Occurrences

Śārṅgadharasaṃhitā

Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 23.2 snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //
ŚdhSaṃh, 2, 11, 25.1 arkakṣīreṇa sampiṣṭo gandhakastena lepayet /
ŚdhSaṃh, 2, 11, 27.2 arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //
ŚdhSaṃh, 2, 11, 27.2 arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //
ŚdhSaṃh, 2, 11, 60.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
ŚdhSaṃh, 2, 11, 62.1 arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /
ŚdhSaṃh, 2, 12, 15.2 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //
ŚdhSaṃh, 2, 12, 60.2 bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet //
ŚdhSaṃh, 2, 12, 150.1 varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam /
ŚdhSaṃh, 2, 12, 172.1 mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam /
ŚdhSaṃh, 2, 12, 190.1 triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /
ŚdhSaṃh, 2, 12, 201.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
ŚdhSaṃh, 2, 12, 202.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet /
ŚdhSaṃh, 2, 12, 214.1 pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /
ŚdhSaṃh, 2, 12, 231.2 vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //
ŚdhSaṃh, 2, 12, 274.2 tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //
ŚdhSaṃh, 2, 12, 294.2 ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //