṛśat krodhānna ca hṛṣye kulakṣaye //
MBh, 9, 61, 22.2 muktā vīrakṣayād asmāt saṃgrāmānnihatadviṣaḥ /
MBh, 9, 61, 25.3 mukto vīrakṣayād asmāt saṃgrāmād romaharṣaṇāt //
MBh, 9, 62, 39.2 kathaṃ kulakṣayo na syāt tathā kṣatrasya bhārata //
MBh, 9, 62, 43.2 tavāparādhānnṛpate sarvaṃ kṣatraṃ kṣayaṃ gatam //
MBh, 9, 64, 28.1 diṣṭyā ca vo 'haṃ paśyāmi muktān asmāj janakṣayāt /
MBh, 9, 64, 34.2 drauṇiḥ krodhena jajvāla yathā vahnir jagatkṣaye //
MBh, 10, 1, 29.2 tam evārtham atikrāntaṃ kurupāṇḍavayoḥ kṣayam //
MBh, 10, 1, 46.3 chadmanā tu bhavet siddhiḥ śatrūṇāṃ ca kṣayo mahān //
MBh, 10, 8, 126.2 āsīnnaragajāśvānāṃ raudrī kṣayakarī bhṛśam //
MBh, 10, 8, 137.1 sa niḥśeṣān arīn kṛtvā virarāja janakṣaye /
MBh, 10, 8, 142.1 evaṃvidhā hi sā rātriḥ somakānāṃ janakṣaye /
MBh, 10, 8, 143.2 tādṛśā nihatā yatra kṛtvāsmākaṃ janakṣayam //
MBh, 10, 8, 148.2 tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam /
MBh, 10, 10, 25.2 putrakṣayabhrātṛvadhapraṇunnā pradahyamāneva hutāśanena //
MBh, 11, 1, 19.1 pariṇāmaśca vayasaḥ sarvabandhukṣayaśca me /
MBh, 11, 2, 3.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 11, 24, 4.1 diṣṭyā nedaṃ mahārāja dāruṇaṃ bharatakṣayam /
MBh, 12, 1, 14.2 kṛtvā jñātikṣayam imaṃ mahāntaṃ lobhakāritam //
MBh, 12, 7, 38.2 janmakṣayanimittaṃ ca śakyaṃ prāptum iti śrutiḥ //
MBh, 12, 26, 30.2 duḥkhānāṃ hi kṣayo nāsti jāyate hyaparāt param //
MBh, 12, 27, 29.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 12, 40, 21.1 muktā vīrakṣayād asmāt saṃgrāmānnihatadviṣaḥ /
MBh, 12, 47, 20.2 kṣaye saṃkarṣaṇaḥ proktastam upāsyam upāsmahe //
MBh, 12, 57, 18.2 vettā ca daśavargasya sthānavṛddhikṣayātmanaḥ //
MBh, 12, 59, 31.2 sthānaṃ vṛddhiḥ kṣayaścaiva trivargaścaiva daṇḍajaḥ //
MBh, 12, 59, 135.1 sukṛtasya kṣayāccaiva svarlokād etya medinīm /
MBh, 12, 68, 6.1 kena bhūtāni vardhante kṣayaṃ gacchanti kena ca /
MBh, 12, 69, 67.2 kṣayaḥ sthānaṃ ca vṛddhiśca trivargam aparaṃ tathā //
MBh, 12, 70, 24.1 rasāḥ sarve kṣayaṃ yānti yadā necchati bhūmipaḥ /
MBh, 12, 72, 21.1 paracakrābhiyānena yadi te syād dhanakṣayaḥ /
MBh, 12, 74, 13.2 cāturvarṇyaṃ bhavati ca sampramūḍhaṃ tataḥ prajāḥ kṣayasaṃsthā bhavanti //
MBh, 12, 81, 16.1 yaḥ samṛddhyā na tuṣyeta kṣaye dīnataro bhavet /
MBh, 12, 82, 18.2 mahākṣayavyayaṃ vā syād vināśo vā punar bhavet //
MBh, 12, 88, 28.1 pratidāsye ca bhavatāṃ sarvaṃ cāhaṃ bhayakṣaye /
MBh, 12, 106, 18.3 kośakṣaye tvamitrāṇāṃ vaśaṃ kausalya gacchati //
MBh, 12, 108, 11.2 tau kṣayavyayasaṃyuktāvanyonyajanitāśrayau //
MBh, 12, 108, 12.2 kṣayavyayabhayopāyaiḥ karśayantītaretaram //
MBh, 12, 120, 36.2 kṣayodayau vipulau saṃniśāmya tasmād alpaṃ nāvamanyeta vidvān //
MBh, 12, 120, 39.1 kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy ubhau cārthau sahitau dharmakāmau /
MBh, 12, 128, 11.2 rājñaḥ kośakṣayād eva jāyate balasaṃkṣayaḥ //
MBh, 12, 136, 98.2 paśya duṣkṛtakarmatvaṃ vyaktam āyuḥkṣayo mama //
MBh, 12, 136, 108.2 kṣayaṃ jagāma sā rātrir lomaśaṃ cāviśad bhayam //
MBh, 12, 137, 42.2 śāmyaty adagdhvā nṛpate vinā hyekatarakṣayāt //
MBh, 12, 138, 1.2 yugakṣayāt parikṣīṇe dharme loke ca bhārata /
MBh, 12, 138, 35.2 punar vṛddhikṣayāt kiṃcid abhivṛttaṃ niśāmayet //
MBh, 12, 153, 4.2 ajñānasya pravṛttiṃ ca sthānaṃ vṛddhiṃ kṣayodayau /
MBh, 12, 153, 10.2 sthāne sthānaṃ kṣaye kṣaiṇyam upaiti vividhāṃ gatim //
MBh, 12, 153, 13.2 lobhakṣayād divaṃ prāptāstathaivānye janādhipāḥ //
MBh, 12, 156, 11.2 icchādveṣakṣayaṃ prāpya kāmakrodhakṣayaṃ tathā //
MBh, 12, 156, 11.2 icchādveṣakṣayaṃ prāpya kāmakrodhakṣayaṃ tathā //
MBh, 12, 157, 6.1 eteṣām udayaṃ sthānaṃ kṣayaṃ ca puruṣottama /
MBh, 12, 162, 43.1 taṃ dṛṣṭvā puruṣādābham apadhvastaṃ kṣayāgatam /
MBh, 12, 168, 36.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 169, 1.2 atikrāmati kāle 'smin sarvabhūtakṣayāvahe /
MBh, 12, 171, 51.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 174, 13.1 saṃmānaścāvamānaśca lābhālābhau kṣayodayau /
MBh, 12, 195, 15.1 utpattivṛddhikṣayasaṃnipātair na yujyate 'sau paramaḥ śarīrī /
MBh, 12, 196, 18.1 janmavṛddhikṣayaścāsya pratyakṣeṇopalabhyate /
MBh, 12, 197, 8.1 jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ /
MBh, 12, 198, 7.1 yathā mahānti bhūtāni nivartante guṇakṣaye /
MBh, 12, 199, 8.2 kṣayānte tat phalaṃ divyaṃ jñānaṃ jñeyapratiṣṭhitam //
MBh, 12, 203, 5.3 samyagvṛttā nivartante viparītāḥ kṣayodayāḥ //
MBh, 12, 212, 47.1 yathorṇanābhiḥ parivartamānas tantukṣaye tiṣṭhati pātyamānaḥ /
MBh, 12, 220, 94.2 anivṛttasya kālasya kṣayaṃ prāpto na mucyate //
MBh, 12, 224, 31.1 pratibuddho vikurute brahmākṣayyaṃ kṣapākṣaye /
MBh, 12, 243, 21.1 tam atikrāntakarmāṇam atikrāntaguṇakṣayam /
MBh, 12, 252, 15.1 kāmād anye kṣayād anye kāraṇair aparaistathā /
MBh, 12, 265, 20.1 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam /
MBh, 12, 267, 38.1 puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate /
MBh, 12, 267, 38.2 tatkṣaye hyasya paśyanti brahmabhāve parāṃ gatim //
MBh, 12, 268, 6.2 tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām //
MBh, 12, 271, 32.2 tāsāṃ kṣaye viddhi kṛtaṃ visargaṃ saṃhāram ekaṃ ca tathā prajānām //
MBh, 12, 271, 38.2 sa caiva tasminnivasatyanīśo yugakṣaye tamasā saṃvṛtātmā //
MBh, 12, 276, 25.2 doṣair anyān guṇavataḥ kṣipantyātmaguṇakṣayāt //
MBh, 12, 279, 11.2 sukṛtī vindati sukhaṃ prāpya dehakṣayaṃ naraḥ //
MBh, 12, 279, 18.1 tato duḥkhakṣayaṃ kṛtvā sukṛtaṃ karma sevate /
MBh, 12, 279, 18.2 sukṛtakṣayād duṣkṛtaṃ ca tad viddhi manujādhipa //
MBh, 12, 284, 8.2 bālasnehaparītātmā tatkṣayāccānutapyate //
MBh, 12, 284, 26.2 tasmāt sukhakṣaye prāpte pumān ugraṃ tapaścaret //
MBh, 12, 284, 33.1 tato 'sya jāyate tīvrā vedanā tatkṣayāt punaḥ /
MBh, 12, 286, 11.1 āyuṣi kṣayam āpanne pañcatvam upagacchati /
MBh, 12, 290, 38.1 bālye mohaṃ ca vijñāya kṣayaṃ dehasya cāśubham /
MBh, 12, 290, 45.2 kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ prakṣayaṃ tathā //
MBh, 12, 290, 46.1 pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam /
MBh, 12, 290, 46.2 kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatastathā //
MBh, 12, 290, 47.1 vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ /
MBh, 12, 290, 47.2 kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca //
MBh, 12, 290, 48.1 saṃyogānāṃ kṣayaṃ dṛṣṭvā yugānāṃ ca viśeṣataḥ /
MBh, 12, 290, 48.2 kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā //
MBh, 12, 290, 48.2 kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā //
MBh, 12, 290, 49.1 varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ /
MBh, 12, 290, 49.1 varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ /
MBh, 12, 292, 2.2 upapadyati saṃyogād guṇaiḥ saha guṇakṣayāt //
MBh, 12, 293, 7.2 sā hyasya prakṛtir dṛṣṭā tatkṣayānmokṣa ucyate //
MBh, 12, 300, 3.1 ahaḥkṣayam atho buddhvā niśi svapnamanāstathā /
MBh, 12, 306, 44.2 akṣayaṃ puruṣaṃ prāhuḥ kṣayo hyasya na vidyate //
MBh, 12, 306, 45.1 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ /
MBh, 12, 306, 52.2 parityajya kṣayam iha akṣayaṃ dharmam āsthitaḥ //
MBh, 12, 308, 144.1 dāne kośakṣayo hyasya vairaṃ cāpyaprayacchataḥ /
MBh, 12, 309, 41.2 prasahya jīvitakṣaye tapo mahat samācara //
MBh, 12, 317, 20.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 12, 318, 54.1 na hyeṣa kṣayam āpnoti somaḥ suragaṇair yathā /
MBh, 12, 323, 33.1 yā bhavenmuniśārdūla bhāḥ sūryasya yugakṣaye /
MBh, 12, 327, 37.2 kathaṃ balakṣayo na syād yuṣmākaṃ hyātmanaśca me //
MBh, 12, 327, 60.2 mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti /
MBh, 12, 328, 15.1 brāhme rātrikṣaye prāpte tasya hyamitatejasaḥ /
MBh, 12, 328, 16.1 ahnaḥ kṣaye lalāṭācca suto devasya vai tathā /
MBh, 12, 336, 48.2 gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa //
MBh, 13, 1, 18.2 śreyaḥ kṣayaḥ śocatāṃ nityaśo hi tasmāt tyājyaṃ jahi śokaṃ hate 'smin //
MBh, 13, 6, 44.1 yathā tailakṣayād dīpaḥ pramlānim upagacchati /
MBh, 13, 6, 44.2 tathā karmakṣayād daivaṃ pramlānim upagacchati //
MBh, 13, 24, 35.2 somakṣayaśca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira //
MBh, 13, 52, 32.2 na prabodhayatāṃ taṃ ca tau tadā rajanīkṣaye //
MBh, 13, 103, 10.1 kasyacit tvatha kālasya bhāgyakṣaya upasthite /
MBh, 13, 109, 37.2 tatkṣayād iha cāgamya māhātmyaṃ pratipadyate //
MBh, 13, 109, 39.2 tatkṣayād iha cāgamya māhātmyaṃ pratipadyate //
MBh, 13, 112, 58.2 duṣkṛtasya kṣayaṃ gatvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 70.2 tato 'dharmakṣayaṃ kṛtvā punar jāyati mānuṣaḥ //
MBh, 13, 112, 72.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 90.2 adharmasya kṣayaṃ kṛtvā tato jāyati mānuṣaḥ //
MBh, 13, 112, 93.3 tataḥ pāpakṣayaṃ kṛtvā mānuṣatvam avāpnute //
MBh, 13, 133, 41.1 sa cet karmakṣayānmartyo manuṣyeṣūpajāyate /
MBh, 13, 135, 11.2 yasmiṃśca pralayaṃ yānti punar eva yugakṣaye //
MBh, 13, 141, 29.1 etair doṣair naro rājan kṣayaṃ yāti na saṃśayaḥ /
MBh, 14, 17, 7.1 āyuḥkṣayaparītātmā viparītāni sevate /
MBh, 14, 17, 37.1 karmakṣayācca te sarve cyavante vai punaḥ punaḥ /
MBh, 14, 19, 7.2 dhātukṣayapraśāntātmā nirdvaṃdvaḥ sa vimucyate //
MBh, 14, 22, 28.2 prāṇakṣaye śāntim upaiti nityaṃ dārukṣaye 'gnir jvalito yathaiva //
MBh, 14, 22, 28.2 prāṇakṣaye śāntim upaiti nityaṃ dārukṣaye 'gnir jvalito yathaiva //
MBh, 14, 31, 11.2 janmakṣaye bhinnavikīrṇadehaḥ punar mṛtyuṃ gacchati janmani sve //
MBh, 14, 44, 18.1 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ /
MBh, 14, 60, 20.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ /
MBh, 15, 4, 8.2 yayor antaram āsādya dhārtarāṣṭrāḥ kṣayaṃ gatāḥ //
MBh, 15, 4, 9.2 yābhyāṃ duryodhano nītaḥ kṣayaṃ sasutabāndhavaḥ //
MBh, 15, 5, 1.2 viditaṃ bhavatām etad yathā vṛttaḥ kurukṣayaḥ /
MBh, 15, 11, 6.1 vṛddhikṣayau ca vijñeyau sthānaṃ ca kurunandana /
MBh, 15, 12, 4.2 karśanaṃ bhīṣaṇaṃ caiva yuddhe cāpi bahukṣayam //
MBh, 15, 16, 1.3 na karṇasaubalābhyāṃ ca kuravo yat kṣayaṃ gatāḥ //
MBh, 15, 16, 5.2 janakṣayo 'yaṃ nṛpate kṛto daivabalātkṛtaiḥ //
MBh, 15, 22, 26.1 kiṃ vayaṃ kāritāḥ pūrvaṃ bhavatyā pṛthivīkṣayam /
MBh, 15, 36, 32.2 kṣayaṃ nītaṃ kulaṃ dīptaṃ pṛthivīrājyam icchatā //
MBh, 15, 46, 19.2 pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye //
MBh, 16, 2, 3.2 kenānuśaptāste vīrāḥ kṣayaṃ vṛṣṇyandhakā yayuḥ /
MBh, 16, 3, 17.2 tadā ca bhārate yuddhe prāptā cādya kṣayāya naḥ //
MBh, 16, 5, 18.1 sa cintayāno 'ndhakavṛṣṇināśaṃ kurukṣayaṃ caiva mahānubhāvaḥ /
MBh, 16, 8, 59.1 kṣaṇena tasya te rājan kṣayaṃ jagmur ajihmagāḥ /
MBh, 16, 8, 60.1 sa śarakṣayam āsādya duḥkhaśokasamāhataḥ /
MBh, 16, 9, 18.2 śarāś ca kṣayam āpannāḥ kṣaṇenaiva samantataḥ //
MBh, 17, 1, 22.2 yudhiṣṭhiramataṃ jñātvā vṛṣṇikṣayam avekṣya ca //