Occurrences

Tantrāloka

Tantrāloka
TĀ, 4, 30.1 viśuddhacittamātraṃ vā dīpavatsaṃtatikṣayaḥ /
TĀ, 5, 126.2 anāviśanto 'pi nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ //
TĀ, 6, 17.2 taddehabhaṅge suptāḥ syur ātādṛgvāsanākṣayāt //
TĀ, 6, 18.1 tadvāsanākṣaye tveṣāmakṣīṇaṃ vāsanāntaram /
TĀ, 6, 73.2 dinarātrikṣaye muktiḥ sā vyāptidhyānayogataḥ //
TĀ, 6, 84.1 paraḥ suptaṃ kṣaye rātridinayosturyamadvayam /
TĀ, 6, 118.1 janma sattā pariṇatirvṛddhirhrāsaḥ kṣayaḥ kramāt /
TĀ, 6, 145.1 niśākṣaye punaḥ sṛṣṭiṃ kurute tāmasāditaḥ /
TĀ, 6, 145.2 svakavarṣaśatānte 'sya kṣayastadvaiṣṇavaṃ dinam //
TĀ, 6, 151.2 sa eṣo 'vāntaralayastatkṣaye sṛṣṭirucyate //
TĀ, 6, 205.2 rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ //
TĀ, 8, 148.2 svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ //
TĀ, 8, 159.1 adhikārakṣaye sākaṃ rudrakanyāgaṇena te /
TĀ, 11, 24.1 yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate /
TĀ, 16, 108.1 trividhonmānakaṃ vyaktaṃ vasudigbhyo ravikṣayāt /
TĀ, 16, 239.2 jananādbhogataḥ karmakṣaye syādapavṛktatā //
TĀ, 16, 308.1 yatraiṣa yojitastatstho bhāvikarmakṣaye kṛte /
TĀ, 17, 63.2 karmakṣaye 'pi no muktirbhavedvidyeśvarādivat //
TĀ, 17, 90.2 tiṣṭhettāvadanudvigno yāvadājyakṣayo bhavet //
TĀ, 19, 4.2 tatra mande 'tha gurvādisevayāyuḥ kṣayaṃ vrajet //