Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 2, 24.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /
RCint, 3, 60.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RCint, 3, 103.1 paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /
RCint, 3, 130.2 kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //
RCint, 4, 16.1 vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /
RCint, 4, 18.2 arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //
RCint, 4, 25.1 nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /
RCint, 4, 27.2 rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //
RCint, 5, 2.1 gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /
RCint, 5, 7.1 vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet /
RCint, 5, 14.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RCint, 5, 14.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RCint, 6, 10.1 snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /
RCint, 6, 17.1 sarvābhāve niṣektavyaṃ kṣīratailājyagojale /
RCint, 7, 35.2 kṣīrāśini prayoktavyaṃ rasāyanarate nare //
RCint, 7, 93.1 kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /
RCint, 7, 117.1 meṣīkṣīreṇa daradamamlavargeṇa bhāvitam /
RCint, 8, 18.2 kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //
RCint, 8, 76.1 vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /
RCint, 8, 172.4 jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /
RCint, 8, 231.2 medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
RCint, 8, 258.1 rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /