Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Garuḍapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 17, 4.1 kṣayāḥ kati samākhyātāḥ piḍakāḥ kati cānagha /
Ca, Sū., 17, 7.1 daśāṣṭau ca kṣayāḥ sapta piḍakā mādhumehikāḥ /
Ca, Sū., 17, 63.2 kṣayāstatrānilādīnāmuktaṃ saṃkṣīṇalakṣaṇam //
Ca, Sū., 17, 120.3 kṣayāḥ sapiḍakāścoktā doṣāṇāṃ gatireva ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 76.1 bhramaklamorudaurbalyabaladhātvindriyakṣayāḥ /
AHS, Nidānasthāna, 5, 50.2 gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ //
Suśrutasaṃhitā
Su, Sū., 15, 25.2 trayo doṣā balasyoktā vyāpadvisraṃsanakṣayāḥ /
Su, Sū., 41, 12.3 sthānavṛddhikṣayāstasmād dehināṃ dravyahetukāḥ //
Su, Cik., 24, 111.2 śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ //
Su, Utt., 41, 27.2 kṣayā eva hi te jñeyāḥ pratyekaṃ dhātusaṃjñitāḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 10.2 sthitivṛddhikṣayāstasmātteṣāṃ hi dravyahetukāḥ //
Garuḍapurāṇa
GarPur, 1, 147, 29.1 kāmādbhramo 'rucirdāho hrīnidrādhīdhṛtikṣayāḥ /
GarPur, 1, 152, 27.2 kṛcchrasādhyāḥ kṣayāścātra sarvair alpaṃ ca varjayet //
GarPur, 1, 154, 13.1 gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ /
Ānandakanda
ĀK, 1, 15, 189.2 kāsaśvāsakṣayāḥ pāṇḍuplīhaśoṇitamārutāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 1.2 saptakalpakṣayā ghorāstvayā dṛṣṭā mahāmune /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 19.1 saptakalpakṣayā ghorā mayā dṛṣṭāḥ punaḥpunaḥ /