Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 2, 9.1 nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /
RMañj, 3, 9.2 tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //
RMañj, 3, 13.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RMañj, 3, 13.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RMañj, 3, 24.3 vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet //
RMañj, 3, 42.1 dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet /
RMañj, 3, 46.1 dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi /
RMañj, 3, 49.2 nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //
RMañj, 3, 67.2 āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt //
RMañj, 3, 93.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
RMañj, 4, 21.2 kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare //
RMañj, 5, 20.2 arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //
RMañj, 6, 17.1 dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /
RMañj, 6, 37.2 varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam //
RMañj, 6, 59.2 vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //
RMañj, 6, 127.1 samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /
RMañj, 6, 176.2 kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //
RMañj, 6, 179.2 vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //
RMañj, 6, 245.1 snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /
RMañj, 6, 245.1 snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /
RMañj, 6, 257.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
RMañj, 6, 258.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet /
RMañj, 6, 299.2 muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu //
RMañj, 6, 306.2 gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam //
RMañj, 6, 312.1 karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /
RMañj, 6, 328.2 dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //
RMañj, 6, 331.1 pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet /
RMañj, 6, 333.2 arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam //
RMañj, 6, 339.1 snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam /
RMañj, 7, 10.1 kṣīrājyaṃ madhunā yuktaṃ māṣaikaṃ kāṃsyapātrake /
RMañj, 7, 25.2 prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet //
RMañj, 7, 26.1 tatkṣīraṃ śuṣyati kṣiprametatpratyayakārakam /
RMañj, 7, 27.1 kṣīraṃ pītvā ramedrāmāṃ kāmākulakulānvitām /
RMañj, 8, 9.2 cipiṭaṃ madhunā hanti strīkṣīreṇa ca puṣpakam //
RMañj, 8, 15.1 chāgīkṣīreṇa saṃpiṣṭvā vartiṃ kṛtvā yathonmitām /
RMañj, 8, 23.2 nirvāte kṣīrabhojī syāt chālayet triphalājalaiḥ //
RMañj, 8, 28.1 vajrīkṣīreṇa saptāhaṃ suśvetān bhāvayettilān /
RMañj, 9, 45.2 kṣīreṇa saha dātavyaṃ garbhamāpnotyasaṃśayam //
RMañj, 9, 50.1 peṣayitvā tato dravyamajākṣīreṇa pācayet /
RMañj, 9, 51.2 kumārīkṣīrasaṃyuktaṃ nasye pāne pradāpayet //
RMañj, 9, 52.2 laśunaṃ kṣīrasaṃyuktaṃ nasye pāne pradāpayet //
RMañj, 9, 53.1 aśvagandhākṛtaṃ cūrṇamajākṣīreṇa dāpayet /
RMañj, 9, 56.2 kṣīreṇa saha dātavyā nāryāśca puruṣasya ca //
RMañj, 9, 58.2 balā cātibalā chāgīkṣīraṃ pītaṃ dinatrayam //
RMañj, 9, 60.1 ajākṣīreṇa piṣṭāni dāpayet pañcavāsaram /
RMañj, 9, 61.2 gate rakte bhage śuddhe sakṣīrā lakṣmaṇā tathā //
RMañj, 9, 63.1 lakṣmaṇā vandhyakarkoṭī deyaṃ gokṣīrasaṃyutam /
RMañj, 9, 71.1 muṇḍī ca kṣīrasaṃyuktā yonidvāre'ṅganā śubhā /