Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 123, 19.5 samapramāṇibhir jihmā kṣiprair vyābhaṣataḥ śaraiḥ /
MBh, 1, 137, 16.43 atityāgī ca yogī ca kṣiprahasto dṛḍhāyudhaḥ /
MBh, 2, 12, 31.1 vyatītya vividhān deśāṃstvarāvān kṣipravāhanaḥ /
MBh, 3, 194, 3.1 dhṛtimān kṣiprakārī ca vīryeṇāpratimo bhuvi /
MBh, 4, 2, 20.33 kṣipraṃ cāṇuṃ ca citraṃ ca dhruvaṃ ca vadatāṃ varaḥ /
MBh, 4, 59, 18.1 balavāṃstaruṇo dakṣaḥ kṣiprakārī ca pāṇḍavaḥ /
MBh, 5, 33, 34.2 ciraṃ karoti kṣiprārthe sa mūḍho bharatarṣabha //
MBh, 5, 47, 26.2 gāndhārim ārcchaṃs tumule kṣiprakārī kṣeptā janān sahadevastarasvī //
MBh, 5, 47, 43.2 astre kṛtī nipuṇaḥ kṣiprahasto divi sthitaḥ sūrya ivābhibhāti //
MBh, 5, 49, 36.1 yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ /
MBh, 5, 149, 28.1 kṣiprahastaś citrayodhī mataḥ senāpatir mama /
MBh, 6, 51, 10.2 śaraiḥ pañcāśatā rājan kṣiprahasto 'bhyavidhyata //
MBh, 6, 80, 22.2 sārathiṃ cāsya samare kṣiprahasto nyapātayat /
MBh, 7, 8, 4.1 kṣiprahastaṃ dvijaśreṣṭhaṃ kṛtinaṃ citrayodhinam /
MBh, 7, 8, 33.1 kṣiprahastaśca balavān dṛḍhadhanvārimardanaḥ /
MBh, 7, 35, 20.2 kṣiprāstro nyavadhīd vrātānmarmajño marmabhedibhiḥ //
MBh, 7, 95, 25.1 adya me kṣiprahastasya kṣipataḥ sāyakottamān /
MBh, 7, 139, 21.1 droṇo hi balavān yuddhe kṣiprahastaḥ parākramī /
MBh, 8, 4, 91.1 mahārathaḥ kṛtimān kṣiprahasto dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ /
MBh, 8, 18, 48.1 ācāryaḥ kṣiprahastaś ca vijayī ca sadā yudhi /
MBh, 8, 42, 36.2 cicheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ /
MBh, 8, 57, 39.2 dṛḍhāyudhaḥ kṛtimān kṣiprahasto na pāṇḍaveyena samo 'sti yodhaḥ //
MBh, 9, 21, 6.2 duryodhanena prakṛtāṃ kṣiprahastena dhanvinā //
MBh, 12, 129, 10.3 padāpanayanaṃ kṣipram etāvat sāṃparāyikam //
MBh, 13, 35, 13.2 durāsadāśca caṇḍāśca rabhasāḥ kṣiprakāriṇaḥ //