Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 31.1 kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet /
RRĀ, R.kh., 2, 44.1 narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /
RRĀ, R.kh., 3, 14.1 śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /
RRĀ, R.kh., 4, 30.1 ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare /
RRĀ, R.kh., 5, 6.2 tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //
RRĀ, R.kh., 5, 7.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /
RRĀ, R.kh., 5, 30.0 vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //
RRĀ, R.kh., 5, 35.2 vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam //
RRĀ, R.kh., 6, 7.1 dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /
RRĀ, R.kh., 6, 14.2 deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe //
RRĀ, R.kh., 6, 28.1 sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /
RRĀ, R.kh., 6, 35.1 dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /
RRĀ, R.kh., 6, 37.1 evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /
RRĀ, R.kh., 6, 38.1 tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /
RRĀ, R.kh., 7, 36.2 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //
RRĀ, R.kh., 7, 49.4 tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //
RRĀ, R.kh., 7, 53.1 gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /
RRĀ, R.kh., 7, 53.1 gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /
RRĀ, R.kh., 8, 13.1 nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa pariyasitam /
RRĀ, R.kh., 8, 14.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, R.kh., 8, 33.2 mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet //
RRĀ, R.kh., 8, 35.1 snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /
RRĀ, R.kh., 8, 42.1 mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ /
RRĀ, R.kh., 8, 47.1 snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /
RRĀ, R.kh., 8, 77.1 yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet /
RRĀ, R.kh., 10, 35.1 kṣīrāśine pradātavyaṃ rasāyanavate nare /
RRĀ, R.kh., 10, 45.1 kṣīraṃ sampūrṇabhāṇḍe'pi viṣaṃ dattvā vicintayet /
RRĀ, Ras.kh., 1, 9.2 jitendriyo jitakrodhaḥ kṣīraśālyannabhug bhavet //
RRĀ, Ras.kh., 1, 10.2 jāṅgalaṃ bhakṣayen māṃsaṃ kevalaṃ kṣīram eva vā //
RRĀ, Ras.kh., 2, 6.1 arkakṣīraiḥ punar mardyaṃ tadvad gajapuṭe pacet /
RRĀ, Ras.kh., 2, 36.2 bhakṣayec ca pibet kṣīraṃ karṣaikaṃ triphalām anu //
RRĀ, Ras.kh., 2, 38.1 vaṭakṣīrais tryahaṃ mardyaṃ gandhaṃ śuddharasaṃ samam /
RRĀ, Ras.kh., 2, 39.1 kṣipan kṣipan vaṭakṣīraṃ tatkāṣṭhenaiva cālayet /
RRĀ, Ras.kh., 2, 45.1 ajasya vṛṣaṇaṃ pācyaṃ gavāṃ kṣīreṇa taṃ niśi /
RRĀ, Ras.kh., 2, 49.1 śvetapaunarnavaṃ mūlaṃ kṣīrapiṣṭaṃ sadā pibet /
RRĀ, Ras.kh., 2, 55.2 piṣṭvā karañjapatrāṇi gavāṃ kṣīraiḥ pibed anu //
RRĀ, Ras.kh., 2, 86.2 palaikaṃ gandhakaṃ kṣīraiḥ krāmakaṃ cānu pāyayet //
RRĀ, Ras.kh., 3, 9.2 śuddhapalaikaṃ tu gavāṃ kṣīraiḥ pibetsadā //
RRĀ, Ras.kh., 3, 25.2 brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet //
RRĀ, Ras.kh., 3, 51.2 bhūtāravaṭamūlaṃ ca karṣaṃ kṣīraiḥ pibedanu //
RRĀ, Ras.kh., 3, 59.2 niṣkatrayaṃ brahmatailaṃ gavāṃ kṣīraṃ paladvayam //
RRĀ, Ras.kh., 3, 73.1 palāśabījajaṃ tailaṃ palaikaṃ kṣīratulyakam /
RRĀ, Ras.kh., 3, 74.1 tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet /
RRĀ, Ras.kh., 3, 74.2 prabuddhe kṣīramannaṃ syādbhojane paramaṃ hitam //
RRĀ, Ras.kh., 3, 79.1 vākucībījakarṣaikaṃ gavāṃ kṣīraiḥ pibedanu /
RRĀ, Ras.kh., 3, 84.1 snuhyarkakṣīrabhūnāgaṃ sarvametatsamaṃ bhavet /
RRĀ, Ras.kh., 3, 95.2 udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 4, 6.1 kṣīraiḥ śayanakāle tu varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 7.2 agnivarṇaṃ kṣipetkṣīre kṛṣṇābhraṃ vahnitāpitam //
RRĀ, Ras.kh., 4, 12.2 triṃśatpale gavāṃ kṣīre tat pacec cātha śītalam //
RRĀ, Ras.kh., 4, 17.2 tatkarṣaikaṃ pibet kṣīrairabdān mṛtyujarāpaham //
RRĀ, Ras.kh., 4, 18.1 mṛtābhrakasya karṣaikaṃ gavāṃ kṣīraṃ palaṃ tathā /
RRĀ, Ras.kh., 4, 24.2 rudanty utthadravaiḥ kṣīrair madhvājyābhyāṃ pibet sadā //
RRĀ, Ras.kh., 4, 40.2 sarveṣāṃ lohayogānāmanu syātkṣīrapānakam /
RRĀ, Ras.kh., 4, 41.2 baddhe koṣṭhe tu dīptāgnau taptaṃ kṣīraṃ pibetsadā //
RRĀ, Ras.kh., 4, 43.2 śṛtaṃ kṣīraṃ tato'nnaṃ ca sevyaṃ lauharasāyane //
RRĀ, Ras.kh., 4, 51.1 brahmabījotthitaṃ tailaṃ gavāṃ kṣīraiḥ paladvayam /
RRĀ, Ras.kh., 4, 58.2 yatheṣṭaṃ bhūgṛhāntasthaḥ kṣīrāhārī jarāṃ jayet //
RRĀ, Ras.kh., 4, 74.2 cūrṇakarṣaṃ gavāṃ kṣīraiḥ paladvaṃdvairyutaṃ pibet //
RRĀ, Ras.kh., 4, 76.1 ekīkṛtyātape śuṣkaṃ cūrṇaṃ kṣīraiścaturguṇaiḥ /
RRĀ, Ras.kh., 4, 77.4 chāyāśuṣkaṃ tu taccūrṇaṃ gavāṃ kṣīraiḥ pibetpalam //
RRĀ, Ras.kh., 4, 79.2 āranālais tatas takrair dadhikṣīrājyakṣaudrakaiḥ //
RRĀ, Ras.kh., 4, 88.2 taccūrṇaṃ kṣīramadhvājyair loḍitaṃ snigdhabhāṇḍake //
RRĀ, Ras.kh., 4, 106.1 tasya puṣpāṇi saṃgṛhya gavāṃ kṣīraiḥ sadā pacet /
RRĀ, Ras.kh., 4, 106.2 puṣpavarjaṃ pibetkṣīraṃ māsānmṛtyujarāpaham //
RRĀ, Ras.kh., 4, 107.1 phalaikaṃ tasya vṛkṣasya gavāṃ kṣīreṇa pācayet /
RRĀ, Ras.kh., 4, 107.2 phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ //
RRĀ, Ras.kh., 4, 107.2 phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ //
RRĀ, Ras.kh., 5, 21.2 ajākṣīreṇa tatpiṣṭvā lepanātkeśarañjanam //
RRĀ, Ras.kh., 5, 40.2 nirvāte kṣīrabhojī syātkṣālayettriphalājalaiḥ //
RRĀ, Ras.kh., 5, 44.1 veṣṭyameraṇḍapattraiśca nirvāte kṣīrabhojanam /
RRĀ, Ras.kh., 5, 62.2 vajrīkṣīreṇa saptāhaṃ bhāvayedabhayāphalam /
RRĀ, Ras.kh., 5, 64.2 gauryāmalakacūrṇaṃ tu vajrīkṣīreṇa saptadhā //
RRĀ, Ras.kh., 5, 66.2 māsaikaṃ māgadhīcūrṇaṃ vajrīkṣīreṇa bhāvayet //
RRĀ, Ras.kh., 5, 68.2 bhāvayedarkajaiḥ kṣīraistridinaṃ cātape khare //
RRĀ, Ras.kh., 6, 3.2 tatkalkaṃ musalīkvāthair vajrārkakṣīrasaṃyutaiḥ //
RRĀ, Ras.kh., 6, 11.1 gavāṃ kṣīraiḥ palārdhaṃ tu anu rātrau sadā pibet /
RRĀ, Ras.kh., 6, 15.2 vidārīkandacūrṇaṃ tu kṣīrājyena palaṃ pibet //
RRĀ, Ras.kh., 6, 25.2 niṣkamātraṃ sadā bhakṣyaṃ gavāṃ kṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 32.2 ajasya vṛṣaṇaṃ kṣīre pakvaṃ tilasitāyutam //
RRĀ, Ras.kh., 6, 37.1 palaikaṃ bhakṣayeccānu sitākṣīraṃ tu pāyayet /
RRĀ, Ras.kh., 6, 42.1 musalīṃ sasitāṃ kṣīraiḥ palaikāṃ pāyayedanu /
RRĀ, Ras.kh., 6, 48.1 tataḥ kṣīre sitāyukte tadvatpacyāddināvadhi /
RRĀ, Ras.kh., 6, 64.1 karṣadvayaṃ gavāṃ kṣīrairanupānaiḥ sadā pibet /
RRĀ, Ras.kh., 6, 67.2 etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ //
RRĀ, Ras.kh., 6, 68.2 bhojanānte pibetkṣīraṃ rāmāṇāṃ ramayecchatam //
RRĀ, Ras.kh., 6, 71.1 palārdhaṃ pāyayetkṣīraiḥ khādetkukkuṭamāṃsakam /
RRĀ, Ras.kh., 6, 71.2 kṣīrapānaṃ tataḥ kṛtvā ramayetkāminīśatam //
RRĀ, Ras.kh., 6, 73.2 palaikaṃ bhakṣayennityaṃ sitākṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 76.2 āloḍayedgavāṃ kṣīraistena pacyādapūpikām //
RRĀ, Ras.kh., 6, 79.2 kṣīraṃ sitāṃ cānupibedrāmāṇāṃ ramate śatam //
RRĀ, Ras.kh., 6, 81.2 mucyate baddhaṣaṇḍho'pi kṣīrairvahniṃ pibedanu //
RRĀ, Ras.kh., 6, 82.2 ghṛtāktā dalitā māṣāḥ kṣīreṇa saha pācitāḥ //
RRĀ, Ras.kh., 6, 86.1 karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevayet peyā kṣīrasitānu vīryakaraṇe stambhe'pyalaṃ kāminām /
RRĀ, Ras.kh., 6, 89.1 ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam /
RRĀ, Ras.kh., 7, 7.1 prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet /
RRĀ, Ras.kh., 7, 7.2 tatkṣīraṃ śuṣyati kṣipram etatpratyayamadbhutam //
RRĀ, Ras.kh., 7, 8.2 kṣīraṃ pītvā ramedrāmāḥ kāmākulakalānvitāḥ //
RRĀ, Ras.kh., 7, 13.2 tryūṣaṇaiśca gavāṃ kṣīraiḥ piṣṭvā kuryādvaṭīṃ dṛḍhām //
RRĀ, Ras.kh., 7, 25.1 ajākṣīreṇa taṃ piṣṭvā karṣaṃ bhuktvā tu vīryadhṛk /
RRĀ, Ras.kh., 7, 35.2 sarvaṃ mardyaṃ vaṭakṣīraiḥ kuberākṣasya bījake //
RRĀ, Ras.kh., 7, 63.2 pippalī maricaṃ kṣīraṃ sitā tulyaṃ vimardayet //
RRĀ, Ras.kh., 7, 66.1 sarṣapendrayavaṃ tulyamajākṣīreṇa peṣayet /
RRĀ, Ras.kh., 8, 10.1 sitākṣīraiḥ pibetkarṣaṃ saptāhādamaro bhavet /
RRĀ, Ras.kh., 8, 22.2 raktavarṇaṃ bhavedvastraṃ kṣīramadhye kṣipettataḥ //
RRĀ, Ras.kh., 8, 23.1 tatkṣīraṃ jāyate raktaṃ tatkṣīraṃ sādhakaḥ pibet /
RRĀ, Ras.kh., 8, 23.1 tatkṣīraṃ jāyate raktaṃ tatkṣīraṃ sādhakaḥ pibet /
RRĀ, Ras.kh., 8, 27.1 kṣīramadhye kṣipettān vai kṣīraṃ kṛṣṇaṃ prajāyate /
RRĀ, Ras.kh., 8, 27.1 kṣīramadhye kṣipettān vai kṣīraṃ kṛṣṇaṃ prajāyate /
RRĀ, Ras.kh., 8, 69.1 phalāni pācayetkṣīraiḥ pibetkṣīraṃ yatheṣṭakam /
RRĀ, Ras.kh., 8, 69.1 phalāni pācayetkṣīraiḥ pibetkṣīraṃ yatheṣṭakam /
RRĀ, V.kh., 2, 30.2 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //
RRĀ, V.kh., 3, 15.2 kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam //
RRĀ, V.kh., 3, 28.2 snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //
RRĀ, V.kh., 3, 38.2 uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham //
RRĀ, V.kh., 3, 41.1 snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /
RRĀ, V.kh., 3, 68.1 laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /
RRĀ, V.kh., 3, 101.1 saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 3, 125.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, V.kh., 4, 58.1 yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 4, 59.2 uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //
RRĀ, V.kh., 4, 82.1 meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /
RRĀ, V.kh., 4, 147.1 meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /
RRĀ, V.kh., 5, 8.2 meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam //
RRĀ, V.kh., 6, 7.2 vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 6, 78.1 punarmṛtkharpare pacyādgokṣīreṇa samāyutam /
RRĀ, V.kh., 6, 110.2 arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //
RRĀ, V.kh., 7, 16.1 snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /
RRĀ, V.kh., 7, 79.1 kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam /
RRĀ, V.kh., 8, 7.1 kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /
RRĀ, V.kh., 8, 9.2 snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam //
RRĀ, V.kh., 8, 17.1 viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam /
RRĀ, V.kh., 8, 24.2 ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet //
RRĀ, V.kh., 8, 35.2 uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet //
RRĀ, V.kh., 8, 40.2 vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 8, 125.2 meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //
RRĀ, V.kh., 9, 51.1 śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /
RRĀ, V.kh., 9, 81.1 vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet /
RRĀ, V.kh., 10, 40.1 raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ /
RRĀ, V.kh., 10, 54.1 dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
RRĀ, V.kh., 10, 62.1 dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
RRĀ, V.kh., 11, 16.1 rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /
RRĀ, V.kh., 12, 38.1 arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca /
RRĀ, V.kh., 12, 38.2 kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet //
RRĀ, V.kh., 12, 44.1 arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /
RRĀ, V.kh., 12, 75.3 snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet //
RRĀ, V.kh., 12, 78.1 dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi /
RRĀ, V.kh., 13, 7.1 gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /
RRĀ, V.kh., 13, 23.1 ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 13, 44.0 snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā //
RRĀ, V.kh., 13, 50.2 kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /
RRĀ, V.kh., 13, 52.1 sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 13, 59.1 ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /
RRĀ, V.kh., 13, 62.1 ajākṣīrairdinaṃ mardyam athavāmlena kenacit /
RRĀ, V.kh., 13, 67.2 ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //
RRĀ, V.kh., 15, 14.2 karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam //
RRĀ, V.kh., 17, 19.2 snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //
RRĀ, V.kh., 17, 22.1 uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /
RRĀ, V.kh., 17, 24.1 kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam /
RRĀ, V.kh., 17, 28.2 snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet //
RRĀ, V.kh., 17, 30.2 bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet //
RRĀ, V.kh., 19, 23.2 prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi //
RRĀ, V.kh., 19, 30.1 tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /
RRĀ, V.kh., 19, 31.2 ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet //
RRĀ, V.kh., 19, 34.1 kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /
RRĀ, V.kh., 19, 38.2 kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham //
RRĀ, V.kh., 19, 61.1 sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet /
RRĀ, V.kh., 19, 62.2 tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //
RRĀ, V.kh., 19, 68.1 dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /
RRĀ, V.kh., 19, 70.1 dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /
RRĀ, V.kh., 19, 92.2 tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ //
RRĀ, V.kh., 19, 128.1 vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ /
RRĀ, V.kh., 20, 10.1 arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /
RRĀ, V.kh., 20, 42.2 yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan //
RRĀ, V.kh., 20, 66.2 kārayedagnitaptāni tasmin kṣīre niṣecayet //
RRĀ, V.kh., 20, 70.1 raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /
RRĀ, V.kh., 20, 71.2 bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ //
RRĀ, V.kh., 20, 86.1 kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet /
RRĀ, V.kh., 20, 110.2 tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //
RRĀ, V.kh., 20, 140.1 meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam /