Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Carakatattvapradīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 3, 3, 1.0 nibhūyapurādhāvanīye supūtaḥ pūtabhṛti suśukraśrīr manthaśrīḥ saktuśrīḥ kṣīraśrīḥ kakubhaḥ pātreṣu //
Atharvaveda (Paippalāda)
AVP, 1, 24, 2.1 ye saṃsrāvāḥ saṃsravanti kṣīrasya codakasya ca /
AVP, 4, 40, 4.1 satyāt sambhūto vadati taṇḍulān kṣīra āvapan /
AVP, 5, 15, 1.1 pīyūṣasya kṣīrasya sarpiṣo 'nnasyāgraṃ saṃ bharāma etat /
AVP, 5, 16, 4.2 stanyaṃ kṣīram aviṣaṃ vaḥ kṛṇomy asuṃ dhayanto 'pi yūtham eta //
AVP, 12, 11, 8.2 stanān hy asyā ahaṃ veda kṣīram ulbaṃ jarāyu ca //
AVP, 12, 18, 8.1 kṣīre tvā māṃse yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 15, 4.1 ye sarpiṣaḥ saṃsravanti kṣīrasya codakasya ca /
AVŚ, 2, 26, 4.1 saṃ siñcāmi gavāṃ kṣīram sam ājyena balam rasam /
AVŚ, 2, 26, 5.1 ā harāmi gavāṃ kṣīram āhārṣaṃ dhānyaṃ rasam /
AVŚ, 4, 34, 6.1 ghṛtahradā madhukūlāḥ surodakāḥ kṣīreṇa pūrṇā udakena dadhnā /
AVŚ, 4, 34, 7.1 caturaḥ kumbhāṃś caturdhā dadāmi kṣīreṇa pūrṇāṃ udakena dadhnā /
AVŚ, 5, 19, 5.2 kṣīraṃ yad asyāḥ pīyate tad vai pitṛṣu kilbiṣam //
AVŚ, 5, 29, 7.1 kṣīre mā manthe yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
AVŚ, 8, 3, 15.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
AVŚ, 9, 6, 39.1 etad vā u svādīyo yad adhigavaṃ kṣīraṃ vā māṃsaṃ vā tad eva nāśnīyāt //
AVŚ, 9, 6, 40.1 sa ya evaṃ vidvān kṣīram upasicyopaharati /
AVŚ, 9, 9, 5.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā 'puḥ //
AVŚ, 10, 9, 12.2 tebhyas tvaṃ dhukṣva sarvadā kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 13.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 14.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 15.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 16.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 17.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 18.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 19.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 20.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 21.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 22.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 23.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 9, 24.2 āmikṣāṃ duhratāṃ dātre kṣīraṃ sarpir atho madhu //
AVŚ, 10, 10, 6.1 yajñapadīrākṣīrā svadhāprāṇā mahīlukā /
AVŚ, 10, 10, 8.2 tṛtīyaṃ rāṣṭraṃ dhukṣe 'nnaṃ kṣīraṃ vaśe tvam //
AVŚ, 10, 10, 10.2 tasmāt te vṛtrahā payaḥ kṣīraṃ kruddho 'harad vaśe //
AVŚ, 10, 10, 11.1 yat te kruddho dhanapatir ā kṣīram aharad vaśe /
AVŚ, 18, 2, 30.1 yāṃ te dhenuṃ nipṛṇāmi yam u kṣīraudanam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 39.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 1, 12, 9.0 anirdaśāhasaṃdhinīkṣīram apeyam //
BaudhDhS, 2, 1, 23.2 śaṅkhapuṣpīvipakvena ṣaḍahaṃ kṣīreṇa vartayet //
BaudhDhS, 4, 5, 11.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 4, 5, 12.2 āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi /
BaudhDhS, 4, 5, 13.1 gomūtrabhāgas tasyārdhaṃ śakṛt kṣīrasya tu trayam /
BaudhDhS, 4, 5, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
BaudhDhS, 4, 5, 25.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
BaudhDhS, 4, 6, 5.2 sadadhikṣīrasarpiṣke mucyate so 'ṃhasaḥ kṣaṇāt //
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 5.3 ūrjaṃ vahantīḥ kṣīram udakaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ nadīr imā udanvatīr vetasvinīḥ sutīrthyā amuṣmin loka upa vaḥ kṣarantu /
Gautamadharmasūtra
GautDhS, 1, 7, 11.1 kṣīraṃ savikāram //
GautDhS, 2, 8, 22.1 goś ca kṣīram anirdaśāyāḥ sūtake //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 16.0 savyañjanam annaṃ pātreṣu vardhayitvāmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsiñcati //
JaimGS, 2, 5, 16.0 śvo bhūte kṣīrodake saṃsṛjya śarīrāṇy avasiñcaty ajaśṛṅgeṇa gośṛṅgeṇa mṛṇmayena kośena vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 8.1 sa yathādbhir āpaḥ saṃsṛjyeran yathāgnināgniḥ saṃsṛjyeta yathā kṣīre kṣīram āsicyād evam evaitad akṣaram etābhir devatābhiḥ saṃsṛjyate //
JUB, 1, 3, 8.1 sa yathādbhir āpaḥ saṃsṛjyeran yathāgnināgniḥ saṃsṛjyeta yathā kṣīre kṣīram āsicyād evam evaitad akṣaram etābhir devatābhiḥ saṃsṛjyate //
Jaiminīyabrāhmaṇa
JB, 1, 12, 14.0 te 'bruvan kṣīrāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 16.0 te kṣīrāhutim ajuhavuḥ //
JB, 1, 12, 18.0 tasmād yatra kṣīrāhutiṃ juhvaty aṅgārā eva bhavanti //
JB, 1, 13, 8.0 atha yat kṣīrāhutiṃ juhoti jayaty evainaṃ tena //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
Kauśikasūtra
KauśS, 1, 7, 6.0 bhakṣayati kṣīraudanapuroḍāśarasān //
KauśS, 2, 3, 1.0 kathaṃ mahe iti mādānakaśṛtaṃ kṣīraudanam aśnāti //
KauśS, 2, 7, 31.0 tato loṣṭena jyotir āyatanaṃ saṃstīrya kṣīraudanam aśnāti //
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
KauśS, 3, 2, 7.0 yasya śriyaṃ kāmayate tato vrīhyājyapaya āhārya kṣīraudanam aśnāti //
KauśS, 3, 5, 8.0 dvādaśīm amāvāsyā iti kṣīrabhakṣo bhavaty amāvāsyāyāṃ dadhimadhubhakṣas tasya mūtra udakadadhimadhupalpūlanānyāsicya //
KauśS, 4, 5, 27.0 ā yaṃ viśantīti vayoniveśanaśṛtaṃ kṣīraudanam aśnāti //
KauśS, 4, 7, 24.0 kṣīrodaśvit //
KauśS, 6, 2, 41.0 upadhāvantam asadan gāva iti kāmpīlaṃ saṃnahya kṣīrotsikte pāyayati lohitānāṃ caikkaśam //
KauśS, 11, 1, 25.0 api vānyavatsāyā vā saṃdhinīkṣīreṇaikaśalākena vā manthenāgnihotraṃ juhoty ā dahanāt //
KauśS, 11, 3, 27.1 kṣīrotsiktena brāhmaṇasyāvasiñcati madhūtsiktena kṣatriyasyodakena vaiśyasya //
KauśS, 12, 3, 5.1 kṣīraṃ cājyaṃ ca sārasvato madhuparkaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 20.0 dakṣiṇataḥ kuṭile karṣū khātvā kṣīrodakābhyāṃ pūrayanti saptottarataḥ prācīr udakasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 7, 3.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
KāṭhGS, 63, 11.0 eṣā va ūrg āmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsicya //
Kāṭhakasaṃhitā
KS, 6, 3, 21.0 na kṣīreṇa pratiṣiñcet //
KS, 6, 3, 23.0 yat kṣīreṇa pratiṣiñced apratiṣiktaṃ syāt //
KS, 6, 3, 26.0 tan na kṣīreṇa pratiṣiktaṃ bhavati //
KS, 19, 7, 36.0 ajakṣīreṇācchṛṇatti //
KS, 21, 6, 31.0 gavīdhukāsaktubhir vā jartilair vā kusayasarpiṣā vā mṛgakṣīreṇa vā juhoti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 54.0 puruṣakṣīraṃ dhayati //
MS, 1, 8, 2, 53.0 tasmād ayo 'trapu pratidhuk kṣīraṃ vidahati //
MS, 2, 2, 3, 14.0 yo bahupuṣṭas tasya gṛhāt kṣīram āhareyuḥ //
MS, 3, 1, 8, 48.0 svenāyatanenājakṣīreṇācchṛṇatti //
MS, 3, 1, 8, 49.0 āgneyaṃ vā etat payo yad ajakṣīram //
MS, 3, 1, 8, 52.0 paramaṃ vā etat payo yad ajakṣīram //
MS, 3, 11, 6, 2.1 adbhyaḥ kṣīraṃ vyapibat kruṅṅ āṅgiraso dhiyā /
Pañcaviṃśabrāhmaṇa
PB, 13, 4, 8.0 āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 28.0 mṛnmaye tāṃ rātrīṃ kṣīrodake vihāyasi nidadhyuḥ pretātra snāhīti //
Taittirīyasaṃhitā
TS, 2, 2, 4, 4.6 agnaye rasavate 'jakṣīre caruṃ nirvaped yaḥ kāmayeta rasavānt syām iti /
TS, 2, 2, 4, 5.1 rasavān eva bhavaty ajakṣīre bhavati /
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 7, 46.1 ajakṣīreṇācchṛṇatti //
TS, 5, 1, 7, 47.1 paramaṃ vā etat payo yad ajakṣīram //
TS, 5, 4, 3, 12.0 ajakṣīreṇa juhoti //
Taittirīyāraṇyaka
TĀ, 5, 3, 9.3 ajakṣīreṇācchṛṇatti /
TĀ, 5, 3, 9.5 yad ajakṣīram /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 4.0 tato namaskṛtyā satyena rajaseti kṣīreṇa dadhnā vā śvetamannaṃ brāhmaṇānbhojayet //
VaikhGS, 2, 3, 4.0 dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdhamāsamaṣṭarātraṃ ghṛtenāyācitaṃ ṣaḍrātraṃ trirātram udakenopavāsam ahorātraṃ vartata ity etad uddālakam //
Vasiṣṭhadharmasūtra
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
VasDhS, 2, 27.3 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayād iti //
VasDhS, 6, 31.1 āmapātre yathā nyastaṃ kṣīraṃ dadhi ghṛtaṃ madhu /
VasDhS, 11, 22.2 kṣīradhārās tato yānty akṣayyāḥ saṃcarabhāginaḥ //
VasDhS, 14, 33.1 sandhinīkṣīram avatsākṣīram //
VasDhS, 14, 33.1 sandhinīkṣīram avatsākṣīram //
VasDhS, 14, 37.1 anyāṃśca kṣīrayavapiṣṭavikārān //
VasDhS, 27, 13.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
VasDhS, 27, 14.1 gomūtraṃ gomayaṃ caiva kṣīraṃ dadhi ghṛtaṃ tathā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 57.7 śukraṃ kṣīraśrīḥ /
Vārāhagṛhyasūtra
VārGS, 14, 6.1 śucau bhūmipradeśe śamīśamakaśyāmākānāṃ priyaṅgudūrvāgaurasarṣapāṇāṃ yathālābhagandhasakṣīraphalavadbhyo vanaspatibhyo haritparṇakuśayavādibhiś cānnair yā oṣadhayaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 48.1 mitraitāṃ ta ity abhimantrya vasavas tvāchṛndantv ity ajakṣīreṇācchṛṇatti catuḥ //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 19.0 phāṇitapṛthukataṇḍulakarambharujasaktuśākamāṃsapiṣṭakṣīravikārauṣadhivanaspatimūlaphalavarjam //
ĀpDhS, 1, 17, 23.0 uṣṭrīkṣīramṛgīkṣīrasandhinīkṣīrayamasūkṣīrāṇīti //
ĀpDhS, 1, 17, 23.0 uṣṭrīkṣīramṛgīkṣīrasandhinīkṣīrayamasūkṣīrāṇīti //
ĀpDhS, 1, 17, 23.0 uṣṭrīkṣīramṛgīkṣīrasandhinīkṣīrayamasūkṣīrāṇīti //
ĀpDhS, 1, 17, 23.0 uṣṭrīkṣīramṛgīkṣīrasandhinīkṣīrayamasūkṣīrāṇīti //
ĀpDhS, 1, 26, 3.0 anākrośyam ākruśyānṛtaṃ voktvā trirātram akṣīrākṣārālavaṇabhojanaṃ //
ĀpDhS, 1, 28, 11.0 adharmāhṛtān bhogān anujñāya na vayaṃ cādharmaś cety abhivyāhṛtyādhonābhyuparijānv ācchādya triṣavaṇam udakam upaspṛśann akṣīrākṣārālavaṇaṃ bhuñjāno dvādaśa varṣāṇi nāgāraṃ praviśet //
Āpastambaśrautasūtra
ĀpŚS, 6, 15, 16.2 kṣīrahotā vā juhuyād dhanena hi sa parikrīto bhavatīti bahvṛcabrāhmaṇam //
ĀpŚS, 16, 6, 1.0 vasavas tvā chṛndantu gāyatreṇa chandaseti caturbhir ajākṣīreṇokhām ācchṛṇatti //
ĀpŚS, 19, 12, 24.1 uttarata uttamāyām iṣṭakāyām arkaparṇenājākṣīraṃ juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 5, 4.0 kṣīrodakena śamīśākhayā triḥ prasavyaṃ parivrajan prokṣati śītike śītikāvatīti //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 2.2 te kṣīreṇa codakena ca pūrayanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 6.0 puṃnāmno vṛkṣasya sakṣīrānt sapalāśānt sakuśān opya //
Ṛgveda
ṚV, 1, 104, 3.2 kṣīreṇa snātaḥ kuyavasya yoṣe hate te syātām pravaṇe śiphāyāḥ //
ṚV, 1, 164, 7.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakam padāpuḥ //
ṚV, 8, 2, 9.1 śucir asi puruniṣṭhāḥ kṣīrair madhyata āśīrtaḥ /
ṚV, 8, 77, 10.2 śatam mahiṣān kṣīrapākam odanaṃ varāham indra emuṣam //
ṚV, 9, 67, 32.2 tasmai sarasvatī duhe kṣīraṃ sarpir madhūdakam //
ṚV, 10, 87, 16.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
Ṛgvedakhilāni
ṚVKh, 2, 9, 4.1 saṃsiñcāmi gavāṃ kṣīraṃ sam ājyena balaṃ rasam /
ṚVKh, 2, 9, 5.1 āharāmi gavāṃ kṣīram āharāmi dhānya3ṃ rasam /
ṚVKh, 3, 10, 22.2 pitṝṃs tasyopatiṣṭheta kṣīraṃ sarpir madhūdakaṃ //
ṚVKh, 3, 10, 26.2 ṛṣīṃs tasyopatiṣṭheta kṣīraṃ sarpir madhūdakam //
Ṛgvidhāna
ṚgVidh, 1, 7, 4.1 gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥkuśodakam /
ṚgVidh, 1, 8, 1.1 taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān /
Arthaśāstra
ArthaŚ, 2, 12, 9.1 yavamāṣatilapalāśapīlukṣārair gokṣīrājakṣīrair vā kadalīvajrakandapratīvāpo mārdavakaraḥ //
ArthaŚ, 2, 12, 9.1 yavamāṣatilapalāśapīlukṣārair gokṣīrājakṣīrair vā kadalīvajrakandapratīvāpo mārdavakaraḥ //
ArthaŚ, 4, 3, 23.1 snuhikṣīraliptāni dhānyāni visṛjed upaniṣadyogayuktāni vā //
ArthaŚ, 14, 1, 15.1 śārikākapotabakabalākāleṇḍam arkākṣipīlukasnuhikṣīrapiṣṭam andhīkaraṇam añjanam udakadūṣaṇaṃ ca //
ArthaŚ, 14, 1, 25.1 bhāsanakulajihvāgranthikāyogaḥ kharīkṣīrapiṣṭo mūkabadhirakaro māsārdhamāsikaḥ //
ArthaŚ, 14, 2, 2.1 kaśerukotpalakandekṣumūlabisadūrvākṣīraghṛtamaṇḍasiddho māsikaḥ //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 3.1 māṣayavakulatthadarbhamūlacūrṇaṃ vā kṣīraghṛtābhyām vallīkṣīraghṛtaṃ vā samasiddham sālapṛśniparṇīmūlakalkaṃ payasā pītvā payo vā tatsiddhaṃ madhughṛtābhyām aśitvā māsam upavasati //
ArthaŚ, 14, 2, 8.1 śvetabastamūtre śvetasarṣapāḥ saptarātroṣitās takram arkakṣīralavaṇaṃ dhānyaṃ ca pakṣasthito yogaḥ śvetīkaraṇam //
ArthaŚ, 14, 3, 4.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
ArthaŚ, 14, 4, 4.1 sṛgālavinnāmadanasinduvāritavaraṇavāraṇavalīmūlakaṣāyāṇām anyatamasya samastānāṃ vā kṣīrayuktaṃ pānaṃ madanadoṣaharam //
Avadānaśataka
AvŚat, 3, 4.1 so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣaiḥ /
AvŚat, 6, 3.3 so 'ṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiś cottaptottaptair upakaraṇaviśeṣaiḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 20.0 kṣīrāḍ ḍhañ //
Aṣṭādhyāyī, 7, 1, 51.0 aśvakṣīravṛṣalavaṇānām ātmaprītau kyaci //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 19.1 gavām anekavarṇānāṃ kṣīrasyāpy ekavarṇatā /
Brahmabindūpaniṣat, 1, 19.2 kṣīravat paśyate jñānaṃ liṅginas tu gavāṃ yathā //
Buddhacarita
BCar, 2, 5.2 udagravatsaiḥ sahitā babhūvurbahvyo bahukṣīraduhaś ca gāvaḥ //
Carakasaṃhitā
Ca, Sū., 1, 73.2 kṣārāḥ kṣīraṃ phalaṃ puṣpaṃ bhasma tailāni kaṇṭakāḥ //
Ca, Sū., 1, 105.2 ataḥ kṣīrāṇi vakṣyante karma caiṣāṃ guṇāśca ye //
Ca, Sū., 1, 106.1 avikṣīramajākṣīraṃ gokṣīraṃ māhiṣaṃ ca yat /
Ca, Sū., 1, 106.1 avikṣīramajākṣīraṃ gokṣīraṃ māhiṣaṃ ca yat /
Ca, Sū., 1, 106.1 avikṣīramajākṣīraṃ gokṣīraṃ māhiṣaṃ ca yat /
Ca, Sū., 1, 113.1 yathākramaṃ kṣīraguṇānekaikasya pṛthak pṛthak /
Ca, Sū., 1, 115.1 vamane 'śmantakaṃ vidyāt snuhīkṣīraṃ virecane /
Ca, Sū., 1, 115.2 kṣīramarkasya vijñeyaṃ vamane savirecane //
Ca, Sū., 1, 119.2 mūtraṃ kṣīrāṇi vṛkṣāśca ṣaḍ ye diṣṭapayastvacaḥ //
Ca, Sū., 2, 32.2 samāṣavidalā vṛṣyā ghṛtakṣīropasādhitā //
Ca, Sū., 2, 33.2 kṣudhaṃ hanyādapāmārgakṣīragodhārasaiḥ śṛtā //
Ca, Sū., 4, 5.1 ṣaḍ virecanāśrayā iti kṣīramūlatvakpatrapuṣpaphalānīti //
Ca, Sū., 5, 5.2 tathā piṣṭekṣukṣīravikṛtitilamāṣānūpaudakapiśitādīnyāhāradravyāṇi prakṛtigurūṇyapi mātrāmevāpekṣante //
Ca, Sū., 13, 11.2 teṣāṃ dadhikṣīraghṛtāmiṣaṃ vasā sneheṣu majjā ca tathopadiśyate //
Ca, Sū., 13, 66.1 guḍamikṣurasaṃ mastu kṣīram ulloḍitaṃ dadhi /
Ca, Sū., 13, 87.2 piban saphāṇitaṃ kṣīraṃ naraḥ snihyati vātikaḥ //
Ca, Sū., 13, 89.2 kṣīrasiddho bahusnehaḥ snehayedacirānnaram //
Ca, Sū., 14, 34.2 svedanārthaṃ ghṛtakṣīratailakoṣṭhāṃśca kārayet //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 45.1 vātaharotkvāthakṣīratailaghṛtapiśitarasoṣṇasalilakoṣṭhakāvagāhastu yathokta evāvagāhaḥ //
Ca, Sū., 16, 22.2 ghṛtamāṃsarasakṣīrahṛdyayūṣopasaṃhitaiḥ //
Ca, Sū., 17, 27.1 tilakṣīraguḍājīrṇapūtisaṃkīrṇabhojanāt /
Ca, Sū., 17, 37.1 tilakṣīraguḍādīni granthistasyopajāyate /
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.2 aṣṭāvudarāṇīti vātapittakaphasannipātaplīhabaddhacchidradakodarāṇi aṣṭau mūtrāghātā iti vātapittakaphasannipātāśmarīśarkarāśukraśoṇitajāḥ aṣṭau kṣīradoṣā iti vaivarṇyaṃ vaigandhyaṃ vairasyaṃ paicchilyaṃ phenasaṅghāto raukṣyaṃ gauravamatisnehaśca aṣṭau retodoṣā iti tanu śuṣkaṃ phenilam aśvetaṃ pūtyatipicchalamanyadhātūpahitamavasādi ca /
Ca, Sū., 21, 52.2 śālyannaṃ sadadhi kṣīraṃ sneho madyaṃ manaḥsukham //
Ca, Sū., 22, 28.2 śarkarākṣīrasarpīṃṣi sarveṣāṃ viddhi bṛṃhaṇam //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 28, 27.2 vastayaḥ kṣīrasarpīṃṣi tiktakopahitāni ca //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 8, 109.1 saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṃhataśikharadaśanāḥ prasannasnigdhavarṇasvarā bhrājiṣṇavo mahāsphicaśca śukrasārāḥ /
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Śār., 8, 4.2 saṃśuddhau cāsthāpanānuvāsanābhyām upācared upācarecca madhurauṣadhasaṃskṛtābhyāṃ ghṛtakṣīrābhyāṃ puruṣaṃ striyaṃ tu tailamāṣābhyām //
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.2 prathame māse śaṅkitā cedgarbhamāpannā kṣīramanupaskṛtaṃ mātrāvacchītaṃ kāle kāle pibet sātmyameva ca bhojanaṃ sāyaṃ prātaśca bhuñjīta dvitīye māse kṣīrameva ca madhurauṣadhasiddhaṃ tṛtīye māse kṣīraṃ madhusarpirbhyām upasaṃsṛjya caturthe māse kṣīranavanītam akṣamātramaśnīyāt pañcame māse kṣīrasarpiḥ ṣaṣṭhe māse kṣīrasarpirmadhurauṣadhasiddhaṃ tadeva saptame māse /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 56.1 teṣāṃ tu trayāṇāmapi kṣīradoṣāṇāṃ prativiśeṣam abhisamīkṣya yathāsvaṃ yathādoṣaṃ ca vamanavirecanāsthāpanānuvāsanāni vibhajya kṛtāni praśamanāya bhavanti /
Ca, Śār., 8, 56.2 pānāśanavidhistu duṣṭakṣīrāyā yavagodhūmaśāliṣaṣṭikamudgahareṇukakulatthasurāsauvīrakamaireyamedakalaśunakarañjaprāyaḥ syāt /
Ca, Śār., 8, 56.3 kṣīradoṣaviśeṣāṃścāvekṣyāvekṣya tattadvidhānaṃ kāryaṃ syāt /
Ca, Śār., 8, 56.4 pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭukarohiṇīsārivākaṣāyāṇāṃ ca pānaṃ praśasyate tathānyeṣāṃ tiktakaṣāyakaṭukamadhurāṇāṃ dravyāṇāṃ prayogaḥ kṣīravikāraviśeṣān abhisamīkṣya mātrāṃ kālaṃ ca /
Ca, Śār., 8, 56.5 iti kṣīraviśodhanāni //
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 3, 242.2 kṣīrāvaśeṣaṃ niryūhaṃ saṃyuktaṃ madhusarpiṣā //
Ca, Cik., 3, 251.1 piṣṭvā kṣīraṃ jalaṃ sarpistailaṃ ca vipacedbhiṣak /
Ca, Cik., 3, 259.2 madhvāranālakṣīradadhighṛtasalilasekāvagāhāśca sadyo dāhajvaramapanayanti śītasparśatvāt //
Ca, Cik., 4, 95.2 piṣṭvā ca mūlaṃ phalapūrakasya ghṛtaṃ pacet kṣīracaturguṇaṃ jñaḥ //
Ca, Cik., 4, 100.1 drākṣārasasyekṣurasasya nasyaṃ kṣīrasya dūrvāsvarasasya caiva /
Ca, Cik., 5, 34.2 kālavinnirharet sadyaḥ satiktaiḥ kṣīrabastibhiḥ //
Ca, Cik., 5, 58.2 śleṣmāṇaṃ madhuraṃ snigdhaṃ māṃsakṣīraghṛtāśinaḥ //
Ca, Cik., 5, 66.1 kalkīkṛtairghṛtaṃ siddhaṃ sakṣīraṃ vātagulmanut /
Ca, Cik., 5, 68.1 prasannayā vā kṣīrārthaṃ surayā dāḍimena vā /
Ca, Cik., 5, 72.1 sakolamūlakarasaṃ sakṣīradadhidāḍimam /
Ca, Cik., 5, 74.3 dhānyātpañca ghṛtācchuṇṭhyāḥ karṣaḥ kṣīraṃ caturguṇam //
Ca, Cik., 5, 91.2 tilasyaikaṃ guḍapalaṃ kṣīreṇoṣṇena nā pibet //
Ca, Cik., 5, 94.2 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca nā pibet //
Ca, Cik., 5, 94.2 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca nā pibet //
Ca, Cik., 5, 107.2 dadhnaḥ prasthena saṃyojya sudhākṣīrapalena ca //
Ca, Cik., 5, 120.1 rasasyāmalakānāṃ ca kṣīrasya ca ghṛtasya ca /
Ca, Cik., 5, 124.2 ghṛtamikṣurasaṃ kṣīramabhayākalkapādikam //
Ca, Cik., 5, 128.3 aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamaṃ pibet //
Ca, Cik., 5, 129.1 pibedupari tasyoṣṇaṃ kṣīrameva yathābalam /
Ca, Cik., 5, 132.1 ye ca pittajvaraharāḥ satiktāḥ kṣīrabastayaḥ /
Ca, Cik., 5, 148.1 kṣīraprasthaṃ ca tat sarpir hanti gulmaṃ kaphātmakam /
Ca, Cik., 5, 149.1 iti kṣīraṣaṭpalakaṃ ghṛtam /
Ca, Cik., 5, 150.1 sarpireraṇḍajaṃ tailaṃ kṣīraṃ caikatra sādhayet /
Ca, Cik., 5, 153.1 sudhākṣīradrave cūrṇaṃ trivṛtāyāḥ subhāvitam /
Ca, Cik., 5, 174.2 kṣāreṇa yuktaṃ palalaṃ sudhākṣīreṇa vā punaḥ //
Ca, Cik., 5, 178.1 bastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam /
Ca, Cik., 5, 184.1 sarpiḥ satiktasiddhaṃ kṣīraṃ prasraṃsanaṃ nirūhāśca /
Ca, Cik., 1, 3, 30.1 maṇḍūkaparṇyāḥ svarasaḥ prayojyaḥ kṣīreṇa yaṣṭīmadhukasya cūrṇam /
Ca, Cik., 1, 3, 37.1 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā /
Ca, Cik., 1, 3, 53.2 medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 23.2 jīrṇe jīrṇe ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā //
Ca, Cik., 1, 4, 32.2 samajāgaraṇasvapnaṃ nityaṃ kṣīraghṛtāśinam //
Ca, Cik., 2, 1, 29.1 sarpiṣaś cāḍhakaṃ dadyāt kṣīradroṇaṃ ca tadbhiṣak /
Ca, Cik., 2, 2, 3.1 āsiktakṣīram āpūrṇam aśuṣkaṃ śuddhaṣaṣṭikam /
Ca, Cik., 2, 2, 3.2 udūkhale samāpothya pīḍayet kṣīramarditam //
Ca, Cik., 2, 2, 9.1 tā yathāgni prayuñjānaḥ kṣīramāṃsarasāśanaḥ /
Ca, Cik., 2, 2, 15.1 kṣīraprasthaṃ jalaprasthametat prasthāvaśeṣitam /
Ca, Cik., 2, 2, 19.2 tena pādāvaśeṣeṇa kṣīraprasthaṃ vipācayet //
Ca, Cik., 2, 2, 20.1 kṣīraśeṣeṇa tenādyād ghṛtāḍhyaṃ ṣaṣṭikaudanam /
Ca, Cik., 2, 3, 4.2 ikṣvādām arjunādāṃ vā sāndrakṣīrāṃ ca dhārayet //
Ca, Cik., 2, 3, 6.2 kṣīrasaṃjananaiścaiva payaḥ siddhaṃ pṛthak pṛthak //
Ca, Cik., 2, 3, 12.2 bhṛṣṭāḥ saśarkarakṣaudrāḥ kṣīradhārāvadohitāḥ //
Ca, Cik., 2, 3, 13.1 pītvā yathābalaṃ cordhvaṃ ṣaṣṭikaṃ kṣīrasarpiṣā /
Ca, Cik., 2, 3, 14.1 śvadaṃṣṭrāyā vidāryāśca rase kṣīracaturguṇe /
Ca, Cik., 2, 3, 17.1 sarpiṣaḥ kuḍavaścaikastat sarvaṃ kṣīramarditam /
Ca, Cik., 2, 3, 18.1 ghṛtaṃ śatāvarīgarbhaṃ kṣīre daśaguṇe pacet /
Ca, Cik., 2, 3, 20.1 ghṛtakṣīrāśano nirbhīr nirvyādhir nityago yuvā /
Ca, Cik., 2, 4, 10.1 ghṛtatailarasakṣīraśarkarāmadhusaṃyutāḥ /
Ca, Cik., 2, 4, 10.2 vastayaḥ saṃvidhātavyāḥ kṣīramāṃsarasāśinām //
Ca, Cik., 2, 4, 24.1 saṃyojya masṛṇe kṣīre ghṛte pūpalikāḥ pacet /
Mahābhārata
MBh, 1, 16, 27.2 rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam /
MBh, 1, 69, 10.2 guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ /
MBh, 1, 69, 26.9 ṛte 'pi gardabhakṣīrāt payaḥ pāsyati me sutaḥ //
MBh, 1, 93, 19.1 asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame /
MBh, 1, 122, 31.9 gokṣīraṃ pibato dṛṣṭvā dhaninastatra putrakān /
MBh, 1, 122, 31.16 pītvā piṣṭarasaṃ bālaḥ kṣīraṃ pītaṃ mayāpi ca /
MBh, 1, 122, 31.21 piṣṭodakaṃ suto yasya pītvā kṣīrasya tṛṣṇayā /
MBh, 1, 122, 31.22 nṛtyati sma mudāviṣṭaḥ kṣīraṃ pītaṃ mayāpyuta /
MBh, 2, 54, 25.2 kṣīraṃ pibantastiṣṭhanti bhuñjānāḥ śālitaṇḍulān //
MBh, 3, 33, 25.1 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ /
MBh, 3, 34, 78.1 śvadṛtau kṣīram āsaktaṃ brahma vā vṛṣale yathā /
MBh, 3, 186, 37.1 alpakṣīrās tathā gāvo bhaviṣyanti janādhipa /
MBh, 3, 239, 21.1 juhvatyagnau haviḥ kṣīraṃ mantravat susamāhitāḥ /
MBh, 4, 12, 8.2 dadhi kṣīraṃ ghṛtaṃ caiva pāṇḍavebhyaḥ prayacchati //
MBh, 5, 38, 5.1 avikreyaṃ lavaṇaṃ pakvam annaṃ dadhi kṣīraṃ madhu tailaṃ ghṛtaṃ ca /
MBh, 5, 100, 2.1 kṣarantī satataṃ kṣīraṃ pṛthivīsārasaṃbhavam /
MBh, 5, 100, 4.1 yasyāḥ kṣīrasya dhārāyā nipatantyā mahītale /
MBh, 5, 112, 20.2 śaṅkhe kṣīram ivāsaktaṃ bhavatvetat tathopamam //
MBh, 5, 139, 6.1 matsnehāccaiva rādhāyāḥ sadyaḥ kṣīram avātarat /
MBh, 6, 7, 26.1 tasya śailasya śikharāt kṣīradhārā nareśvara /
MBh, 6, 8, 5.1 ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hyamṛtopamam /
MBh, 6, 8, 8.2 teṣāṃ te kṣīriṇāṃ kṣīraṃ pibantyamṛtasaṃnibham //
MBh, 6, 41, 104.2 śaṅkhāṃśca gokṣīranibhān dadhmur hṛṣṭā manasvinaḥ //
MBh, 7, 53, 48.1 sarvakṣīrānnabhoktāraḥ pāpācārā raṇājire /
MBh, 7, 115, 21.1 tato 'vahan saindhavāḥ sādhu dāntā gokṣīrakundenduhimaprakāśāḥ /
MBh, 7, 122, 83.1 karṇasyāpi mahārāja śaṅkhagokṣīrapāṇḍuraiḥ /
MBh, 8, 28, 12.2 māṃsodanaṃ dadhi kṣīraṃ pāyasaṃ madhusarpiṣī //
MBh, 8, 30, 39.1 āvikaṃ cauṣṭrikaṃ caiva kṣīraṃ gārdabham eva ca /
MBh, 8, 30, 40.1 putrasaṃkariṇo jālmāḥ sarvānnakṣīrabhojanāḥ /
MBh, 12, 72, 16.1 ūdhaśchindyāddhi yo dhenvāḥ kṣīrārthī na labhet payaḥ /
MBh, 12, 167, 4.1 tasyā vaktrāccyutaḥ phenaḥ kṣīramiśrastadānagha /
MBh, 12, 306, 49.1 yo ghṛtārthī kharīkṣīraṃ mathed gandharvasattama /
MBh, 13, 14, 77.2 lakṣitaṃ ca mayā kṣīraṃ svāduto hyamṛtopamam //
MBh, 13, 14, 78.2 āvayoḥ kṣīram ityeva pānārtham upanīyate //
MBh, 13, 24, 72.2 kṣīravikrayikāścaiva te vai nirayagāminaḥ //
MBh, 13, 61, 23.1 yathā janitrī kṣīreṇa svaputraṃ bharate sadā /
MBh, 13, 61, 27.1 yathā dhāvati gaur vatsaṃ kṣīram abhyutsṛjantyuta /
MBh, 13, 61, 69.1 oṣadhīḥ kṣīrasampannā nagān puṣpaphalānvitān /
MBh, 13, 62, 50.1 kṣīraṃ sravantyaḥ saritastathā caivānnaparvatāḥ /
MBh, 13, 63, 14.1 ghṛtakṣīrasamāyuktaṃ vidhivat ṣaṣṭikaudanam /
MBh, 13, 65, 44.1 amṛtaṃ vai gavāṃ kṣīram ityāha tridaśādhipaḥ /
MBh, 13, 69, 15.2 svādukṣīrapradā dhanyā mama nityaṃ niveśane //
MBh, 13, 70, 26.1 kṣīrasravā vai sarito girīṃśca sarpistathā vimalaṃ cāpi toyam /
MBh, 13, 70, 27.2 kṣīrasyaitāḥ sarpiṣaścaiva nadyaḥ śaśvatsrotāḥ kasya bhojyāḥ pradiṣṭāḥ //
MBh, 13, 70, 39.2 sa durgāt tārito dhenvā kṣīranadyāṃ pramodate //
MBh, 13, 72, 35.2 durgāt sa tārito dhenvā kṣīranadyāṃ pramodate //
MBh, 13, 76, 24.2 tathā kṣīraṃ kṣarantyetā rohiṇyo 'mṛtasaṃbhavāḥ //
MBh, 13, 79, 1.2 ghṛtakṣīrapradā gāvo ghṛtayonyo ghṛtodbhavāḥ /
MBh, 13, 79, 6.1 navanītapaṅkāḥ kṣīrodā dadhiśaivalasaṃkulāḥ /
MBh, 13, 79, 14.1 tvacā lomnātha śṛṅgaiśca vālaiḥ kṣīreṇa medasā /
MBh, 13, 104, 7.1 ye 'pi tatrāpiban kṣīraṃ ghṛtaṃ dadhi ca mānavāḥ /
MBh, 13, 106, 14.2 gṛṣṭīnāṃ kṣīradātrīṇāṃ rohiṇīnāṃ na tena ca //
MBh, 13, 138, 4.1 sa tāḥ piban kṣīram iva nātṛpyata mahātapāḥ /
MBh, 14, 96, 4.1 tat kṣīraṃ sthāpayāmāsa nave bhāṇḍe dṛḍhe śucau /
Manusmṛti
ManuS, 5, 8.1 anirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā /
ManuS, 5, 8.2 āvikaṃ saṃdhinīkṣīraṃ vivatsāyāś ca goḥ payaḥ //
ManuS, 5, 9.2 strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi //
ManuS, 8, 231.1 gopaḥ kṣīrabhṛto yas tu sa duhyād daśato varām /
ManuS, 8, 326.2 dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca //
ManuS, 10, 88.2 kṣīraṃ kṣaudraṃ dadhi ghṛtaṃ tailaṃ madhu guḍaṃ kuśān //
ManuS, 10, 92.2 tryaheṇa śūdro bhavati brāhmaṇaḥ kṣīravikrayāt //
ManuS, 11, 213.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
ManuS, 11, 215.1 taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān /
Nyāyasūtra
NyāSū, 3, 2, 13.0 kṣīravināśe kāraṇānupalabdhivat dadhyutpattivat ca tadutpattiḥ //
Rāmāyaṇa
Rām, Bā, 36, 23.2 kṣīrasambhāvanārthāya kṛttikāḥ samayojayan //
Rām, Bā, 36, 24.1 tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam /
Rām, Bā, 36, 28.1 prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam /
Rām, Bā, 36, 29.1 gṛhītvā kṣīram ekāhnā sukumāravapus tadā /
Rām, Ay, 46, 55.3 jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya //
Rām, Ay, 46, 56.1 tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat /
Rām, Ār, 18, 5.2 salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ //
Rām, Su, 2, 55.1 śaṅkhaprabhaṃ kṣīramṛṇālavarṇam udgacchamānaṃ vyavabhāsamānam /
Saundarānanda
SaundĀ, 2, 19.2 gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva //
SaundĀ, 16, 50.1 ajātavatsāṃ yadi gāṃ duhīta naivāpnuyāt kṣīramakāladohī /
Śvetāśvataropaniṣad
ŚvetU, 1, 16.1 sarvavyāpinam ātmānaṃ kṣīre sarpir ivārpitam /
Agnipurāṇa
AgniPur, 18, 18.2 prādādyathepsitaṃ kṣīraṃ tena prāṇānadhārayat //
Amarakośa
AKośa, 1, 263.1 ambho'rṇas toyapānīyanīrakṣīro 'mbuśambaram /
AKośa, 2, 428.2 āmikṣā sā śṛtoṣṇe yā kṣīre syāddadhiyogataḥ //
AKośa, 2, 630.2 kūrcikā kṣīravikṛtiḥ syādrasālā tu mārjitā //
AKośa, 2, 638.1 tattu śuṣkaṃ karīṣo 'strī dugdhaṃ kṣīraṃ payaḥ samam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 12.2 godhūmapiṣṭamāṣekṣukṣīrotthavikṛtīḥ śubhāḥ //
AHS, Sū., 3, 33.1 sasitaṃ māhiṣaṃ kṣīraṃ candranakṣatraśītalam /
AHS, Sū., 4, 21.1 vastiśuddhikaraiḥ siddhaṃ bhajet kṣīraṃ priyāḥ striyaḥ /
AHS, Sū., 5, 36.2 kṣīrodbhavaṃ tu saṃgrāhi raktapittākṣirogajit //
AHS, Sū., 5, 42.1 gavye kṣīraghṛte śreṣṭhe nindite cāvisaṃbhave /
AHS, Sū., 5, 84.1 toyakṣīrekṣutailānāṃ vargair madyasya ca kramāt /
AHS, Sū., 6, 31.2 viparīto guruḥ kṣīramāṃsādyair yaś ca sādhitaḥ //
AHS, Sū., 7, 7.1 nīlā rājī rase tāmrā kṣīre dadhni dṛśyate /
AHS, Sū., 7, 30.1 ānūpam āmiṣaṃ māṣakṣaudrakṣīravirūḍhakaiḥ /
AHS, Sū., 7, 34.2 māṣasūpaguḍakṣīradadhyājyair lākucaṃ phalam //
AHS, Sū., 7, 68.1 śīlayen mandanidras tu kṣīramadyarasān dadhi /
AHS, Sū., 8, 43.2 ghṛtadivyodakakṣīrakṣaudradāḍimasaindhavam //
AHS, Sū., 9, 27.1 madhukasya ca mṛdvīkā ghṛtaṃ kṣīrasya dīpanam /
AHS, Sū., 10, 25.1 kṣīrekṣugokṣurakṣaudradrākṣādir madhuro gaṇaḥ /
AHS, Sū., 11, 31.2 jātān kṣīraghṛtais tiktasaṃyutair vastibhis tathā //
AHS, Sū., 11, 41.1 jīvanīyauṣadhakṣīrarasādyās tatra bheṣajam /
AHS, Sū., 14, 9.2 māṃsakṣīrasitāsarpirmadhurasnigdhavastibhiḥ //
AHS, Sū., 17, 9.2 snehavadbhiḥ surāśuktavārikṣīrādisādhitaiḥ //
AHS, Sū., 18, 14.2 ākaṇṭhaṃ pāyitān madyaṃ kṣīram ikṣurasaṃ rasam //
AHS, Sū., 18, 34.1 bahupitto mṛduḥ koṣṭhaḥ kṣīreṇāpi viricyate /
AHS, Sū., 20, 6.2 śamanaṃ yojayet pūrvaiḥ kṣīreṇa salilena vā //
AHS, Sū., 21, 3.2 matsyamadyadadhikṣīrakṣaudrasnehaviṣāśiṣu //
AHS, Sū., 22, 3.2 kaṣāyatiktakais tatra snehaḥ kṣīraṃ madhūdakam //
AHS, Sū., 24, 17.1 madhuraiḥ saghṛtaiḥ stanyakṣīrapiṣṭaiḥ prasādanam /
AHS, Sū., 26, 42.2 ādatte prathamaṃ haṃsaḥ kṣīraṃ kṣīrodakād iva //
AHS, Sū., 26, 42.2 ādatte prathamaṃ haṃsaḥ kṣīraṃ kṣīrodakād iva //
AHS, Sū., 27, 43.1 tatrābhyaṅgarasakṣīraraktapānāni bheṣajam /
AHS, Sū., 29, 39.2 kṣīrekṣuvikṛtīramlaṃ lavaṇaṃ kaṭukaṃ tyajet //
AHS, Śār., 1, 19.2 naraṃ viśeṣāt kṣīrājyair madhurauṣadhasaṃskṛtaiḥ //
AHS, Śār., 1, 31.1 karmānte ca pumān sarpiḥkṣīraśālyodanāśitaḥ /
AHS, Śār., 1, 39.1 kṛtvāgnivarṇaṃ nirvāpya kṣīre tasyāñjaliṃ pibet /
AHS, Śār., 1, 40.2 kṣīreṇa śvetabṛhatīmūlaṃ nāsāpuṭe svayam //
AHS, Śār., 1, 43.2 navanītaghṛtakṣīraiḥ sadā cainām upācaret //
AHS, Śār., 1, 64.1 kṣīrapeyā ca peyātra saghṛtānvāsanaṃ ghṛtam /
AHS, Śār., 1, 88.2 sahiṅgukuṣṭhamadanair mūtre kṣīre ca sārṣapam //
AHS, Śār., 2, 4.1 lihyāt kṣīraghṛtaṃ khādecchṛṅgāṭakakaserukam /
AHS, Śār., 2, 17.2 ghṛtakṣīrarasais tṛptirāmagarbhāṃśca khādayet //
AHS, Śār., 2, 59.1 mūlaiḥ śṛtaṃ prayuñjīta kṣīraṃ māse tathāṣṭame /
AHS, Śār., 2, 60.1 yojayed daśame māsi siddhaṃ kṣīraṃ payasyayā /
AHS, Śār., 3, 9.1 pacyamānāt prajāyante kṣīrāt saṃtānikā iva /
AHS, Śār., 5, 81.1 tulyas tailaghṛtakṣīradadhimajjavasāsavaiḥ /
AHS, Nidānasthāna, 14, 46.1 madhurānnaguḍakṣīradadhisaktunavaudanaiḥ /
AHS, Cikitsitasthāna, 1, 19.1 āmābhibhūtakoṣṭhasya kṣīraṃ viṣam aheriva /
AHS, Cikitsitasthāna, 1, 93.2 palāṃśakaiḥ kṣīrasamaṃ ghṛtasya prasthaṃ pacej jīrṇakaphajvaraghnam //
AHS, Cikitsitasthāna, 1, 106.2 kṣīrocitasya prakṣīṇaśleṣmaṇo dāhatṛḍvataḥ //
AHS, Cikitsitasthāna, 1, 107.1 kṣīraṃ pittānilārtasya pathyam apyatisāriṇaḥ /
AHS, Cikitsitasthāna, 1, 115.2 śiṃśipāsārasiddhaṃ ca kṣīram āśu jvarāpaham //
AHS, Cikitsitasthāna, 1, 120.1 payasyardhodake kvāthaṃ kṣīraśeṣaṃ vimiśritam /
AHS, Cikitsitasthāna, 1, 124.1 piṣṭvā kṣīraṃ jalaṃ sarpis tailaṃ caikatra sādhitam /
AHS, Cikitsitasthāna, 1, 132.2 tailaṃ sakṣīram abhyaṅgāt sadyo dāhajvarāpaham //
AHS, Cikitsitasthāna, 1, 134.1 tathāranālasalilakṣīraśuktaghṛtādibhiḥ /
AHS, Cikitsitasthāna, 2, 13.1 kṣīraṃ vā rasam ikṣor vā śuddhasyānantaro vidhiḥ /
AHS, Cikitsitasthāna, 2, 38.1 pṛthak pṛthak śṛtaṃ kṣīraṃ saghṛtaṃ sitayāthavā /
AHS, Cikitsitasthāna, 2, 48.1 kaṣāyayogān pūrvoktān kṣīrekṣvādirasāplutān /
AHS, Cikitsitasthāna, 2, 48.2 kṣīrādīn sasitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ //
AHS, Cikitsitasthāna, 3, 3.1 ghṛtaiḥ kṣīraiśca sakaphaṃ jayet snehavirecanaiḥ /
AHS, Cikitsitasthāna, 3, 8.1 samakṣīraṃ palāṃśaiśca jīvanīyaiḥ samīkṣya tat /
AHS, Cikitsitasthāna, 3, 18.2 hidhmāśvāsoktadhūmāṃśca kṣīramāṃsarasāśanaḥ //
AHS, Cikitsitasthāna, 3, 24.2 snehās tailādayo bhakṣyāḥ kṣīrekṣurasagauḍikāḥ //
AHS, Cikitsitasthāna, 3, 35.2 pittakāse rasakṣīrapeyāyūṣān prakalpayet //
AHS, Cikitsitasthāna, 3, 36.2 tena kṣīraṃ śṛtaṃ śītaṃ pibet samadhuśarkaram //
AHS, Cikitsitasthāna, 3, 39.2 kalkīkṛtya pacet sarpiḥ kṣīreṇāṣṭaguṇena tat //
AHS, Cikitsitasthāna, 3, 68.2 dhūmaṃ kāsaghnavidhinā pītvā kṣīraṃ pibed anu //
AHS, Cikitsitasthāna, 3, 73.2 kṣīreṇa śālīn jīrṇe 'dyāt kṣīreṇaiva saśarkarān //
AHS, Cikitsitasthāna, 3, 73.2 kṣīreṇa śālīn jīrṇe 'dyāt kṣīreṇaiva saśarkarān //
AHS, Cikitsitasthāna, 3, 75.2 tvakkṣīrīṃ samitaṃ kṣīre paktvā dīptānalaḥ pibet //
AHS, Cikitsitasthāna, 3, 77.1 yavānāṃ cūrṇam āmānāṃ kṣīre siddhaṃ ghṛtānvitam /
AHS, Cikitsitasthāna, 3, 79.1 cūrṇam āmalakānāṃ vā kṣīre pakvaṃ ghṛtānvitam /
AHS, Cikitsitasthāna, 3, 85.1 madhūkamadhukakṣīrasiddhaṃ vā taṇḍulīyakam /
AHS, Cikitsitasthāna, 3, 87.1 śṛtakṣīrasareṇādyāt saghṛtakṣaudraśarkaram /
AHS, Cikitsitasthāna, 3, 88.1 śṛtakṣīrānupānaṃ vā lihyāt kṣīṇaḥ kṣataḥ kṛśaḥ /
AHS, Cikitsitasthāna, 3, 90.2 sāśvakarṇaiḥ śṛtāt kṣīrād adyāj jātena sarpiṣā //
AHS, Cikitsitasthāna, 3, 93.2 yaṣṭyāhvanāgabalayoḥ kvāthe kṣīrasame ghṛtam //
AHS, Cikitsitasthāna, 3, 99.2 sudhāmṛtarasaṃ prāśyaṃ kṣīramāṃsarasāśinā //
AHS, Cikitsitasthāna, 3, 103.1 pālikāni pacet teṣāṃ rase kṣīracaturguṇe /
AHS, Cikitsitasthāna, 3, 119.1 palaṃ kṣīrayutaṃ māsaṃ kṣīravṛttiranannabhuk /
AHS, Cikitsitasthāna, 3, 119.1 palaṃ kṣīrayutaṃ māsaṃ kṣīravṛttiranannabhuk /
AHS, Cikitsitasthāna, 3, 121.1 tena kvāthena tulyāṃśaṃ ghṛtaṃ kṣīraṃ ca sādhayet /
AHS, Cikitsitasthāna, 3, 154.2 ghṛtaṃ karkaṭakīkṣīradvibalāsādhitaṃ pibet //
AHS, Cikitsitasthāna, 3, 163.1 akṣamātrair ghṛtaprasthaṃ kṣīradrākṣārasāḍhake /
AHS, Cikitsitasthāna, 3, 166.1 pippalīguḍasiddhaṃ vā chāgakṣīrayutaṃ ghṛtam /
AHS, Cikitsitasthāna, 3, 177.1 vātaghnauṣadhaniḥkvāthe kṣīraṃ yūṣān rasān api /
AHS, Cikitsitasthāna, 4, 15.1 svedayet sasitākṣīrasukhoṣṇasnehasecanaiḥ /
AHS, Cikitsitasthāna, 4, 26.2 saktūn vārkāṅkurakṣīrabhāvitānāṃ samākṣikān //
AHS, Cikitsitasthāna, 4, 48.1 candanād vā rasaṃ dadyān nārīkṣīreṇa nāvanam /
AHS, Cikitsitasthāna, 5, 6.1 ājaṃ kṣīraṃ ghṛtaṃ māṃsaṃ kravyānmāṃsaṃ ca śoṣajit /
AHS, Cikitsitasthāna, 5, 19.1 daśamūlaśṛtāt kṣīrāt sarpir yad udiyān navam /
AHS, Cikitsitasthāna, 5, 21.1 pañcānāṃ pañcamūlānāṃ rase kṣīracaturguṇe /
AHS, Cikitsitasthāna, 5, 24.2 jīvantīpippalīgarbhaṃ sakṣīraṃ śoṣajid ghṛtam //
AHS, Cikitsitasthāna, 5, 25.1 aśvagandhāśṛtāt kṣīrād ghṛtaṃ ca sasitāpayaḥ /
AHS, Cikitsitasthāna, 5, 77.1 snehakṣīrāmbukoṣṭheṣu svabhyaktam avagāhayet /
AHS, Cikitsitasthāna, 5, 83.2 vastayaḥ kṣīrasarpīṃṣi madyamāṃsasuśīlatā /
AHS, Cikitsitasthāna, 6, 3.1 kṣīrair vā saha sa hyūrdhvaṃ gataṃ doṣaṃ nayatyadhaḥ /
AHS, Cikitsitasthāna, 6, 42.1 kṣīraṃ dadhi guḍaḥ sarpiraudakānūpam āmiṣam /
AHS, Cikitsitasthāna, 6, 47.1 sakṣīraṃ māhiṣaṃ sarpiḥ pittahṛdroganāśanam /
AHS, Cikitsitasthāna, 6, 48.1 saśuṇṭhīśaivalās tābhiḥ sakṣīraṃ vipaced ghṛtam /
AHS, Cikitsitasthāna, 6, 66.1 nasyaṃ kṣīraghṛtaṃ siddhaṃ śītairikṣos tathā rasaḥ /
AHS, Cikitsitasthāna, 6, 81.2 kṛśadurbalarūkṣāṇāṃ kṣīraṃ chāgo raso 'thavā //
AHS, Cikitsitasthāna, 6, 82.1 kṣīraṃ ca sordhvavātāyāṃ kṣayakāsaharaiḥ śṛtam /
AHS, Cikitsitasthāna, 7, 49.2 madyakṣīṇasya hi kṣīṇaṃ kṣīram āśveva puṣyati //
AHS, Cikitsitasthāna, 7, 51.1 kṣīraprayogaṃ madyaṃ ca krameṇālpālpam ācaret /
AHS, Cikitsitasthāna, 7, 52.1 tayos tu syād ghṛtaṃ kṣīraṃ vastayo bṛṃhaṇāḥ śivāḥ /
AHS, Cikitsitasthāna, 7, 105.1 pibed vā mānuṣīkṣīraṃ tena dadyācca nāvanam /
AHS, Cikitsitasthāna, 8, 13.2 sasneham athavā kṣīraṃ tailaṃ vā vātanāśanam //
AHS, Cikitsitasthāna, 8, 21.2 snukkṣīrārdraniśālepas tathā gomūtrakalkitaiḥ //
AHS, Cikitsitasthāna, 8, 22.2 snukkṣīrapiṣṭaiḥ ṣaḍgranthāhalinīvāraṇāsthibhiḥ //
AHS, Cikitsitasthāna, 8, 25.1 arkakṣīraṃ sudhākṣīraṃ triphalā ca pralepanam /
AHS, Cikitsitasthāna, 8, 25.1 arkakṣīraṃ sudhākṣīraṃ triphalā ca pralepanam /
AHS, Cikitsitasthāna, 8, 30.2 yo jāto gorasaḥ kṣīrād vahnicūrṇāvacūrṇitāt //
AHS, Cikitsitasthāna, 8, 63.1 pītvā kṣīreṇa labhate balaṃ dehahutāśayoḥ /
AHS, Cikitsitasthāna, 8, 90.2 piṣṭvā tailaṃ vipaktavyaṃ dviguṇakṣīrasaṃyutam //
AHS, Cikitsitasthāna, 8, 93.2 nirūhaṃ vā prayuñjīta sakṣīraṃ pāñcamūlikam //
AHS, Cikitsitasthāna, 8, 119.1 chāgāni navanītājyakṣīramāṃsāni jāṅgalaḥ /
AHS, Cikitsitasthāna, 8, 126.2 triprasthe salilasyaitat kṣīraprasthe ca sādhayet //
AHS, Cikitsitasthāna, 8, 127.1 kṣīraśeṣe kaṣāye ca tasmin pūte vimiśrayet /
AHS, Cikitsitasthāna, 8, 130.1 kṣīradviguṇitaḥ pakvo deyaḥ sneho 'nuvāsanam /
AHS, Cikitsitasthāna, 9, 18.1 dadhitailaghṛtakṣīraiḥ sa śuṇṭhīṃ saguḍāṃ pibet /
AHS, Cikitsitasthāna, 9, 38.1 saraktapicchas tṛṣṇārtaḥ kṣīrasauhityam arhati /
AHS, Cikitsitasthāna, 9, 38.2 yamakasyopari kṣīraṃ dhāroṣṇaṃ vā prayojayet //
AHS, Cikitsitasthāna, 9, 40.1 kṣīrāvaśiṣṭaṃ tat pītaṃ hanyād āmaṃ savedanam /
AHS, Cikitsitasthāna, 9, 48.1 gudarugbhraṃśayor yuñjyāt sakṣīraṃ sādhitaṃ haviḥ //
AHS, Cikitsitasthāna, 9, 53.2 pañcamūlasya mahataḥ kvāthaṃ kṣīre vipācayet //
AHS, Cikitsitasthāna, 9, 69.1 tato 'nu koṣṇaṃ pātavyaṃ kṣīram eva yathābalam /
AHS, Cikitsitasthāna, 9, 88.1 kṣīrānupānaṃ kṣīrāśī tryahaṃ kṣīrodbhavaṃ ghṛtam /
AHS, Cikitsitasthāna, 9, 88.1 kṣīrānupānaṃ kṣīrāśī tryahaṃ kṣīrodbhavaṃ ghṛtam /
AHS, Cikitsitasthāna, 9, 88.1 kṣīrānupānaṃ kṣīrāśī tryahaṃ kṣīrodbhavaṃ ghṛtam /
AHS, Cikitsitasthāna, 9, 89.1 pītvā śatāvarīkalkaṃ kṣīreṇa kṣīrabhojanaḥ /
AHS, Cikitsitasthāna, 9, 89.1 pītvā śatāvarīkalkaṃ kṣīreṇa kṣīrabhojanaḥ /
AHS, Cikitsitasthāna, 9, 97.1 paced yavāṃśca sa kvāthe ghṛtakṣīrasamanvitaḥ /
AHS, Cikitsitasthāna, 11, 27.1 kṣārakṣīrayavāgvādidravyaiḥ svaiḥ svaiśca kalpayet /
AHS, Cikitsitasthāna, 11, 30.2 avikṣīreṇa saptāhaṃ pītam aśmaripātanaḥ //
AHS, Cikitsitasthāna, 11, 33.1 tatsiddhaṃ vā pibet kṣīraṃ vedanābhirupadrutaḥ /
AHS, Cikitsitasthāna, 11, 34.1 kṣīrānnabhug barhiśikhāmūlaṃ vā taṇḍulāmbunā /
AHS, Cikitsitasthāna, 11, 36.2 mūtrāghāteṣu sarveṣu surākṣīrajalaiḥ pibet //
AHS, Cikitsitasthāna, 13, 14.1 kuḍavaṃ tadrasāddhātrīsvarasāt kṣīrato ghṛtāt /
AHS, Cikitsitasthāna, 13, 17.1 kṣīrekṣudhātrīniryāsaprāṇadākalkasaṃyutam /
AHS, Cikitsitasthāna, 14, 22.1 kalkīkṛtair ghṛtaṃ pakvaṃ sakṣīraṃ vātagulmanut /
AHS, Cikitsitasthāna, 14, 26.2 prasannayā vā kṣīrārthaḥ surayā dāḍimena vā //
AHS, Cikitsitasthāna, 14, 42.1 khādann ekatra saṃcūrṇya koṣṇakṣīrānupo jayet /
AHS, Cikitsitasthāna, 14, 46.1 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca pācayet /
AHS, Cikitsitasthāna, 14, 46.1 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca pācayet /
AHS, Cikitsitasthāna, 14, 53.1 baddhaviṇmāruto 'śnīyāt kṣīreṇoṣṇena yāvakam /
AHS, Cikitsitasthāna, 14, 56.2 dadhnaḥ prasthena saṃyojya sudhākṣīrapalena ca //
AHS, Cikitsitasthāna, 14, 63.2 śṛtaṃ tenaiva vā kṣīraṃ nyagrodhādigaṇena vā //
AHS, Cikitsitasthāna, 14, 68.1 aṣṭabhāgasthitaṃ pūtaṃ koṣṇaṃ kṣīrasamam pibet /
AHS, Cikitsitasthāna, 14, 68.2 pibed upari tasyoṣṇaṃ kṣīram eva yathābalam //
AHS, Cikitsitasthāna, 14, 98.1 sudhākṣīradravaṃ cūrṇaṃ trivṛtāyāḥ subhāvitam /
AHS, Cikitsitasthāna, 14, 105.2 kṣāraṃ gṛhītvā kṣīrājyatakramadyādibhiḥ pibet //
AHS, Cikitsitasthāna, 14, 107.2 śleṣmāṇaṃ madhuraṃ snigdhaṃ rasakṣīraghṛtāśinaḥ //
AHS, Cikitsitasthāna, 14, 124.1 kṣāreṇa yuktaṃ palalaṃ sudhākṣīreṇa vā tataḥ /
AHS, Cikitsitasthāna, 14, 127.1 vastiṃ sakṣīragomūtraṃ sakṣāraṃ dāśamūlikam /
AHS, Cikitsitasthāna, 15, 3.1 pibed gokṣīrabhuk syād vā karabhīkṣīravartanaḥ /
AHS, Cikitsitasthāna, 15, 3.1 pibed gokṣīrabhuk syād vā karabhīkṣīravartanaḥ /
AHS, Cikitsitasthāna, 15, 31.2 snukkṣīrayuktād gokṣīrācchṛtaśītāt khajāhatāt //
AHS, Cikitsitasthāna, 15, 31.2 snukkṣīrayuktād gokṣīrācchṛtaśītāt khajāhatāt //
AHS, Cikitsitasthāna, 15, 32.1 yajjātam ājyaṃ snukkṣīrasiddhaṃ tacca tathāguṇam /
AHS, Cikitsitasthāna, 15, 32.2 kṣīradroṇaṃ sudhākṣīraprasthārdhasahitaṃ dadhi //
AHS, Cikitsitasthāna, 15, 32.2 kṣīradroṇaṃ sudhākṣīraprasthārdhasahitaṃ dadhi //
AHS, Cikitsitasthāna, 15, 34.1 snukkṣīrapalakalkena trivṛtāṣaṭpalena ca /
AHS, Cikitsitasthāna, 15, 40.2 sahasraṃ pippalīnāṃ vā snukkṣīreṇa subhāvitam //
AHS, Cikitsitasthāna, 15, 41.1 pippalīvardhamānaṃ vā kṣīrāśī vā śilājatu /
AHS, Cikitsitasthāna, 15, 41.2 tadvad vā gugguluṃ kṣīraṃ tulyārdrakarasaṃ tathā //
AHS, Cikitsitasthāna, 15, 42.1 citrakāmaradārubhyāṃ kalkaṃ kṣīreṇa vā pibet /
AHS, Cikitsitasthāna, 15, 44.1 bhojyaṃ bhuñjīta vā māsaṃ snuhīkṣīraghṛtānvitam /
AHS, Cikitsitasthāna, 15, 44.2 utkārikāṃ vā snukkṣīrapītapathyākaṇākṛtām //
AHS, Cikitsitasthāna, 15, 55.1 kṛte saṃsarjane kṣīraṃ balārtham avacārayet /
AHS, Cikitsitasthāna, 15, 59.1 avirecyasya śamanā vastikṣīraghṛtādayaḥ /
AHS, Cikitsitasthāna, 15, 61.2 durbalaṃ tvanuvāsyādau śodhayet kṣīravastibhiḥ //
AHS, Cikitsitasthāna, 15, 62.2 kṣīreṇa satrivṛtkalkenorubūkaśṛtena vā //
AHS, Cikitsitasthāna, 15, 65.1 punaḥ kṣīraṃ punar vastiṃ punareva virecanam /
AHS, Cikitsitasthāna, 15, 66.2 svinnaṃ snukkṣīrasiddhena balavantaṃ virecitam //
AHS, Cikitsitasthāna, 15, 97.2 paittike jīvanīyāni sarpīṃṣi kṣīravastayaḥ //
AHS, Cikitsitasthāna, 15, 98.1 raktāvasekaḥ saṃśuddhiḥ kṣīrapānaṃ ca śasyate /
AHS, Cikitsitasthāna, 15, 118.1 syāt kṣīravṛttiḥ ṣaṇmāsāṃstrīn peyāṃ payasā pibet /
AHS, Cikitsitasthāna, 15, 131.1 prayogāṇāṃ ca sarveṣām anu kṣīraṃ prayojayet /
AHS, Cikitsitasthāna, 15, 131.3 bheṣajāpacitāṅgānāṃ kṣīram evāmṛtāyate //
AHS, Cikitsitasthāna, 16, 8.2 sādhitaṃ kṣīram ebhir vā pibed doṣānulomanam //
AHS, Cikitsitasthāna, 16, 9.2 jīrṇe kṣīreṇa bhuñjīta rasena madhureṇa vā //
AHS, Cikitsitasthāna, 16, 37.1 vṛścikālī ca bhārgī ca sakṣīrais taiḥ śṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 16, 38.1 tadvat kesarayaṣṭyāhvapippalīkṣīraśādvalaiḥ /
AHS, Cikitsitasthāna, 16, 53.2 guḍūcīsvarasakṣīrasādhitena halīmakī //
AHS, Cikitsitasthāna, 16, 55.2 yāpanān kṣīravastīṃśca śīlayet sānuvāsanān //
AHS, Cikitsitasthāna, 17, 6.2 paraṃ pañcapalaṃ māsaṃ yūṣakṣīrarasāśanaḥ //
AHS, Cikitsitasthāna, 17, 10.1 mūtraṃ gor vā mahiṣyā vā sakṣīraṃ kṣīrabhojanaḥ /
AHS, Cikitsitasthāna, 17, 10.1 mūtraṃ gor vā mahiṣyā vā sakṣīraṃ kṣīrabhojanaḥ /
AHS, Cikitsitasthāna, 17, 10.2 saptāhaṃ māsaṃ athavā syād uṣṭrakṣīravartanaḥ //
AHS, Cikitsitasthāna, 17, 31.1 kṣīraṃ tṛḍdāhamoheṣu lepābhyaṅgāśca śītalāḥ /
AHS, Cikitsitasthāna, 18, 22.1 sitāmbhasāmbhodajalaiḥ kṣīreṇekṣurasena vā /
AHS, Cikitsitasthāna, 19, 83.1 kuṣṭhāśvamārabhṛṅgārkamūtrasnukkṣīrasaindhavaiḥ /
AHS, Cikitsitasthāna, 20, 11.2 evaṃ vārāṃs trīṃs tais tataḥ ślakṣṇapiṣṭaiḥ snuhyāḥ kṣīreṇa śvitranāśāya lepaḥ //
AHS, Cikitsitasthāna, 20, 19.1 snigdhasvinne guḍakṣīramatsyādyaiḥ kṛmiṇodare /
AHS, Cikitsitasthāna, 20, 35.1 kṣīrāṇi māṃsāni ghṛtaṃ guḍaṃ ca dadhīni śākāni ca parṇavanti /
AHS, Cikitsitasthāna, 21, 27.1 vidāryādigaṇakvāthadadhikṣīrarasaiḥ śṛtam /
AHS, Cikitsitasthāna, 21, 62.1 balābilvaśṛte kṣīre ghṛtamaṇḍaṃ vipācayet /
AHS, Cikitsitasthāna, 21, 64.2 kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt //
AHS, Cikitsitasthāna, 21, 69.1 tulyakṣīraṃ pālikais tailapātraṃ siddhaṃ kṛcchrāñchīlitaṃ hanti vātān /
AHS, Cikitsitasthāna, 22, 6.2 siddhaṃ sarṣabhakaiḥ sarpiḥ sakṣīraṃ vātaraktanut //
AHS, Cikitsitasthāna, 22, 7.2 ghṛtaṃ pibet tathā kṣīraṃ guḍūcīsvarase śṛtam //
AHS, Cikitsitasthāna, 22, 9.2 dhāroṣṇaṃ mūtrayuktaṃ vā kṣīraṃ doṣānulomanam //
AHS, Cikitsitasthāna, 22, 10.2 pibed ghṛtaṃ vā kṣīraṃ vā svādutiktakasādhitam //
AHS, Cikitsitasthāna, 22, 11.1 kṣīreṇairaṇḍatailaṃ ca prayogeṇa piben naraḥ /
AHS, Cikitsitasthāna, 22, 11.2 bahudoṣo virekārthaṃ jīrṇe kṣīraudanāśanaḥ //
AHS, Cikitsitasthāna, 22, 12.2 kṣīrānupānaṃ trivṛtācūrṇaṃ drākṣārasena vā //
AHS, Cikitsitasthāna, 22, 13.1 nirhared vā malaṃ tasya saghṛtaiḥ kṣīravastibhiḥ /
AHS, Cikitsitasthāna, 22, 23.1 daśamūlaśṛtaṃ kṣīraṃ sadyaḥ śūlanivāraṇam /
AHS, Cikitsitasthāna, 22, 25.1 tadvad gavyāvikacchāgaiḥ kṣīrais tailavimiśritaiḥ /
AHS, Cikitsitasthāna, 22, 34.1 kṣīrapiṣṭakṣumāṃ lepam eraṇḍasya phalāni vā /
AHS, Cikitsitasthāna, 22, 41.2 tailāḍhakaṃ samakṣīraṃ pacet kalkaiḥ palonmitaiḥ //
AHS, Cikitsitasthāna, 22, 45.1 balākaṣāyakalkābhyāṃ tailaṃ kṣīrasamaṃ pacet /
AHS, Cikitsitasthāna, 22, 55.1 sakṣīrā vastayaḥ kṣīraṃ pañcamūlabalāśṛtam /
AHS, Cikitsitasthāna, 22, 55.1 sakṣīrā vastayaḥ kṣīraṃ pañcamūlabalāśṛtam /
AHS, Cikitsitasthāna, 22, 56.1 yaṣṭīmadhubalātailaghṛtakṣīraiśca secanam /
AHS, Cikitsitasthāna, 22, 59.2 svedābhyaṅgarasāḥ kṣīraṃ sneho māṃsāvṛte hitam //
AHS, Kalpasiddhisthāna, 1, 12.2 hṛddāhe 'dho'srapitte ca kṣīraṃ tatpippalīśṛtam //
AHS, Kalpasiddhisthāna, 1, 13.2 dadhyuttaraṃ vā dadhi vā tacchṛtakṣīrasaṃbhavam //
AHS, Kalpasiddhisthāna, 1, 21.1 romaśe kṣīrasaṃtānaṃ dadhyuttaram aromaśe /
AHS, Kalpasiddhisthāna, 1, 28.2 pittaśleṣmajvare kṣīraṃ pittodrikte prayojayet //
AHS, Kalpasiddhisthāna, 1, 29.1 hṛtamadhye phale jīrṇe sthitaṃ kṣīraṃ yadā dadhi /
AHS, Kalpasiddhisthāna, 1, 40.2 tacchṛtakṣīrajaṃ sarpiḥ sādhitaṃ vā phalādibhiḥ //
AHS, Kalpasiddhisthāna, 2, 8.1 kṣīradrākṣekṣukāśmaryasvāduskandhavarārasaiḥ /
AHS, Kalpasiddhisthāna, 2, 45.2 tāṃ pāṭayitvā śastreṇa kṣīram uddhārayet tataḥ //
AHS, Kalpasiddhisthāna, 2, 46.2 miśrayitvā sudhākṣīraṃ tato 'ṅgāreṣu śoṣayet //
AHS, Kalpasiddhisthāna, 4, 15.2 pratyāgate dhanvarasena śālīn kṣīreṇa vādyāt pariṣiktagātraḥ //
AHS, Kalpasiddhisthāna, 4, 21.1 kṣīrād dvau prasṛtau kāryau madhutailaghṛtāt trayaḥ /
AHS, Kalpasiddhisthāna, 4, 39.1 kṣīradviprasthasaṃyuktaṃ kṣīraśeṣaṃ punaḥ pacet /
AHS, Kalpasiddhisthāna, 4, 39.1 kṣīradviprasthasaṃyuktaṃ kṣīraśeṣaṃ punaḥ pacet /
AHS, Kalpasiddhisthāna, 4, 46.1 paktvā kṣīrajale kṣīraśeṣaṃ saghṛtamākṣikam /
AHS, Kalpasiddhisthāna, 4, 46.1 paktvā kṣīrajale kṣīraśeṣaṃ saghṛtamākṣikam /
AHS, Kalpasiddhisthāna, 4, 48.2 jalacāriṣu tadvacca matsyeṣu kṣīravarjitā //
AHS, Kalpasiddhisthāna, 4, 49.2 pṛthag daśapalaṃ kṣīre pañcamūlaṃ ca sādhayet //
AHS, Kalpasiddhisthāna, 4, 61.1 piṣṭvā tailaghṛtaṃ kṣīre sādhayet taccaturguṇe /
AHS, Kalpasiddhisthāna, 4, 69.2 prāptakālaṃ vidhātavyaṃ kṣīrājyādyaistu mārdavam //
AHS, Kalpasiddhisthāna, 6, 6.1 sakṣīraṃ tad asaṃpattāvanatikrāntavatsaram /
AHS, Utt., 1, 18.2 kṣīraṃ kṣīriṇya oṣadhyaḥ śokādeśca viparyayaḥ //
AHS, Utt., 1, 37.2 pūrvoktaṃ yojayet kṣīram annaṃ ca laghu bṛṃhaṇam //
AHS, Utt., 1, 44.2 aṣṭāṅgaṃ vipacet sarpiḥ prasthaṃ kṣīracaturguṇam //
AHS, Utt., 1, 45.2 ajākṣīrābhayāvyoṣapāṭhogrāśigrusaindhavaiḥ //
AHS, Utt., 2, 1.3 trividhaḥ kathito bālaḥ kṣīrānnobhayavartanaḥ /
AHS, Utt., 2, 31.2 snigdhā eva sadā bālā ghṛtakṣīraniṣevaṇāt //
AHS, Utt., 2, 32.2 stanyasya tṛptaṃ vamayet kṣīrakṣīrānnasevinam //
AHS, Utt., 2, 32.2 stanyasya tṛptaṃ vamayet kṣīrakṣīrānnasevinam //
AHS, Utt., 2, 42.2 kṣīramastuyutaṃ hanti śīghraṃ dantodbhavodbhavān //
AHS, Utt., 2, 61.2 sakṣīraṃ sādhitaṃ sarpir vamathuṃ viniyacchati //
AHS, Utt., 3, 51.2 daśamūlarasakṣīrayuktaṃ tad grahajit param //
AHS, Utt., 5, 22.1 snānavastravasāmāṃsamadyakṣīraguḍādi ca /
AHS, Utt., 5, 34.2 yakṣāṇāṃ kṣīradadhyājyamiśrakaudanaguggulu //
AHS, Utt., 5, 35.2 hiraṇyaṃ ca balir yojyo mūtrājyakṣīram ekataḥ //
AHS, Utt., 6, 32.2 rase tasmin pacet sarpir gṛṣṭikṣīracaturguṇam //
AHS, Utt., 7, 18.2 gomayasvarasakṣīradadhimūtraiḥ śṛtaṃ haviḥ //
AHS, Utt., 7, 26.1 kṣīradroṇe pacet siddham apasmāravimokṣaṇam /
AHS, Utt., 7, 26.2 kaṃse kṣīrekṣurasayoḥ kāśmarye 'ṣṭaguṇe rase //
AHS, Utt., 9, 13.1 striyāḥ kṣīre chagalyā vā mṛditaṃ netrasecanam /
AHS, Utt., 9, 18.1 yaṣṭīkaṣāyaḥ sekas tu kṣīraṃ candanasādhitam /
AHS, Utt., 9, 28.2 prāyaḥ kṣīraghṛtāśitvād bālānāṃ śleṣmajā gadāḥ //
AHS, Utt., 9, 30.2 kṣīraṃ kṣīrānnam annaṃ ca bhajataḥ kramataḥ śiśoḥ //
AHS, Utt., 9, 30.2 kṣīraṃ kṣīrānnam annaṃ ca bhajataḥ kramataḥ śiśoḥ //
AHS, Utt., 9, 33.1 kṣīrakṣaudraghṛtopetaṃ dagdhaṃ vā lohajaṃ rajaḥ /
AHS, Utt., 9, 38.2 nyagrodhādikaṣāyaiśca sakṣīraiḥ secayed ruji //
AHS, Utt., 11, 21.2 karañjabījasiddhena kṣīreṇa kvathitais tathā //
AHS, Utt., 13, 2.2 tatkvāthe dviguṇakṣīraṃ ghṛtaprasthaṃ vipācayet //
AHS, Utt., 13, 5.2 pacejjīrṇaghṛtaprasthaṃ samakṣīraṃ picūnmitaiḥ //
AHS, Utt., 13, 13.2 ajākṣīravarāvasāmārkavasvarasaiḥ pṛthak //
AHS, Utt., 13, 26.1 drākṣāmṛṇālīsvarase kṣīramadyavasāsu ca /
AHS, Utt., 13, 39.2 kṣīrakumbhe trisaptāhaṃ kledayitvā pramanthayet //
AHS, Utt., 13, 42.2 kṣīrārdradagdham añjanam apratisārākhyam uttamaṃ timire //
AHS, Utt., 13, 49.2 kṣīre caturguṇe śreṣṭhākalkapakvaṃ pibet tataḥ //
AHS, Utt., 13, 50.1 triphalāpañcamūlānāṃ kaṣāyaṃ kṣīrasaṃyutam /
AHS, Utt., 13, 57.1 pratyañjane ca srotojaṃ rasakṣīraghṛte kramāt /
AHS, Utt., 13, 59.2 sarpiraṣṭaguṇakṣīraṃ pakvaṃ tarpaṇam uttamam //
AHS, Utt., 13, 67.2 nasyaṃ cājyaṃ śṛtaṃ kṣīrajīvanīyasitotpalaiḥ //
AHS, Utt., 13, 76.1 sakṣīraṃ nāvanaṃ tailaṃ piṣṭair lepo mukhasya ca /
AHS, Utt., 13, 93.2 kṣīrāṣṭāṃśaṃ ghṛtaṃ pakvaṃ satailaṃ nāvanaṃ hitam //
AHS, Utt., 13, 94.1 tarpaṇaṃ kṣīrasarpiḥ syād aśāmyati sirāvyadhaḥ /
AHS, Utt., 14, 26.1 ajākṣīrayutair lepaḥ sukhoṣṇaḥ śarmakṛt param /
AHS, Utt., 16, 10.1 taruṇam urubūkapattraṃ mūlaṃ ca vibhidya siddham āje kṣīre /
AHS, Utt., 16, 43.1 vyāghrītvaṅmadhukaṃ tāmrarajo 'jākṣīrakalkitam /
AHS, Utt., 18, 9.1 yaṣṭīmadhurasaprasthakṣīradviprasthasaṃyutam /
AHS, Utt., 18, 23.2 caturguṇe pacet tailaṃ kṣīre cāṣṭaguṇonmite //
AHS, Utt., 18, 40.2 tailaṃ vipakvaṃ sakṣīraṃ pālīnāṃ puṣṭikṛt param //
AHS, Utt., 20, 3.1 dhanvamāṃsaguḍakṣīracaṇakatrikaṭūtkaṭam /
AHS, Utt., 20, 12.2 kṣīre daśaguṇe tailaṃ nāvanaṃ saniśaiḥ pacet //
AHS, Utt., 21, 1.4 māṣasūpadadhikṣīraśuktekṣurasaphāṇitam //
AHS, Utt., 22, 14.1 tilayaṣṭīmadhuśṛtaṃ kṣīraṃ gaṇḍūṣadhāraṇam /
AHS, Utt., 22, 20.2 saptacchadārkakṣīrābhyāṃ pūraṇaṃ kṛmiśūlajit //
AHS, Utt., 22, 25.2 tailaṃ daśaguṇakṣīraṃ siddhaṃ yuñjīta nāvanam //
AHS, Utt., 22, 54.1 dhanvamāṃsarasāḥ snigdhāḥ kṣīrasarpiśca nāvanam /
AHS, Utt., 24, 2.2 tailaṃ tilānāṃ kalkaṃ vā kṣīreṇa saha pāyayet //
AHS, Utt., 24, 3.2 vātaghnadaśamūlādisiddhakṣīreṇa secanam //
AHS, Utt., 24, 4.2 varaṇādau gaṇe kṣuṇṇe kṣīram ardhodakaṃ pacet //
AHS, Utt., 24, 5.1 kṣīrāvaśiṣṭaṃ tacchītaṃ mathitvā sāram āharet /
AHS, Utt., 24, 6.1 varge 'tra pakvaṃ kṣīre ca peyaṃ sarpiḥ saśarkaram /
AHS, Utt., 24, 12.2 jīvanīyaśṛte kṣīrasarpiṣī pānanasyayoḥ //
AHS, Utt., 24, 34.2 māsaṃ vā nimbajaṃ tailaṃ kṣīrabhuṅnāvayed yatiḥ //
AHS, Utt., 24, 36.2 tailaṃ srutaṃ kṣīrabhujo nāvanāt palitāntakṛt //
AHS, Utt., 24, 37.1 kṣīrāt sāhacarād bhṛṅgarajasaḥ saurasād rasāt /
AHS, Utt., 24, 38.2 kṣīreṇa ślakṣṇapiṣṭau vā dugdhikākaravīrakau //
AHS, Utt., 24, 39.2 kṣīraṃ priyālaṃ yaṣṭyāhvaṃ jīvanīyo gaṇastilāḥ //
AHS, Utt., 24, 42.1 kṣaudraṃ ca kṣīrapiṣṭāni keśasaṃvardhanam param /
AHS, Utt., 24, 48.1 jale paktvā ghṛtaprasthaṃ tasmin kṣīrasamaṃ pacet /
AHS, Utt., 25, 27.2 suślakṣṇaistadahaḥpiṣṭaiḥ kṣīrekṣusvarasadravaiḥ //
AHS, Utt., 25, 31.2 bhṛṣṭā nirvāpitāḥ kṣīre tatpiṣṭā dāharuggharāḥ //
AHS, Utt., 25, 57.1 kṣīraropaṇabhaiṣajyaśṛtenājyena ropayet /
AHS, Utt., 26, 45.1 kṣīreṇārdrīkṛtaṃ śuṣkaṃ bhūrisarpiḥpariplutam /
AHS, Utt., 26, 53.2 kṣīraṃ vā śarkarācitrālākṣāgokṣurakaiḥ śṛtam //
AHS, Utt., 27, 21.1 gṛṣṭikṣīraṃ sasarpiṣkaṃ madhurauṣadhasādhitam /
AHS, Utt., 27, 36.2 saṃśoṣayed anudinaṃ pravisārya caitān kṣīre tathaiva madhukakvathite ca toye //
AHS, Utt., 27, 40.2 sakṣīraśuklaiḥ sapayaḥ sadūrvaistailaṃ pacet tan naladādibhiśca //
AHS, Utt., 30, 23.2 brāhmīrasārkajakṣīragośakṛdrasasaṃyutam //
AHS, Utt., 30, 28.1 tailaṃ kṣīrasamaṃ siddhaṃ nasye 'bhyaṅge ca pūjitam /
AHS, Utt., 32, 15.2 lepayet kṣīrapiṣṭaiśca kṣīrivṛkṣatvagaṅkuraiḥ //
AHS, Utt., 32, 19.1 kṣīrapiṣṭā ghṛtakṣaudrayuktā vā bhṛṣṭanistuṣāḥ /
AHS, Utt., 32, 19.2 masūrāḥ kṣīrapiṣṭā vā tīkṣṇāḥ śālmalikaṇṭakāḥ //
AHS, Utt., 32, 29.2 ajākṣīraṃ dviguṇitaṃ tailasya kuḍavaṃ pacet //
AHS, Utt., 32, 32.1 sikthaṃ tutthaṃ padmakādyo vasājyaṃ majjā kṣīraṃ kṣīrivṛkṣāmbu cāgnau /
AHS, Utt., 32, 33.1 mārkavasvarasakṣīratoyānīṣṭāni nāvane /
AHS, Utt., 34, 36.2 rasena kṣīratulyena pācayeta ghṛtāḍhakam //
AHS, Utt., 34, 42.2 kṣīre caturguṇe kṛṣṇākākanāsāsitānvitaiḥ //
AHS, Utt., 34, 52.2 akṣamātrairajāmūtre kṣīre ca dviguṇe pacet //
AHS, Utt., 34, 60.2 pitte samadhukakṣīrā vāte tailāmlasaṃyutāḥ //
AHS, Utt., 34, 65.1 piṣṭvākṣāṃśā ghṛtaprasthaṃ pacet kṣīracaturguṇam /
AHS, Utt., 37, 30.2 siñcet koṣṇāranālena sakṣīralavaṇena vā //
AHS, Utt., 37, 33.2 pāne sarpir madhuyutaṃ kṣīraṃ vā bhūriśarkaram //
AHS, Utt., 38, 36.1 arkakṣīrayutaṃ cāsya yojyam āśu virecanam /
AHS, Utt., 39, 30.2 kṣīraṃ śṛtaṃ cānu pibet prakāmaṃ tenaiva varteta ca māsam ekam //
AHS, Utt., 39, 44.1 maṇḍūkaparṇyāḥ svarasaṃ yathāgni kṣīreṇa yaṣṭīmadhukasya cūrṇam /
AHS, Utt., 39, 55.1 lihyān madhughṛtābhyāṃ vā kṣīravṛttir anannabhuk /
AHS, Utt., 39, 57.1 kṣīreṇa tenaiva ca śālim aśnan jīrṇe bhavet sa dvitulopayogāt /
AHS, Utt., 39, 58.1 vārāhīkandam ārdrārdraṃ kṣīreṇa kṣīrapaḥ pibet /
AHS, Utt., 39, 58.2 māsaṃ niranno māsaṃ ca kṣīrānnādo jarāṃ jayet //
AHS, Utt., 39, 70.1 yantritātmā ghṛtakṣīraśāliṣaṣṭikabhojanaḥ /
AHS, Utt., 39, 76.2 tadrasaṃ punar api śrapayeta kṣīrakumbhasahitaṃ caraṇasthe //
AHS, Utt., 39, 99.2 jīrṇauṣadhaś ca bhuñjīta ṣaṣṭikaṃ kṣīrasarpiṣā //
AHS, Utt., 39, 106.1 kṣīrāñjalibhyāṃ ca rasāyanāni yuktāny amūny āyasalepanāni /
AHS, Utt., 39, 118.1 tailasarpirvasāmajjakṣīramāṃsarasaiḥ pṛthak /
AHS, Utt., 39, 141.1 kṣīreṇāloḍitaṃ kuryācchīghraṃ rāsāyanaṃ phalam /
AHS, Utt., 39, 162.2 kṣīrāśinas te balavīryayuktāḥ samāḥ śataṃ jīvitam āpnuvanti //
AHS, Utt., 39, 163.1 māsaṃ vacām apyupasevamānāḥ kṣīreṇa tailena ghṛtena vāpi /
AHS, Utt., 39, 170.1 pūtasyāṃśaḥ kṣīrato 'ṃśastathāṃśau bhārgān niryāsād dvau varāyās trayo 'ṃśāḥ /
AHS, Utt., 40, 7.2 ghṛtatailarasakṣīraśarkarākṣaudrasaṃyutān //
AHS, Utt., 40, 8.1 yogavid yojayet pūrvaṃ kṣīramāṃsarasāśinām /
AHS, Utt., 40, 17.1 ghṛtāccaturguṇaṃ kṣīraṃ peṣyāṇīmāni cāvapet /
AHS, Utt., 40, 23.2 sātmaguptāphalān kṣīre godhūmān sādhitān himān //
AHS, Utt., 40, 31.1 pibed bāṣkayaṇaṃ cānu kṣīraṃ na kṣayam eti saḥ /
AHS, Utt., 40, 34.2 piban kṣīreṇa jīrṇo 'pi gacchati pramadāśatam //
AHS, Utt., 40, 51.2 nidrānāśaṃ kṣīraṃ jayati rasālā pratiśyāyam //
AHS, Utt., 40, 54.2 vṛddhasya kṣīraghṛte mūrchāṃ śītāmbumārutacchāyāḥ //
AHS, Utt., 40, 68.2 na prīṇanaṃ karṣaṇaṃ vā kasya kṣīraṃ gavedhukam //
Bodhicaryāvatāra
BoCA, 3, 31.2 saddharmakṣīramathanān navanītaṃ samutthitam //
BoCA, 10, 18.2 āryāvalokiteśvarakaragalitakṣīradhārābhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 58.2 brāhmaṇāś ca ghṛtakṣīraguḍādimadhurapriyāḥ //
BKŚS, 18, 195.1 tataḥ kṣīraudanaprāyaṃ bhuktvā navatakājjhake /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 2, 3, 163.1 kṣīrājyadadhitilagaurasarṣapavasāmāṃsarudhirāhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi prāvātsīt //
Divyāvadāna
Divyāv, 1, 50.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 3, 55.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 8, 121.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 13, 12.1 sā dhātryaṅkagatā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 18, 131.1 sa dārakastasyā api chagalikāyāḥ kṣīraṃ pītvā janikāyāśca stanaṃ naiva tṛpyate //
Divyāv, 19, 153.1 so 'ṣṭābhirdhātrībhir unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Harivaṃśa
HV, 2, 26.2 prādād yathepsitaṃ kṣīraṃ tena prāṇān adhārayan //
HV, 4, 21.2 vatsān kṣīraviśeṣāṃś ca sarvam evānupūrvaśaḥ //
HV, 6, 8.2 yathā viṣyandamānaṃ me kṣīraṃ sarvatra bhāvayet //
HV, 6, 17.2 kṣīram āsīd anupamaṃ tapo brahma ca śāśvatam //
HV, 6, 19.2 kṣīram ūrjaskaraṃ caiva yena vartanti devatāḥ //
HV, 6, 22.2 alābupātram ādāya viṣaṃ kṣīraṃ narottama //
HV, 6, 31.2 vatsaḥ sumālī kauravya kṣīraṃ rudhiram eva ca //
HV, 6, 32.1 tena kṣīreṇa rakṣāṃsi yakṣāś caivāmaropamāḥ /
HV, 6, 49.1 ete vatsaviśeṣāś ca dogdhāraḥ kṣīram eva ca /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kumārasaṃbhava
KumSaṃ, 1, 9.2 yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti //
Kāmasūtra
KāSū, 7, 1, 4.3 tathā vidāryāḥ kṣīrikāyāḥ svayaṃguptāyāś ca kṣīreṇa pānam /
KāSū, 7, 1, 4.4 tathā piyālabījānāṃ moraṭākṣīravidāryośca kṣīreṇaiva /
KāSū, 7, 1, 4.11 śatāvarīśvadaṃṣṭrāguḍakaṣāye pippalīmadhukalke gokṣīracchāgaghṛte pakve tasya puṣpārambheṇānvahaṃ prāśanaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
KāSū, 7, 2, 36.0 snuhīsomārkakṣīrair avalgujāphalair bhāvitānyāmalakāni keśānāṃ śvetīkaraṇam //
KāSū, 7, 2, 45.0 aṅgāratṛṇabhasmanā tailena vimiśram udakaṃ kṣīravarṇaṃ bhavati //
KāSū, 7, 2, 48.0 śvetāyāḥ śvetavatsāyā goḥ kṣīrasya pānaṃ yaśasyam āyuṣyam //
Kātyāyanasmṛti
KātySmṛ, 1, 328.1 yathā kṣīraṃ janayati dadhi kālād rasānvitam /
KātySmṛ, 1, 449.1 madhukṣīrasamāyuktaṃ svacchaṃ kurvīta tatkṣaṇāt /
Kāvyādarśa
KāvĀ, 1, 102.1 ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat /
Kāvyālaṃkāra
KāvyAl, 2, 61.2 gokṣīrakundahalināṃ viśuddhyā sadṛśaṃ yaśaḥ //
KāvyAl, 5, 68.2 śaṅkhavrātākulāntas timimakarakulākīrṇavīcīpratāno dadhre yasyāmbur āśiḥśaśikumudasudhākṣīraśuddhāṃ sukīrtim //
Kūrmapurāṇa
KūPur, 1, 45, 5.2 jīvanti kuruvarṣe tu śyāmāṅgāḥ kṣīrabhojanāḥ //
KūPur, 2, 14, 45.1 yo 'dhīyīta ṛco nityaṃ kṣīrāhutyā sa devatāḥ /
KūPur, 2, 17, 30.1 vivatsāyāśca goḥ kṣīramauṣṭraṃ vānirdaśaṃ tathā /
KūPur, 2, 17, 30.2 āvikaṃ saṃdhinīkṣīram apeyaṃ manurabravīt //
KūPur, 2, 20, 47.2 rājamāṣāṃstathā kṣīraṃ māhiṣaṃ ca vivarjayet //
KūPur, 2, 23, 76.2 toyaṃ dadhi ghṛtaṃ tailamauṣadhaṃ kṣīrameva ca /
KūPur, 2, 33, 22.1 pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ /
KūPur, 2, 33, 23.1 anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca /
KūPur, 2, 33, 23.2 saṃdhinyāśca vivatsāyāḥ piban kṣīramidaṃ caret //
Laṅkāvatārasūtra
LAS, 2, 103.1 nīle rakte'tha lavaṇe śaṅkhe kṣīre ca śārkare /
Liṅgapurāṇa
LiPur, 1, 15, 20.1 āpyāyasveti ca kṣīraṃ dadhikrāvṇeti cāharet /
LiPur, 1, 23, 8.2 tadā lohitamāṃsāsthilohitakṣīrasaṃbhavā //
LiPur, 1, 29, 30.2 kṣīreṇa cābhiṣicyeśaṃ devadevaṃ triyaṃbakam //
LiPur, 1, 29, 31.2 niṣiktena svayaṃ devaḥ kṣīreṇa madhusūdanaḥ //
LiPur, 1, 29, 74.2 kṣīrabhuk saṃyutaḥ śāntaḥ sarvān sampūjayetsurān //
LiPur, 1, 52, 19.2 sarve maithunajātāś ca kṣīriṇaḥ kṣīrabhojanāḥ //
LiPur, 1, 74, 27.2 kundagokṣīrasaṃkāśaṃ liṅgaṃ yaḥ sthāpayennaraḥ //
LiPur, 1, 77, 50.1 kṣīrasnānaṃ tato viprāḥ śatādhikamanuttamam /
LiPur, 1, 81, 41.2 kṣīrādvai sarvadevānāṃ sthityarthamamṛtaṃ dhruvam //
LiPur, 1, 83, 17.1 yāvakaṃ caudanaṃ dattvā sakṣīraṃ saghṛtaṃ dvijāḥ /
LiPur, 1, 83, 24.1 śyāmākānnaghṛtakṣīrairjitakrodho jitendriyaḥ /
LiPur, 1, 83, 38.1 kṣīraṣaṣṭikabhaktena sampūjya vṛṣabhadhvajam /
LiPur, 1, 83, 46.2 kṣīraudanena sājyena sampūjya ca bhavaṃ prabhum //
LiPur, 1, 83, 49.2 yavānnena yathānyāyamājyakṣīrādibhiḥ samam //
LiPur, 1, 89, 108.2 kevalaṃ pañcagavyaṃ vā kṣīraṃ vā cātmaśuddhaye //
LiPur, 1, 95, 14.2 kṣīravārinidhiśāyinaḥ prabhorniṣphalaṃ tvatha babhūva tejasā //
LiPur, 1, 96, 111.2 yathā jale jalaṃ kṣiptaṃ kṣīraṃ kṣīre ghṛtaṃ ghṛte //
LiPur, 1, 96, 111.2 yathā jale jalaṃ kṣiptaṃ kṣīraṃ kṣīre ghṛtaṃ ghṛte //
LiPur, 1, 107, 4.1 kadācit kṣīram alpaṃ ca pītavān mātulāśrame /
LiPur, 1, 107, 4.2 īrṣyayā mātulasuto hy apibat kṣīram uttamam //
LiPur, 1, 107, 6.1 gavyaṃ kṣīram atisvādu nālpamuṣṇaṃ namāmyaham /
LiPur, 1, 107, 7.2 smṛtvā smṛtvā punaḥ kṣīramupamanyurapi dvijāḥ /
LiPur, 1, 107, 10.1 pītvā ca kṛtrimaṃ kṣīraṃ mātrā dattaṃ dvijottamāḥ /
LiPur, 1, 107, 10.2 naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ //
LiPur, 1, 107, 13.1 rājyaṃ svargaṃ ca mokṣaṃ ca bhojanaṃ kṣīrasaṃbhavam /
LiPur, 1, 107, 15.1 kṣīraṃ tatra kuto 'smākaṃ mahādevo na pūjitaḥ /
LiPur, 1, 107, 24.1 kṣīrārthamadahatsarvaṃ tapasā taṃ nivāraya /
LiPur, 1, 107, 43.1 āstāṃ tāvanmamecchāyāḥ kṣīraṃ prati surādhamam /
LiPur, 1, 107, 51.1 kṣīradhārāsahasraṃ ca kṣīrodārṇavameva ca /
LiPur, 2, 19, 11.2 paścimaṃ vadanaṃ tasya gokṣīradhavalaṃ śubham //
LiPur, 2, 21, 11.1 sadyaṃ paścimapatre tu gokṣīradhavalaṃ nyaset /
LiPur, 2, 23, 9.2 gokṣīradhavalaṃ divyaṃ paścimaṃ parameṣṭhinaḥ //
LiPur, 2, 25, 52.1 kṣīrasya madhuno dadhnaḥ pramāṇaṃ ghṛtavadbhavet /
LiPur, 2, 28, 61.4 dūrvayā kṣīrayuktena pañcaviṃśatpṛthakpṛthak //
LiPur, 2, 28, 90.2 āpyāyasveti vai kṣīraṃ dadhikrāvṇoti vai dadhi //
LiPur, 2, 49, 8.1 sahasreṇa jvaro yāti kṣīreṇa ca juhoti yam /
LiPur, 2, 49, 10.1 yavakṣīrājyahomena jātitaṇḍulakena vā /
LiPur, 2, 49, 11.1 dadhnā puṣṭirnṛpāṇāṃ ca kṣīrahomena śāntikam /
LiPur, 2, 49, 14.1 ājyaṃ kṣīraṃ madhuścaiva madhuratrayamucyate /
LiPur, 2, 53, 3.2 dūrvayā ghṛtagokṣīramiśrayā madhunā tathā //
Matsyapurāṇa
MPur, 10, 18.1 indro vatsaḥ samabhavat kṣīramūrjaskaraṃ balam /
MPur, 10, 20.1 viṣaṃ kṣīraṃ tato dogdhā dhṛtarāṣṭro 'bhavatpunaḥ /
MPur, 10, 27.1 vṛkṣaiśca vasudhā dugdhā kṣīraṃ chinnaprarohaṇam /
MPur, 10, 33.2 kathitāni ca pātrāṇi yatkṣīraṃ ca mayā tava //
MPur, 55, 20.2 brāhmaṇānbhojayedbhaktyā guḍakṣīraghṛtādibhiḥ //
MPur, 56, 6.1 gomūtraghṛtagokṣīratilān yavakuśodakam /
MPur, 57, 20.2 kṣīrakumbhopari punaḥ kāṃsyapātrākṣatānvitam /
MPur, 59, 14.3 kṣīreṇa bhojanaṃ dadyādyāvaddinacatuṣṭayam //
MPur, 60, 9.1 vikāravacca gokṣīraṃ kusumbhaṃ kuṅkumaṃ tathā /
MPur, 60, 27.2 sthāpayeddhṛtaniṣpāvakusumbhakṣīrajīrakam //
MPur, 60, 35.1 kṣīramāśvayuje māsi kārttike pṛṣadājyakam /
MPur, 62, 8.2 devīṃ tu pañcagavyena tataḥ kṣīreṇa kevalam /
MPur, 62, 9.2 dhānyakājājilavaṇairguḍakṣīraghṛtānvitaiḥ //
MPur, 62, 25.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
MPur, 63, 16.2 śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā //
MPur, 63, 20.1 kṣīraṃ śākaṃ ca dadhyannamiṇḍaryo 'śokavartikāḥ /
MPur, 66, 11.3 kṣīraṃ dadyāddhiraṇyaṃ ca gāyatrī prīyatāmiti //
MPur, 68, 16.2 taṇḍulai raktaśālīyaiścaruṃ gokṣīrasaṃyutam /
MPur, 69, 32.2 sahaiva puṇḍarīkākṣa dvādaśyāṃ kṣīrabhojanam //
MPur, 69, 39.1 tathaiva viṣṇoḥ śirasi kṣīradhārāṃ prapātayet /
MPur, 69, 41.1 hutvā ca vaiṣṇavaṃ samyakcaruṃ gokṣīrasaṃyutam /
MPur, 74, 12.2 śaktitaḥ pūjayedbhaktyā guḍakṣīraghṛtādibhiḥ /
MPur, 76, 4.1 bhaktyā tu viprānsampūjya cāṣṭamyāṃ kṣīrabhojanam /
MPur, 83, 21.2 kṣīrāruṇodasarasātha vanena caivaṃ raupyeṇa śaktighaṭitena virājamānam //
MPur, 93, 19.2 aṅgārakāya saṃyāvaṃ budhāya kṣīraṣaṣṭike //
MPur, 95, 22.2 gomūtraṃ gomūyaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
MPur, 101, 7.1 varjayitvā madhau yastu dadhikṣīraghṛtaikṣavam /
MPur, 113, 71.3 ye rakṣanti sadā kṣīraṃ ṣaḍrasaṃ cāmṛtopamam //
MPur, 113, 74.2 teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanti hyamṛtopamam //
MPur, 118, 61.1 kravyādāḥ prāṇinastatra sarve kṣīraphalāśanāḥ /
MPur, 118, 63.2 śilāḥ kṣīreṇa sampūrṇā dadhnā cānyatra vā bahiḥ //
MPur, 122, 7.1 ubhayatrāvagāḍhau ca lavaṇakṣīrasāgarau /
MPur, 146, 2.1 tvanmukhakṣīrasindhūtthā katheyamamṛtātmikā /
MPur, 154, 553.1 taṃ dṛṣṭvā prasrutānalpasvādukṣīrapayodharā /
MPur, 166, 15.1 tataḥ kṣīranikāyena svādunā paramāmbhasā /
Meghadūta
Megh, Uttarameghaḥ, 48.1 bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ /
Nāṭyaśāstra
NāṭŚ, 3, 39.2 pitṝnpiśācānuragān sarpiḥkṣīreṇa tarpayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 116.1 kṣīraṃ pibanti madhu te pibanti somaṃ pibantyamṛtena sārdham /
PABh zu PāśupSūtra, 2, 5, 9.0 āha kāryakāraṇayorvṛttisaṃkaradoṣo gojāvimahiṣīkṣīravat //
Saṃvitsiddhi
SaṃSi, 1, 175.1 kṣīre madhuradhīr yādṛṅnaiva nimbakaṣāyadhīḥ /
Suśrutasaṃhitā
Su, Sū., 1, 8.6 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham /
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 15, 12.3 garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 29, 32.1 patrapuṣpaphalopetān sakṣīrān nīrujo drumān /
Su, Sū., 35, 26.1 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītair virekaiś ca evamevātyagnau viśeṣeṇa māhiṣaiś ca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyair vamanaiś ca //
Su, Sū., 35, 29.3 te 'pi trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti /
Su, Sū., 35, 29.4 teṣu saṃvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāḥ parato 'nnādā iti /
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 36, 16.2 kṣīramūtrapurīṣāṇi jīrṇāhāreṣu saṃharet //
Su, Sū., 37, 16.1 arkottamāṃ snuhīkṣīraṃ piṣṭvā kṣārottamān api /
Su, Sū., 38, 76.1 antyaḥ prayuktaḥ kṣīreṇa śīghram eva vināśayet //
Su, Sū., 39, 4.2 tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 7.1 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //
Su, Sū., 44, 6.1 ikṣor vikārair madhurai rasaistat paitte gade kṣīrayutaṃ pibecca /
Su, Sū., 44, 59.1 bhakṣyaḥ kṣīrānupāno vā pittaśleṣmāturair naraiḥ /
Su, Sū., 44, 77.1 yuktaṃ pītaṃ tathā kṣīrarasābhyāṃ tu virecayet /
Su, Sū., 44, 78.1 phalānāṃ vidhiruddiṣṭaḥ kṣīrāṇāṃ śṛṇu suśruta /
Su, Sū., 44, 83.1 leho vā sādhitaḥ samyak snuhīkṣīrapayoghṛtaiḥ /
Su, Sū., 44, 83.2 bhāvitāstu snuhīkṣīre pippalyo lavaṇānvitāḥ //
Su, Sū., 44, 85.1 mūtreṇāplāvya saptāhaṃ snuhīkṣīre tataḥ param /
Su, Sū., 44, 86.2 kṣīratvakphalamūlānāṃ vidhānaiḥ parikīrtitaiḥ /
Su, Sū., 44, 91.1 kṣīraṃ rasaḥ kalkamatho kaṣāyaḥ śṛtaś ca śītaś ca tathaiva cūrṇam /
Su, Sū., 45, 48.3 sarvaprāṇabhṛtāṃ tasmāt sātmyaṃ kṣīramihocyate //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 50.1 alpābhiṣyandi gokṣīraṃ snigdhaṃ guru rasāyanam /
Su, Sū., 45, 59.2 prāyaḥ prābhātikaṃ kṣīraṃ guru viṣṭambhi śītalam //
Su, Sū., 45, 63.1 dhāroṣṇaṃ guṇavat kṣīraṃ viparītam ato 'nyathā /
Su, Sū., 45, 64.2 varjyaṃ salavaṇaṃ kṣīraṃ tacca vigrathitaṃ bhavet //
Su, Sū., 45, 77.2 śṛtāt kṣīrāttu yajjātaṃ guṇavaddadhi tat smṛtam //
Su, Sū., 45, 83.1 svādvamlam atyamlakamandajātaṃ tathā śṛtakṣīrabhavaṃ saraśca /
Su, Sū., 45, 95.2 vikalpānavaśiṣṭāṃstu kṣīravīryātsamādiśet //
Su, Sū., 46, 336.1 gavyaṃ kṣīraṃ ghṛtaṃ śreṣṭhaṃ saindhavaṃ lavaṇeṣu ca /
Su, Sū., 46, 349.2 guravo bṛṃhaṇā balyā ye ca kṣīropasādhitāḥ //
Su, Sū., 46, 392.2 bhakṣyāḥ kṣīrakṛtā balyā vṛṣyā hṛdyāḥ sugandhinaḥ //
Su, Sū., 46, 415.2 balyāḥ sakṣīrabhāvāttu vātaghnā bhinnavarcasaḥ //
Su, Sū., 46, 428.2 kṣīraṃ gharmādhvabhāṣyastrīklāntānāmamṛtopamam //
Su, Sū., 46, 431.1 hitaṃ śoṇitapittibhyaḥ kṣīramikṣurasastathā /
Su, Nid., 10, 25.1 yat kṣīramudake kṣiptamekībhavati pāṇḍuram /
Su, Śār., 1, 8.2 satyapyacaitanye pradhānasya puruṣakaivalyārthaṃ pravṛttim upadiśanti kṣīrādīṃś cātra hetūnudāharanti //
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 2, 32.1 labdhagarbhāyāścaiteṣvahaḥsu lakṣmaṇāvaṭaśuṅgasahadevāviśvadevānām anyatamaṃ kṣīreṇābhiṣutya trīṃścaturo vā bindūn dadyāddakṣiṇe nāsāpuṭe putrakāmāyai na ca tānniṣṭhīvet //
Su, Śār., 4, 4.1 tasya khalvevaṃpravṛttasya śukraśoṇitasyābhipacyamānasya kṣīrasyeva saṃtānikāḥ sapta tvaco bhavanti /
Su, Śār., 4, 11.2 vṛkṣādyathābhiprahatāt kṣīriṇaḥ kṣīramāvahet /
Su, Śār., 4, 44.2 bhojanaṃ madhuraṃ snigdhaṃ kṣīramāṃsarasādibhiḥ //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 16.3 viśuddhe tato vidārigandhādisiddhāṃ snehayavāgūṃ kṣīrayavāgūṃ vā pāyayettrirātram /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 26.1 catvāraḥ sāgarāstubhyaṃ stanayoḥ kṣīravāhiṇaḥ /
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 37.1 teṣu ca yathābhihitaṃ mṛdvacchedanīyam auṣadhaṃ mātrayā kṣīrapasya kṣīrasarpiṣā dhātryāśca vidadhyāt kṣīrānnād asyātmani dhātryāśca annādasya kaṣāyādīnātmanyeva na dhātryāḥ //
Su, Śār., 10, 38.1 tatra māsād ūrdhvaṃ kṣīrapāyāṅguliparvadvayagrahaṇasaṃmitām auṣadhamātrāṃ vidadhyāt kolāsthisaṃmitāṃ kalkamātrāṃ kṣīrānnādāya kolasaṃmitām annādāyeti //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 48.1 kṣīrasātmyatayā kṣīramājaṃ gavyamathāpi vā /
Su, Śār., 10, 48.1 kṣīrasātmyatayā kṣīramājaṃ gavyamathāpi vā /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 63.2 mūlāni kṣīrasiddhāni pāyayedbhiṣagaṣṭame //
Su, Śār., 10, 64.2 kṣīraṃ śuṇṭhīpayasyābhyāṃ siddhaṃ syāddaśame hitam //
Su, Śār., 10, 65.1 sakṣīrā vā hitā śuṇṭhī madhukaṃ suradāru ca /
Su, Cik., 1, 50.1 yathoktaiḥ śītaladravyaiḥ kṣīrapiṣṭair ghṛtāplutaiḥ /
Su, Cik., 1, 71.1 ropayedropaṇīyena kṣīrasiddhena sarpiṣā /
Su, Cik., 1, 90.2 bhallātakān vāsayettu kṣīre prāṅmūtrabhāvitān /
Su, Cik., 1, 95.1 saptarātraṃ sthitaṃ kṣīre chāgale rohiṇīphalam /
Su, Cik., 1, 106.1 tailaṃ bhallātakasyātha snuhīkṣīraṃ tathaiva ca /
Su, Cik., 2, 44.1 ājaṃ ghṛtaṃ kṣīrapātraṃ madhukaṃ cotpalāni ca /
Su, Cik., 2, 58.1 praveśayet kṣīrasiktaṃ śuṣkam antraṃ ghṛtāplutam /
Su, Cik., 3, 5.1 śālirmāṃsarasaḥ kṣīraṃ sarpiryūṣaḥ satīnajaḥ /
Su, Cik., 3, 11.2 pañcamūlīvipakvaṃ tu kṣīraṃ kuryāt savedane //
Su, Cik., 3, 13.2 gṛṣṭikṣīraṃ sasarpiṣkaṃ madhurauṣadhasādhitam //
Su, Cik., 3, 42.2 utpalasya ca nālena kṣīrapānaṃ vidhīyate //
Su, Cik., 3, 56.1 divā divā śoṣayitvā gavāṃ kṣīreṇa bhāvayet /
Su, Cik., 3, 57.1 tataḥ kṣīraṃ punaḥ pītān suśuṣkāṃścūrṇayedbhiṣak /
Su, Cik., 3, 67.2 vasāṃ dattvā yathālābhaṃ kṣīre daśaguṇe pacet //
Su, Cik., 4, 13.2 pañcamūlīśṛtaṃ kṣīraṃ phalāmlo rasa eva ca //
Su, Cik., 4, 23.1 rasāḥ kṣīrāṇi māṃsāni snehāḥ snehānvitaṃ ca yat /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.6 vegāntareṣu cāvapīḍaṃ dadyāt tāmracūḍakarkaṭakṛṣṇamatsyaśiśumāravarāhavasāś cāseveta kṣīrāṇi vā vātaharasiddhāni yavakolakulatthamūlakadadhighṛtatailasiddhā vā yavāgūḥ snehavirecanāsthāpanānuvāsanaiścainaṃ daśarātrāhṛtavegam upakrameta vātavyādhicikitsitaṃ cāvekṣeta rakṣākarma ca kuryāditi //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 43.2 jīrṇe yūṣarasaiḥ kṣīrair bhuñjāno hanti māsataḥ //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 6, 18.2 bhallātakamajjabhyo vā snehamādāyāpakṛṣṭadoṣaḥ pratisaṃsṛṣṭabhakto nivātamāgāraṃ praviśya yathābalaṃ prasṛtiṃ prakuñcaṃ vopayuñjīta tasmiñjīrṇe kṣīraṃ sarpirodana ityāhāra evaṃ māsam upayujya māsatrayam ādiṣṭāhāro rakṣedātmānaṃ tataḥ sarvopatāpānapahṛtya varṇavān balavāñ śravaṇagrahaṇadhāraṇaśaktisampanno varṣaśatāyurbhavati māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati evaṃ daśamāsānupayujya varṣasahasrāyurbhavati //
Su, Cik., 7, 20.1 avikṣīreṇa saptāham aśmarībhedanaṃ pibet /
Su, Cik., 7, 25.2 tatsiddhaṃ vā pibet kṣīraṃ vedanābhir upadrutaḥ //
Su, Cik., 7, 27.1 ghṛtaiḥ kṣāraiḥ kaṣāyaiś ca kṣīraiḥ sottarabastibhiḥ /
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 23.2 tāṃ tāmradīpe praṇidhāya dhīmān vartiṃ vaṭakṣīrasubhāvitāṃ tu //
Su, Cik., 9, 36.2 śakṛdrasadadhikṣīramūtrāṇāṃ pṛthagāḍhakam //
Su, Cik., 9, 69.1 kārabhaṃ vā pibenmūtraṃ jīrṇe tatkṣīrabhojanam /
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 14, 5.1 tatra vātodariṇaṃ vidārigandhādisiddhena sarpiṣā snehayitvā tilvakavipakvenānulomya citrāphalatailapragāḍhena vidārigandhādikaṣāyeṇāsthāpayed anuvāsayecca sālvaṇena copanāhayedudaraṃ bhojayeccainaṃ vidārigandhādisiddhena kṣīreṇa jāṅgalarasena ca svedayeccābhīkṣṇam //
Su, Cik., 14, 7.1 śleṣmodariṇaṃ tu pippalyādikaṣāyasiddhena sarpiṣopasnehya snuhīkṣīravipakvenānulomya trikaṭukamūtrakṣāratailapragāḍhena muṣkakādikaṣāyeṇāsthāpayedanuvāsayecca śaṇātasīdhātakīkiṇvasarṣapamūlakabījakalkaiścopanāhayedudaraṃ bhojayeccainaṃ trikaṭukapragāḍhena kulatthayūṣeṇa pāyasena vā svedayeccābhīkṣṇam //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 12.1 madanaphalamajjakuṭajajīmūtakekṣvākudhāmārgavatrivṛttrikaṭukasarṣapalavaṇāni mahāvṛkṣakṣīramūtrayor anyatareṇa piṣṭvāṅguṣṭhamātrāṃ vartiṃ kṛtvodariṇa ānāhe tailalavaṇābhyaktagudasyaikāṃ dve tisro vā pāyau nidadhyāt eṣānāhavartikriyā vātamūtrapurīṣodāvartādhmānānāheṣu vidheyā //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 14, 19.3 sarvodaribhyaḥ kuśalaiḥ prayojyaṃ kṣīraṃ śṛtaṃ jāṅgalajo raso vā //
Su, Cik., 15, 45.2 nīlotpalaṃ varīmūlaṃ gavye kṣīre vipācayet //
Su, Cik., 16, 10.2 pradihyāt kṣīrapiṣṭair vā payasyośīracandanaiḥ //
Su, Cik., 16, 11.1 pākyaiḥ śītakaṣāyair vā kṣīrair ikṣurasaistathā /
Su, Cik., 16, 15.1 saharidraiḥ kṛtaṃ sarpiḥ sakṣīraṃ vraṇaropaṇam /
Su, Cik., 17, 7.2 kṣīreṇa piṣṭāḥ saghṛtāḥ suśītā lepāḥ prayojyāstanavaḥ sukhāya //
Su, Cik., 17, 12.1 gaṇasya bilvādikapañcamūlyāścaturguṇaṃ kṣīramathāpi tadvat /
Su, Cik., 18, 8.1 viḍaṅgayaṣṭīmadhukāmṛtābhiḥ siddhena vā kṣīrasamanvitena /
Su, Cik., 18, 8.2 jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṃ pariṣecanaṃ ca //
Su, Cik., 18, 30.1 vātārbudaṃ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu /
Su, Cik., 19, 6.1 sakṣīraṃ vā pibenmāsaṃ tailameraṇḍasaṃbhavam /
Su, Cik., 19, 32.2 secayecca ghṛtakṣīraśarkarekṣumadhūdakaiḥ //
Su, Cik., 20, 34.2 ghṛṣṭvā dihyāttvacaṃ piṣṭvā kṣīriṇāṃ kṣīrasaṃyutām //
Su, Cik., 20, 62.2 kṣīre mahatpañcamūlaṃ mūṣikāṃ cāntravarjitām //
Su, Cik., 21, 12.2 kṣīrekṣurasasarpirbhiḥ secayecca suśītalaiḥ //
Su, Cik., 22, 18.1 kṣīre daśaguṇe siddhaṃ sarpirnasye ca pūjitam /
Su, Cik., 22, 35.2 raso rasayavāgvaśca kṣīraṃ saṃtānikā ghṛtam //
Su, Cik., 22, 41.1 tailaṃ daśaguṇe kṣīre siddhaṃ nasye hitaṃ bhavet /
Su, Cik., 22, 76.1 kṣīrekṣurasagomūtradadhimastvamlakāñjikaiḥ /
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 15.1 kṣīravṛkṣakaṣāyair vā kṣīreṇa ca vimiśritaiḥ /
Su, Cik., 24, 132.1 bhakṣyāḥ saśarkarāḥ kṣīraṃ sasitaṃ rasa eva ca /
Su, Cik., 25, 16.1 sakṣīrāṇyatha taiḥ pāliṃ pradihyāt paripoṭake /
Su, Cik., 25, 25.2 paceddaśaguṇaṃ kṣīramāvāpya madhuraṃ gaṇam //
Su, Cik., 25, 39.2 raktaṃ śvetaṃ candanaṃ pāradaṃ ca kākolyādiḥ kṣīrapiṣṭaśca vargaḥ //
Su, Cik., 26, 30.2 kṣīrapakvāṃstu godhūmānātmaguptāphalaiḥ saha //
Su, Cik., 26, 36.1 māṣān vidārīm api soccaṭāṃ ca kṣīre gavāṃ kṣaudraghṛtopapannām /
Su, Cik., 26, 37.2 yat kṣīraṃ tat praśaṃsanti balakāmeṣu jantuṣu //
Su, Cik., 26, 38.1 kṣīramāṃsagaṇāḥ sarve kākolyādiśca pūjitaḥ /
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.5 tataḥ sāyaṃ pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.6 evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti /
Su, Cik., 29, 12.7 tadahaś ca kṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Su, Cik., 29, 12.16 tadā prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūm upaseveta yāvat pañcaviṃśatiriti /
Su, Cik., 29, 12.26 kṣīramadhukasiddhaṃ ca kṛṣṇatilamavacāraṇārthe /
Su, Cik., 29, 26.2 kṣīrakandalatāvantaḥ pattrair nānāvidhaiḥ smṛtāḥ //
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 30, 16.2 kareṇuḥ subahukṣīrā kandena gajarūpiṇī //
Su, Cik., 31, 42.2 dugdhvā kṣīraṃ pibedrūkṣaḥ sadyaḥsnehanam ucyate //
Su, Cik., 32, 8.2 kāṣṭhair dagdhvā tathābhyukṣya kṣīradhānyāmlavāribhiḥ //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 36, 39.2 picchābastirhitastatra bastiḥ kṣīraghṛtena ca //
Su, Cik., 37, 9.1 supiṣṭair dviguṇakṣīraṃ tailaṃ toyacaturguṇam /
Su, Cik., 37, 13.2 piṣṭaistailaṃ pacet kṣīrapañcamūlarasānvitam //
Su, Cik., 37, 17.2 sakṣīraṃ vipacettailaṃ mārutāmayanāśanam //
Su, Cik., 37, 21.2 jīvanīyapratīvāpaṃ tailaṃ kṣīracaturguṇam //
Su, Cik., 37, 25.1 piṣṭaistailaghṛtaṃ pakvaṃ kṣīreṇāṣṭaguṇena tu /
Su, Cik., 37, 32.1 kṣīradviguṇasaṃyuktaṃ bastikarmaṇi yojitam /
Su, Cik., 37, 57.1 yūṣakṣīrarasaistasmād yathāvyādhi samīkṣya vā /
Su, Cik., 37, 109.1 yavāgūṃ saghṛtakṣīrāṃ pītavantaṃ yathābalam /
Su, Cik., 38, 12.1 pittaśleṣmānilāviṣṭaṃ kṣīrayūṣarasaiḥ kramāt /
Su, Cik., 38, 24.1 kṣīrāṇyamlāni mūtrāṇi snehāḥ kvāthā rasāstathā /
Su, Cik., 38, 30.2 kṣaudraṃ mūtraṃ phalaṃ kṣīramamlaṃ māṃsarasaṃ tathā //
Su, Cik., 38, 36.1 rasakṣīrāmlamūtrāṇāṃ doṣāvasthāmavekṣya tu /
Su, Cik., 38, 49.1 kṣaudratailaghṛtakṣīraśuktakāñjikamastubhiḥ /
Su, Cik., 38, 53.2 phalapadmakayaṣṭyāhvaiḥ kṣaudrakṣīraghṛtāplutaiḥ //
Su, Cik., 38, 69.2 kṣaudrekṣukṣīragomūtrasarpistailarasāplutaiḥ //
Su, Cik., 38, 84.1 caṭakāṇḍoccaṭākvāthāḥ sakṣīraghṛtaśarkarāḥ /
Su, Cik., 38, 85.2 kṣīrasiddhāḥ kṣaudrayutāḥ sāsrāḥ picchilasaṃjñitāḥ //
Su, Cik., 38, 108.1 kṣīrārdhāḍhakasaṃyuktam ā kṣīrāt suparisrutam /
Su, Cik., 38, 108.1 kṣīrārdhāḍhakasaṃyuktam ā kṣīrāt suparisrutam /
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Cik., 40, 67.2 tilā nīlotpalaṃ sarpiḥ śarkarā kṣīram eva ca //
Su, Ka., 1, 44.1 dravadravyeṣu sarveṣu kṣīramadyodakādiṣu /
Su, Ka., 2, 4.1 mūlaṃ patraṃ phalaṃ puṣpaṃ tvak kṣīraṃ sāra eva ca /
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 10.1 phenāgamaḥ kṣīraviṣair viḍbhedo gurujihvatā /
Su, Ka., 5, 17.1 pāyayetāgadāṃstāṃstān kṣīrakṣaudraghṛtādibhiḥ /
Su, Ka., 7, 22.1 snukkṣīrapiṣṭāṃ pālindīṃ mañjiṣṭhāṃ madhunā lihet /
Su, Ka., 7, 28.1 dadhikṣīraghṛtaprasthāstrayaḥ pratyekaśo matāḥ /
Su, Ka., 7, 51.2 arkakṣīrayutaṃ hyasya dadyāccāpi viśodhanam //
Su, Ka., 7, 57.1 śāliṣaṣṭikayor bhaktaṃ kṣīreṇoṣṇena bhojayet /
Su, Ka., 8, 45.1 kṣīramajjavasāsarpiḥ śuṇṭhīpippalidāruṣu /
Su, Ka., 8, 69.2 pāne kṣaudrayutaṃ sarpiḥ kṣīraṃ vā bahuśarkaram //
Su, Ka., 8, 72.1 pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ himam /
Su, Utt., 9, 9.2 siddhaṃ vātaharaiḥ kṣīraṃ prathamena gaṇena vā //
Su, Utt., 9, 11.1 nasyādiṣu sthirākṣīramadhuraistailamiṣyate /
Su, Utt., 9, 18.1 pūrvabhaktaṃ hitaṃ sarpiḥ kṣīraṃ vāpyatha bhojane /
Su, Utt., 9, 19.1 sakṣīraṃ karkaṭarase siddhaṃ cātra ghṛtaṃ pibet /
Su, Utt., 9, 20.1 sakṣīraṃ meṣaśṛṅgyā vā sarpirvīratareṇa vā /
Su, Utt., 10, 5.1 drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā /
Su, Utt., 10, 5.2 sarpiḥ siddhaṃ tarpaṇe sekanasye śastaṃ kṣīraṃ siddhameteṣu cājam //
Su, Utt., 10, 6.2 kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam //
Su, Utt., 10, 10.1 rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca nāryāḥ kṣīre yaṣṭikāhvaṃ vacāṃ ca /
Su, Utt., 10, 10.2 piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca //
Su, Utt., 12, 43.2 āścyotanāñjanaṃ yojyamabalākṣīrasaṃyutam //
Su, Utt., 15, 16.1 pralepaḥ saghṛtaḥ śītaḥ kṣīrapiṣṭaḥ praśasyate /
Su, Utt., 17, 19.1 saphenā vartayaḥ piṣṭāśchāgakṣīrasamanvitāḥ /
Su, Utt., 17, 36.1 pratyañjanaṃ srotasi yatsamutthitaṃ kramādrasakṣīraghṛteṣu bhāvitam /
Su, Utt., 17, 38.1 havirhitaṃ kṣīrabhavaṃ tu paittike vadanti nasye madhurauṣadhaiḥ kṛtam /
Su, Utt., 17, 90.1 ajākṣīrānvitair lepaḥ sukhoṣṇaḥ pathya ucyate /
Su, Utt., 17, 92.3 sasaindhavaiḥ śṛtaṃ kṣīraṃ rujārāganibarhaṇam //
Su, Utt., 17, 93.2 sājakṣīraiḥ śṛtaṃ sarpirdāhaśūlanibarhaṇam //
Su, Utt., 17, 97.2 ajākṣīreṇa sampiṣya tāmre saptāhamāvapet //
Su, Utt., 21, 13.2 kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca //
Su, Utt., 21, 13.2 kaṇṭakārīmajākṣīre paktvā kṣīreṇa tena ca //
Su, Utt., 21, 37.2 punaḥ paceddaśakṣīraṃ sitāmadhukacandanaiḥ //
Su, Utt., 21, 49.2 ghṛtaṃ rasāñjanaṃ nāryāḥ kṣīreṇa madhusaṃyutam //
Su, Utt., 24, 29.2 śrīparṇīrajanīmiśraiḥ kṣīre daśaguṇe pacet //
Su, Utt., 24, 38.2 kṣīramardhajale kvāthyaṃ jāṅgalair mṛgapakṣibhiḥ //
Su, Utt., 24, 39.2 hime kṣīrāvaśiṣṭe 'smin ghṛtamutpādya yatnataḥ //
Su, Utt., 26, 5.2 vātaghnasiddhaiḥ kṣīraiśca sukhoṣṇaiḥ sekamācaret //
Su, Utt., 26, 8.1 varuṇādau gaṇe kṣuṇṇe kṣīramardhodakaṃ pacet /
Su, Utt., 26, 8.2 kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ sāramupāharet //
Su, Utt., 26, 9.2 tasmin vipakve kṣīre tu peyaṃ sarpiḥ saśarkaram //
Su, Utt., 26, 13.1 kṣīrekṣurasadhānyāmlamastukṣaudrasitājalaiḥ /
Su, Utt., 26, 16.2 utpalādivipakvena kṣīreṇāsthāpanaṃ hitam //
Su, Utt., 26, 31.1 bhojanaṃ jāṅgalaprāyaṃ kṣīrānnavikṛtirghṛtam /
Su, Utt., 28, 5.2 siddhaṃ sarpiśca sakṣīraṃ pānamasmai prayojayet //
Su, Utt., 34, 5.2 niṣkvāthya tasminniṣkvāthe sakṣīraṃ vipacedghṛtam //
Su, Utt., 36, 5.1 pañcamūladvayakvāthe kṣīre madhurakeṣu ca /
Su, Utt., 38, 28.2 prasraṃsinīṃ ghṛtābhyaktāṃ kṣīrasvinnāṃ praveśayet //
Su, Utt., 38, 30.2 kṣīramāṃsarasaprāyam āhāraṃ vidadhīta ca //
Su, Utt., 39, 181.2 kṣīraiḥ kṣīrikaṣāyaiśca suśītaiścandanāyutaiḥ //
Su, Utt., 39, 203.1 pacet kṣīrāvaśiṣṭaṃ tu taddhi sarvajvarāpaham /
Su, Utt., 39, 203.2 udakāṃśāstrayaḥ kṣīraṃ śiṃśapāsārasaṃyutam //
Su, Utt., 39, 204.1 tat kṣīraśeṣaṃ kvathitaṃ peyaṃ sarvajvarāpaham /
Su, Utt., 39, 215.2 sarpiḥ kṣīrasitākṣaudramāgadhīrvā yathābalam //
Su, Utt., 39, 216.2 pippalīvardhamānaṃ vā pibet kṣīrarasāśanaḥ //
Su, Utt., 39, 225.2 kṣīradviguṇasaṃyuktaṃ jīrṇajvaramapohati //
Su, Utt., 39, 231.2 dvikṣīraṃ vipacetsarpirmālatīkusumaiḥ saha //
Su, Utt., 39, 235.2 tatkṣīreṇa sahaikadhyaṃ prasādhya kusumairimaiḥ //
Su, Utt., 39, 240.2 gavyaṃ dadhi ca mūtraṃ ca kṣīraṃ sarpiḥ śakṛdrasaḥ //
Su, Utt., 39, 305.1 kṣīrekṣurasamākṣīkasarpistailoṣṇavāribhiḥ /
Su, Utt., 39, 319.1 śāliṣaṣṭikayorannamaśnīyāt kṣīrasaṃplutam /
Su, Utt., 40, 19.1 sarpirmedovesavārāmbutailamajjākṣīrakṣaudrarūpaṃ sravedyat /
Su, Utt., 40, 47.2 kṣīrāvaśiṣṭaṃ tatpītaṃ hantyāmaṃ śūlam eva ca //
Su, Utt., 40, 55.2 kṣīranāgaracāṅgerīkoladadhyamlasādhitam //
Su, Utt., 40, 100.2 yathāmṛtaṃ yathā kṣīramatīsāreṣu pūjitam //
Su, Utt., 40, 110.2 bhojane ca hitaṃ kṣīraṃ kacchurāmūlasādhitam //
Su, Utt., 40, 120.1 kṣīre vimṛditāḥ pītāḥ sakṣaudrā raktanāśanāḥ /
Su, Utt., 40, 141.1 tāṃ kṣīramevāśu śṛtaṃ nihanti tailaṃ tilāḥ picchilabastayaśca /
Su, Utt., 40, 142.2 kṣīraṃ śṛtaṃ tailahavirvimiśraṃ kalkena yaṣṭīmadhukasya vāpi //
Su, Utt., 40, 144.1 kṣīreṇa cāsthāpanamagryamuktaṃ tailena yuñjyādanuvāsanaṃ ca /
Su, Utt., 40, 146.1 sutaptakupyakvathitena vāpi kṣīreṇa śītena madhuplutena /
Su, Utt., 41, 42.1 kṣīraṃ pibedvāpyatha vājigandhāvipakvamevaṃ labhate 'ṅgapuṣṭim /
Su, Utt., 41, 45.1 mūrvāharidrākhadiradrumāṇāṃ kṣīrasya bhāgastvaparo ghṛtasya /
Su, Utt., 41, 49.1 go'śvāvyajebhaiṇakharoṣṭrajātaiḥ śakṛdrasakṣīrarasakṣatotthaiḥ /
Su, Utt., 41, 52.2 palaṃ palaṃ prātarataḥ pralihya paścāt pibet kṣīramatandritaśca //
Su, Utt., 41, 57.1 rasonayogaṃ vidhivat kṣayārtaḥ kṣīreṇa vā nāgabalāprayogam /
Su, Utt., 42, 55.2 baddhavarco'nilānāṃ tu sārdrakaṃ kṣīramiṣyate //
Su, Utt., 42, 72.2 uṣṇāmlakāñjikakṣīratoyaiḥ ślokasamāpanān //
Su, Utt., 42, 101.1 uṣṇaiḥ kṣīrair yavāgūbhiḥ snigdhair māṃsarasaistathā /
Su, Utt., 42, 106.1 guḍaḥ śāliryavāḥ kṣīraṃ sarpiḥ pānaṃ virecanam /
Su, Utt., 44, 20.1 tat pāṇḍutāṃ hantyupayujyamānaṃ kṣīreṇa vā māgadhikā yathāgni /
Su, Utt., 44, 26.2 sukhāmbunā vā lavaṇena tulyaṃ śigroḥ phalaṃ kṣīrabhujopayojyam //
Su, Utt., 45, 18.1 saṃtānikāścotpalavargasādhite kṣīre praśastā madhuśarkarottarāḥ /
Su, Utt., 45, 37.2 drākṣārasaṃ kṣīraghṛtaṃ pibedvā saśarkaraṃ cekṣurasaṃ himaṃ vā //
Su, Utt., 45, 39.1 kṣīreṇa cāsthāpanamagryamuktaṃ hitaṃ ghṛtaṃ cāpyanuvāsanārtham /
Su, Utt., 45, 41.1 kṣīraudanaṃ bhuktamathānuvāsayedghṛtena yaṣṭīmadhusādhitena ca /
Su, Utt., 46, 18.1 kuryācca nāsāvadanāvarodhaṃ kṣīraṃ pibedvāpyatha mānuṣīṇām /
Su, Utt., 47, 46.2 drākṣāṃ ca kṛṣṇāmatha keśaraṃ ca kṣīre samāloḍya pibet sukhepsuḥ //
Su, Utt., 47, 77.2 kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet //
Su, Utt., 48, 20.2 pītastṛṣāṃ pittakṛtāṃ nihanti kṣīraṃ śṛtaṃ vāpyatha jīvanīyaiḥ //
Su, Utt., 48, 33.2 saṃśodhanaṃ kṣīrarasau ghṛtāni sarvāsu lehānmadhurān himāṃśca //
Su, Utt., 50, 17.1 sarpiḥ koṣṇaṃ kṣīramikṣo raso vā nātikṣīṇe chardanaṃ śāntihetoḥ /
Su, Utt., 50, 22.1 śuṇṭhītoye sādhitaṃ kṣīramājaṃ tadvat pītaṃ śarkarāsaṃyutaṃ vā /
Su, Utt., 51, 19.1 dvikṣīraṃ sādhitaṃ sarpiścaturguṇajalāplutam /
Su, Utt., 52, 24.1 drākṣāmbumañjiṣṭhapurāhvayābhiḥ kṣīraṃ śṛtaṃ mākṣikasamprayuktam /
Su, Utt., 52, 36.1 cūrṇaṃ pibedāmalakasya vāpi kṣīreṇa pakvaṃ saghṛtaṃ hitāśī /
Su, Utt., 52, 37.1 kāseṣu peyastriṣu kāsavadbhiḥ kṣīreṇa sakṣaudraghṛtena vāpi /
Su, Utt., 53, 13.1 kṣīrānupānaṃ pitte tu pibet sarpiratandritaḥ /
Su, Utt., 54, 4.2 parṇaśākasurāśuktadadhikṣīraguḍekṣubhiḥ //
Su, Utt., 54, 17.2 māṃsamāṣaguḍakṣīradadhitailaiḥ kaphodbhavāḥ //
Su, Utt., 54, 40.1 kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti /
Su, Utt., 55, 22.1 elāṃ vāpyatha madyena kṣīraṃ vāpi pibennaraḥ /
Su, Utt., 55, 26.1 pañcamūlīśṛtaṃ kṣīraṃ drākṣārasam athāpi vā /
Su, Utt., 55, 35.2 nidrāghāte pibet kṣīraṃ svapyācceṣṭakathā naraḥ //
Su, Utt., 56, 16.1 kaṭutrikaṃ vā lavaṇairupetaṃ pibet snuhīkṣīravimiśritaṃ tu /
Su, Utt., 58, 33.2 ardhaprasthena toyasya pacet kṣīracaturguṇam //
Su, Utt., 58, 34.1 kṣīrāvaśiṣṭaṃ tacchītaṃ sitākṣaudrayutaṃ pibet /
Su, Utt., 58, 43.1 śṛtaṃ vā madhuraiḥ kṣīraṃ sarpirmiśraṃ pibennaraḥ /
Su, Utt., 58, 47.2 kṣīre pariśṛtān tatra pibet sarpiḥsamāyutān //
Su, Utt., 58, 53.1 kṣaudrārdhapātraṃ dattvā ca pātraṃ tu kṣīrasarpiṣaḥ /
Su, Utt., 58, 55.2 tataḥ pāṇitalaṃ cūrṇaṃ līḍhvā kṣīraṃ tataḥ pibet //
Su, Utt., 58, 63.2 tasya khādedyathāśakti mātrāṃ kṣīraṃ tataḥ pibet //
Su, Utt., 58, 67.2 kṣīradroṇe jaladroṇe tatsiddhamavatārayet //
Su, Utt., 59, 19.2 śvadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaram //
Su, Utt., 59, 21.1 pītaṃ ghṛtaṃ pittakṛcchraṃ nāśayet kṣīram eva vā /
Su, Utt., 59, 22.2 hitaṃ virecanaṃ cekṣukṣīradrākṣārasair yutam //
Su, Utt., 61, 36.2 sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ //
Su, Utt., 61, 38.1 bhārgīśṛte pacet kṣīre śālitaṇḍulapāyasam /
Su, Utt., 62, 24.1 dvikṣīraṃ sādhitaṃ sarpirmālatīkusumaiḥ saha /
Su, Utt., 62, 28.2 saśarkaraṃ hitaṃ sarpiḥ pakvaṃ kṣīracaturguṇam //
Su, Utt., 64, 14.1 kṣīrekṣuvikṛtikṣaudraśālimudgādijāṅgalāḥ /
Sāṃkhyakārikā
SāṃKār, 1, 57.1 vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.11 dadhyarthī kṣīrasya na tu jalasya /
SKBh zu SāṃKār, 15.2, 1.31 tasmād avibhāgāt kṣīradadhivad vyaktāvyaktayor astyavyaktaṃ kāraṇam /
SKBh zu SāṃKār, 27.2, 1.27 vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttir ajñasya /
SKBh zu SāṃKār, 57.2, 1.1 yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivartata evaṃ puruṣavimokṣanimittaṃ pradhānam iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.12 tad yathā kṣīrādyavasthāyāṃ dadhyādyanudbhavān na dṛśyate /
Tantrākhyāyikā
TAkhy, 2, 327.1 strīkṣīreṇa vivardhito yāvat tadgṛhe nivasāmi tāvan me mātā svayūthyaiś carati //
TAkhy, 2, 338.1 stanyakṣīreṇa vivardhitaḥ //
TAkhy, 2, 346.1 ahaṃ tv anabhijñaḥ strīkṣīradoṣāt //
TAkhy, 2, 348.1 ahaṃ tena kṣīrākhyenauṣadhenordhvagatyanabhijñatayāñjasyā gatyā niṣpatito jālenākulīkṛtaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 11.1, 3.0 sikatābhyo'nutpatterdadhnaḥ kṣīrāccotpatteḥ pratyakṣeṇa cāgrahaṇāt sadasat kāryaṃ kāraṇe //
Viṣṇupurāṇa
ViPur, 1, 13, 79.2 yadīcchasi pradāsyāmi tāḥ kṣīrapariṇāminīḥ //
ViPur, 1, 13, 81.1 samāṃ ca kuru sarvatra yena kṣīraṃ samantataḥ /
ViPur, 2, 7, 37.2 kāṇḍakoṣastathā puṣpaṃ kṣīraṃ tadvacca taṇḍulāḥ //
ViPur, 3, 16, 11.1 kṣīramekaśaphānāṃ yadauṣṭramāvikameva ca /
ViPur, 6, 1, 23.2 kṣīrapradānasaṃbandhi bhāvi goṣu ca gauravam //
Viṣṇusmṛti
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 23, 58.2 gomūtraṃ gomayaṃ sarpiḥ kṣīraṃ dadhi ca rocanā //
ViSmṛ, 46, 19.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakāny ekadivasam aśnīyāt /
ViSmṛ, 51, 40.1 syandinīsaṃdhinīvivatsākṣīraṃ ca //
ViSmṛ, 54, 21.1 māṃsalavaṇalākṣākṣīravikrayī cāndrāyaṇaṃ kuryāt //
ViSmṛ, 63, 29.1 tālavṛntacāmarāśvagajājagodadhikṣīramadhusiddhārthakāṃśca //
ViSmṛ, 66, 13.1 na bhakṣye apyajāmahiṣīkṣīre //
ViSmṛ, 79, 17.1 pippalīmukundakabhūstṛṇaśigrusarṣapasurasāsarjakasuvarcalakūśmāṇḍālābuvārtākapālakyopodakītaṇḍulīyakakusumbhapiṇḍālukamahiṣīkṣīrāṇi varjayet //
ViSmṛ, 87, 6.1 catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīradadhimadhughṛtapūrṇāni nidhāyāhitāgnaye brāhmaṇāyālaṃkṛtāya vāsoyugena pracchāditāya dadyāt //
ViSmṛ, 99, 14.1 kṣīre tathā sarpiṣi śādvale ca kṣaudre tathā dadhni puraṃdhrigātre /
Yājñavalkyasmṛti
YāSmṛ, 1, 46.1 māṃsakṣīraudanamadhutarpaṇaṃ sa divaukasām /
YāSmṛ, 1, 303.2 hotavyā madhusarpirbhyāṃ dadhnā kṣīreṇa vā yutāḥ //
YāSmṛ, 3, 17.1 jalam ekāham ākāśe sthāpyaṃ kṣīraṃ ca mṛnmaye /
YāSmṛ, 3, 36.2 tilaudanarasakṣārān dadhi kṣīraṃ ghṛtaṃ jalam //
YāSmṛ, 3, 270.2 hatvā tryahaṃ pibet kṣīraṃ kṛcchraṃ vā pādikaṃ caret //
YāSmṛ, 3, 276.2 syād oṣadhivṛthāchede kṣīrāśī go'nugo dinam //
YāSmṛ, 3, 315.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
YāSmṛ, 3, 318.1 taptakṣīraghṛtāmbūnām ekaikaṃ pratyahaṃ pibet /
Śatakatraya
ŚTr, 1, 76.1 kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ /
ŚTr, 1, 76.1 kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 57.2 śvāso 'bjagandho rudhirāmiṣaṃ tu gokṣīradhārādhavalaṃ hyavisram //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 17.0 tadyathā kṣīramadirāmaricādīnām //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 9.2 saha vṛttyā sthitāḥ kṣīre na tv ānūpaudakāmiṣe //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 4.0 madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram //
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 39.0 tagaraguḍūcīmadhuphāṇitakṣīrakṣāralavaṇāni ceti vamanopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 13.5 mahāvṛkṣasaptaparṇajyotiṣmatīkṣīrāṇi /
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 13.6 kṣīramastumadyadhānyāmlamūtrāṇi ceti virecanopayogīni //
Ayurvedarasāyana zu AHS, Sū., 15, 2.2, 14.0 kośātakīdevadālīsaptalākāravellikāsvarasā arkakṣīram uṣṇodakaṃ cety ubhayātmakāni //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 14.0 sarveṣu prāyo madanakuṭajajīmūtakekṣvākukośātakīdvayatrapusasiddhārthakaśatāhvāphalāni balādaśamūlairaṇḍatrivṛdvacāyaṣṭyāhvakuṣṭharāsnāpunarnavākaṭtṛṇamūlāni saraladevadāruhapuṣāhiṅgurasāñjanavyoṣapattrailāmṛtāyavakolakulatthā guḍalavaṇamastudhānyāmlamūtrasnehakṣīrakṣaudrāṇi ceti //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 4.0 saṅgrahe tu snehāśayā dadhi kṣīraṃ māṃsāsthiphaladāru ca iti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 324.1 kṣīraṃ svādu payo dugdhaṃ stanyaṃ vāri stanodbhavam /
Bhāgavatapurāṇa
BhāgPur, 4, 18, 9.2 dhokṣye kṣīramayānkāmānanurūpaṃ ca dohanam //
BhāgPur, 4, 18, 16.2 vidhāyādūduhankṣīramayaḥpātre surāsavam //
BhāgPur, 4, 18, 18.1 vatsena pitaro 'ryamṇā kavyaṃ kṣīramadhukṣata /
BhāgPur, 4, 18, 23.1 paśavo yavasaṃ kṣīraṃ vatsaṃ kṛtvā ca govṛṣam /
BhāgPur, 4, 18, 27.2 dohavatsādibhedena kṣīrabhedaṃ kurūdvaha //
BhāgPur, 4, 19, 8.1 ūhuḥ sarvarasānnadyaḥ kṣīradadhyannagorasān /
BhāgPur, 10, 1, 19.2 jagāma satrinayanastīraṃ kṣīrapayonidheḥ //
BhāgPur, 10, 5, 14.1 gopāḥ parasparaṃ hṛṣṭā dadhikṣīraghṛtāmbubhiḥ /
Bhāratamañjarī
BhāMañj, 1, 35.1 gavyaṃ kṣīraṃ kutaḥ svaṃ te vatsaphenaṃ tadeva ca /
BhāMañj, 1, 420.2 martyo 'pyamartyatāṃ yāti yatkṣīreṇa savigrahaḥ //
BhāMañj, 1, 422.2 tadarthaṃ kṣīramicchāmi haraitāṃ surabhiṃ balāt //
BhāMañj, 1, 822.2 navadantāṃśumiṣataḥ pītaṃ kṣīram ivodvasan //
BhāMañj, 13, 1353.2 sakṛdāsvādya gokṣīraṃ yācitā jananī mayā //
BhāMañj, 13, 1552.1 ghṛtakṣīrāmṛtajalā dṛṣṭāstatra mayāpagāḥ /
BhāMañj, 13, 1554.1 yamo 'bravīdgopradānāmetāḥ kṣīraghṛtāpagāḥ /
BhāMañj, 14, 187.1 babhūvustatra vāhinyo madhunaḥ kṣīrasarpiṣām /
BhāMañj, 19, 25.2 sarvasyāpi bhavatyetadyathā kṣīraṃ srutaṃ mayā //
BhāMañj, 19, 32.2 antardhānakaraṃ kṣīramāmapātre bhayaṃkaram //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 232.1 snuhīkṣīraṃ viṣādhmānagulmodaraharaṃ param /
Garuḍapurāṇa
GarPur, 1, 15, 131.1 amṛtasya pradātā ca kṣīrodaḥ kṣīrameva ca /
GarPur, 1, 34, 11.2 gokṣīrasadṛśaṃ tadvat sūryakoṭisamaprabham /
GarPur, 1, 42, 11.1 kṣīrādibhiśca saṃsnāpya liṅgaṃ gandhādibhiryajet /
GarPur, 1, 48, 48.2 kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti vā punaḥ //
GarPur, 1, 72, 18.1 yasya varṇasya bhūyastvātkṣīre śataguṇe sthitaḥ /
GarPur, 1, 92, 4.1 kundagokṣīradhavalo harirdhyeyo mumukṣubhiḥ /
GarPur, 1, 94, 29.2 saṃtarpayet pitṝn devān māṃsakṣīraudanādibhiḥ //
GarPur, 1, 105, 35.2 pibetkṣīraṃ tryahaṃ pāpī kṛcchraṃ vāpyadhikaṃ caret //
GarPur, 1, 105, 60.1 pañcagavyaṃ tu gokṣīraṃ dadhimūtraśakṛdghṛtam /
GarPur, 1, 105, 63.1 taptakṣīraghṛtāmbūnāmekaikaṃ pratyahaṃ pibet /
GarPur, 1, 106, 12.1 jalamekāhamākāśe sthāpyaṃ kṣīraṃ tu mṛnmaye /
GarPur, 1, 106, 23.1 phalasomakṣaumavīruddadhi kṣīraṃ ghṛtaṃ jalam /
GarPur, 1, 107, 32.1 kṣīraiḥ prakṣālya tasyāsthi svāgninā mantrato dahet /
GarPur, 1, 111, 4.1 dogdhāraḥ kṣīrabhuñjānā vikṛtaṃ tanna bhuñjate /
GarPur, 1, 113, 5.2 vatsāpekṣī duhet kṣīraṃ bhūmiṃ gāṃ caiva pārthivaḥ //
GarPur, 1, 114, 31.1 sadyaḥ pakvaghṛtaṃ drākṣā bālā strī kṣīrabhojanam /
GarPur, 1, 117, 12.2 kṣīraśākapradaḥ padmair abdante śivamarcayet //
GarPur, 1, 120, 7.1 tilāśo bilvapatraiśca kṣīrānnavaṭakapradaḥ /
GarPur, 1, 120, 8.1 dantakāṣṭhaṃ mallikāyāḥ kṣīrado hyuttamāṃ yajet /
GarPur, 1, 123, 10.1 gomūtraṃ ca dadhi kṣīraṃ pañcame pañcagavyakam /
GarPur, 1, 128, 11.1 kṣīraṃ saptapalaṃ dadyāddadhnaścaiva palatrayam /
GarPur, 1, 129, 32.2 kṣīraṃ sarpiśca naivedyaṃ deyaṃ sarvaviṣāpaham /
GarPur, 1, 134, 6.2 kṣīrādyaiḥ snāpayeddevīṃ kanyakāḥ pramadāstathā //
GarPur, 1, 165, 4.2 madhurānnaguḍakṣīradadhimatsyanavaudanaiḥ //
GarPur, 1, 168, 46.2 karīradadhimatsyaiśca prāyaḥ kṣīraṃ virudhyate //
GarPur, 1, 168, 51.1 snehaṃ ca tatsamaṃ kṣīraṃ kalkaśca snehapādakaḥ /
Kathāsaritsāgara
KSS, 4, 2, 188.1 etan nāgavacaḥ śrutvā gatvā ca kṣīravāridhim /
Kālikāpurāṇa
KālPur, 54, 18.2 sitāṃ guḍaṃ dadhikṣīraṃ sarpirnānāvidhaiḥ phalaiḥ //
KālPur, 54, 32.1 apūpaṃ pāyasaṃ kṣīram annaṃ devyāḥ praśasyate /
Kṛṣiparāśara
KṛṣiPar, 1, 135.1 uttarābhimukho bhūtvā kṣīreṇārghyaṃ nivedayet /
KṛṣiPar, 1, 135.2 śuklapuṣpasamāyuktaṃ dadhikṣīrasamanvitam //
KṛṣiPar, 1, 216.2 audumbarī viśeṣeṇa anyā vā kṣīravāhinī //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 314.2 gokṣīrasadṛśaṃ puṣpaṃ romavallisamanvitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
Narmamālā
KṣNarm, 3, 68.1 māṃsakṣīraghṛtāhāraṃ kṛtvā vṛddho ratāśayā /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Śār., 3, 4.1, 5.0 evānuktaṃ ityāha ghṛtakṣīrādayaḥ saumyārabdhaḥ tryahaṃ naitad ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 18.1, 18.0 gṛhītakṣīram vikṛtahastam //
NiSaṃ zu Su, Cik., 29, 12.32, 38.0 kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam //
NiSaṃ zu Su, Cik., 29, 12.32, 38.0 kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam //
NiSaṃ zu Su, Cik., 29, 12.32, 39.0 upayogavikalpa iti upayujyate ityupayogo gavyakṣīrādirāhāro vihāraśca upayogavikalpa upayogabhedaḥ kartavya ityarthaḥ //
Rasahṛdayatantra
RHT, 9, 13.1 tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ /
RHT, 10, 14.2 chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //
RHT, 16, 3.2 dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet //
RHT, 17, 4.2 mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt //
RHT, 18, 72.1 chagaṇaṃ māhiṣatakraṃ snuhīkṣīreṇa sarpiṣā kramaśaḥ /
RHT, 19, 13.1 suratarutailaṃ saghṛtaṃ pītvā śālyodanaṃ ca sakṣīram /
RHT, 19, 21.2 surabhīkṣīraniṣiktaṃ gatagiridoṣaṃ rasāyane yojyam //
RHT, 19, 22.2 pratidivasaṃ palamekaṃ bhuktvā kṣīrāśano vidhinā //
RHT, 19, 23.2 kṣīraudanam aśnīyājjīvati jantuḥ śataṃ varṣam //
RHT, 19, 43.2 yavagodhūmānnāni ca gokṣīraṃ mastu ca viśeṣāt //
RHT, 19, 46.1 dagdham apakvam amadhuram uṣṇaṃ kṣīraṃ na naṣṭamāṃsaṃ tu /
Rasamañjarī
RMañj, 2, 9.1 nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam /
RMañj, 3, 9.2 tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //
RMañj, 3, 13.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RMañj, 3, 13.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RMañj, 3, 24.3 vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet //
RMañj, 3, 42.1 dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet /
RMañj, 3, 46.1 dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi /
RMañj, 3, 49.2 nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //
RMañj, 3, 67.2 āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt //
RMañj, 3, 93.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
RMañj, 4, 21.2 kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare //
RMañj, 5, 20.2 arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //
RMañj, 6, 17.1 dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /
RMañj, 6, 37.2 varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam //
RMañj, 6, 59.2 vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //
RMañj, 6, 127.1 samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /
RMañj, 6, 176.2 kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //
RMañj, 6, 179.2 vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet //
RMañj, 6, 245.1 snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /
RMañj, 6, 245.1 snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī /
RMañj, 6, 257.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
RMañj, 6, 258.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet /
RMañj, 6, 299.2 muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu //
RMañj, 6, 306.2 gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam //
RMañj, 6, 312.1 karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /
RMañj, 6, 328.2 dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //
RMañj, 6, 331.1 pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet /
RMañj, 6, 333.2 arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam //
RMañj, 6, 339.1 snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam /
RMañj, 7, 10.1 kṣīrājyaṃ madhunā yuktaṃ māṣaikaṃ kāṃsyapātrake /
RMañj, 7, 25.2 prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet //
RMañj, 7, 26.1 tatkṣīraṃ śuṣyati kṣiprametatpratyayakārakam /
RMañj, 7, 27.1 kṣīraṃ pītvā ramedrāmāṃ kāmākulakulānvitām /
RMañj, 8, 9.2 cipiṭaṃ madhunā hanti strīkṣīreṇa ca puṣpakam //
RMañj, 8, 15.1 chāgīkṣīreṇa saṃpiṣṭvā vartiṃ kṛtvā yathonmitām /
RMañj, 8, 23.2 nirvāte kṣīrabhojī syāt chālayet triphalājalaiḥ //
RMañj, 8, 28.1 vajrīkṣīreṇa saptāhaṃ suśvetān bhāvayettilān /
RMañj, 9, 45.2 kṣīreṇa saha dātavyaṃ garbhamāpnotyasaṃśayam //
RMañj, 9, 50.1 peṣayitvā tato dravyamajākṣīreṇa pācayet /
RMañj, 9, 51.2 kumārīkṣīrasaṃyuktaṃ nasye pāne pradāpayet //
RMañj, 9, 52.2 laśunaṃ kṣīrasaṃyuktaṃ nasye pāne pradāpayet //
RMañj, 9, 53.1 aśvagandhākṛtaṃ cūrṇamajākṣīreṇa dāpayet /
RMañj, 9, 56.2 kṣīreṇa saha dātavyā nāryāśca puruṣasya ca //
RMañj, 9, 58.2 balā cātibalā chāgīkṣīraṃ pītaṃ dinatrayam //
RMañj, 9, 60.1 ajākṣīreṇa piṣṭāni dāpayet pañcavāsaram /
RMañj, 9, 61.2 gate rakte bhage śuddhe sakṣīrā lakṣmaṇā tathā //
RMañj, 9, 63.1 lakṣmaṇā vandhyakarkoṭī deyaṃ gokṣīrasaṃyutam /
RMañj, 9, 71.1 muṇḍī ca kṣīrasaṃyuktā yonidvāre'ṅganā śubhā /
Rasaprakāśasudhākara
RPSudh, 1, 106.1 kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /
RPSudh, 2, 33.2 kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ //
RPSudh, 2, 45.1 snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake /
RPSudh, 2, 84.2 śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā //
RPSudh, 8, 22.1 arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat /
RPSudh, 10, 12.1 marditā mahiṣīkṣīre mṛttikā pakṣamātrakam /
RPSudh, 10, 18.2 mṛtsamā mahiṣīkṣīrair divasatrayamarditā //
RPSudh, 11, 110.2 vajrīkṣīreṇa tatsvedyaṃ dolāyaṃtreṇa vārtikaiḥ //
RPSudh, 11, 139.1 sadyaḥ sūtāvikakṣīraṃ tena dugdhena mardayet /
RPSudh, 12, 14.2 saṃcūrṇya sarvaṃ pṛthageva pālikaṃ kṣīreṇa pācyaṃ daśabhāgakena //
Rasaratnasamuccaya
RRS, 3, 3.3 sarvakāmamaye ramye tīre kṣīrapayonidheḥ //
RRS, 3, 43.1 athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /
RRS, 3, 153.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RRS, 3, 164.2 vipacedāyase pātre mahiṣīkṣīrasaṃyutam //
RRS, 5, 37.1 bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /
RRS, 9, 8.1 pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /
RRS, 10, 76.1 māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /
RRS, 11, 96.1 dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /
RRS, 11, 121.1 vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam /
RRS, 11, 125.1 gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
RRS, 11, 134.2 rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /
RRS, 12, 19.2 jvaragajaharisaṃjñaṃ śṛṅgaverodakena prathamajanitadāhī kṣīrabhaktena bhojyaḥ //
RRS, 12, 146.1 vaṭakṣīreṇa saṃmardya sarvaṃ kuryāttu golakam /
RRS, 13, 86.2 ajākṣīre sanīrārdhaṃ yāvatkṣīraṃ vipācayet //
RRS, 13, 86.2 ajākṣīre sanīrārdhaṃ yāvatkṣīraṃ vipācayet //
RRS, 13, 87.1 tatkṣīraṃ pāyayedrātrau sakaṇaṃ bhojane 'pi ca /
RRS, 14, 7.2 ekīkṛtya tataḥ sarvam arkakṣīreṇa mardayet //
RRS, 14, 15.2 varāṭānpūrayettena ajākṣīreṇa ṭaṅkaṇam //
RRS, 14, 20.1 śaṅkhanābhiṃ gavāṃ kṣīraiḥ peṣayenniṣkaṣoḍaśa /
RRS, 14, 30.0 haretkṣīrājagandhābhyāṃ jayantī vā kṣayāpahā //
RRS, 14, 72.2 na yojayetkṣīrarasānviruddhakramatattvataḥ //
RRS, 15, 7.2 dvātriṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //
RRS, 15, 56.1 ekāṅge ca dhanurvāte kṣīrayuktaṃ ca pīnase /
RRS, 15, 87.1 arkakṣīraṃ snuhīkāṃḍaṃ kaṭulāvupatrakam /
RRS, 16, 3.1 caturguṇe gavāṃ kṣīre yuktaṃ snukkṣīramātrayā /
RRS, 16, 3.1 caturguṇe gavāṃ kṣīre yuktaṃ snukkṣīramātrayā /
RRS, 16, 12.1 bālatinduphaladrāvaiḥ kṣīrairauduṃbarais tathā /
RRS, 16, 25.2 ekameva rasasyāṃśamarkakṣīreṇa mardayet //
RRS, 16, 27.1 arkakṣīreṇa kurvīta golakānatha śoṣayet /
RRS, 16, 30.1 ṭaṅkaṇaṃ tu gavāṃ kṣīraiḥ piṣṭvā tena mukhaṃ lipet /
RRS, 16, 94.2 amlapitte ca dhāroṣṇaṃ kṣīraṃ vajradharo hyayam //
RRS, 17, 7.1 gokṣurabījasamutthaṃ cūrṇamavikṣīrasaṃyuktam /
RRS, 17, 8.1 mṛtatāmramajākṣīraiḥ pācyaṃ tulyaṃ gate drave /
RRS, 17, 20.1 kṣīraiḥ piṣṭvā mukhaṃ ruddhvā varāṭāṃścāndhrayetpuṭet /
RRS, 17, 21.2 jātimūlapalaikaṃ tu ajākṣīreṇa peṣayet /
Rasaratnākara
RRĀ, R.kh., 2, 31.1 kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet /
RRĀ, R.kh., 2, 44.1 narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /
RRĀ, R.kh., 3, 14.1 śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /
RRĀ, R.kh., 4, 30.1 ravikṣīrairdinaṃ mardyam andhayitvā ca bhūdhare /
RRĀ, R.kh., 5, 6.2 tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //
RRĀ, R.kh., 5, 7.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /
RRĀ, R.kh., 5, 30.0 vajrīkṣīreṇa vā siñcedevaṃ śuddhaṃ ca mārayet //
RRĀ, R.kh., 5, 35.2 vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam //
RRĀ, R.kh., 6, 7.1 dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /
RRĀ, R.kh., 6, 14.2 deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe //
RRĀ, R.kh., 6, 28.1 sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /
RRĀ, R.kh., 6, 35.1 dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /
RRĀ, R.kh., 6, 37.1 evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /
RRĀ, R.kh., 6, 38.1 tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /
RRĀ, R.kh., 7, 36.2 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //
RRĀ, R.kh., 7, 49.4 tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //
RRĀ, R.kh., 7, 53.1 gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /
RRĀ, R.kh., 7, 53.1 gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /
RRĀ, R.kh., 8, 13.1 nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa pariyasitam /
RRĀ, R.kh., 8, 14.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, R.kh., 8, 33.2 mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet //
RRĀ, R.kh., 8, 35.1 snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /
RRĀ, R.kh., 8, 42.1 mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ /
RRĀ, R.kh., 8, 47.1 snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /
RRĀ, R.kh., 8, 77.1 yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet /
RRĀ, R.kh., 10, 35.1 kṣīrāśine pradātavyaṃ rasāyanavate nare /
RRĀ, R.kh., 10, 45.1 kṣīraṃ sampūrṇabhāṇḍe'pi viṣaṃ dattvā vicintayet /
RRĀ, Ras.kh., 1, 9.2 jitendriyo jitakrodhaḥ kṣīraśālyannabhug bhavet //
RRĀ, Ras.kh., 1, 10.2 jāṅgalaṃ bhakṣayen māṃsaṃ kevalaṃ kṣīram eva vā //
RRĀ, Ras.kh., 2, 6.1 arkakṣīraiḥ punar mardyaṃ tadvad gajapuṭe pacet /
RRĀ, Ras.kh., 2, 36.2 bhakṣayec ca pibet kṣīraṃ karṣaikaṃ triphalām anu //
RRĀ, Ras.kh., 2, 38.1 vaṭakṣīrais tryahaṃ mardyaṃ gandhaṃ śuddharasaṃ samam /
RRĀ, Ras.kh., 2, 39.1 kṣipan kṣipan vaṭakṣīraṃ tatkāṣṭhenaiva cālayet /
RRĀ, Ras.kh., 2, 45.1 ajasya vṛṣaṇaṃ pācyaṃ gavāṃ kṣīreṇa taṃ niśi /
RRĀ, Ras.kh., 2, 49.1 śvetapaunarnavaṃ mūlaṃ kṣīrapiṣṭaṃ sadā pibet /
RRĀ, Ras.kh., 2, 55.2 piṣṭvā karañjapatrāṇi gavāṃ kṣīraiḥ pibed anu //
RRĀ, Ras.kh., 2, 86.2 palaikaṃ gandhakaṃ kṣīraiḥ krāmakaṃ cānu pāyayet //
RRĀ, Ras.kh., 3, 9.2 śuddhapalaikaṃ tu gavāṃ kṣīraiḥ pibetsadā //
RRĀ, Ras.kh., 3, 25.2 brahmavṛkṣasya tvakcūrṇaṃ kṣīrairnityaṃ palaṃ pibet //
RRĀ, Ras.kh., 3, 51.2 bhūtāravaṭamūlaṃ ca karṣaṃ kṣīraiḥ pibedanu //
RRĀ, Ras.kh., 3, 59.2 niṣkatrayaṃ brahmatailaṃ gavāṃ kṣīraṃ paladvayam //
RRĀ, Ras.kh., 3, 73.1 palāśabījajaṃ tailaṃ palaikaṃ kṣīratulyakam /
RRĀ, Ras.kh., 3, 74.1 tasya vaktre gavāṃ kṣīraṃ stokaṃ stokaṃ niṣecayet /
RRĀ, Ras.kh., 3, 74.2 prabuddhe kṣīramannaṃ syādbhojane paramaṃ hitam //
RRĀ, Ras.kh., 3, 79.1 vākucībījakarṣaikaṃ gavāṃ kṣīraiḥ pibedanu /
RRĀ, Ras.kh., 3, 84.1 snuhyarkakṣīrabhūnāgaṃ sarvametatsamaṃ bhavet /
RRĀ, Ras.kh., 3, 95.2 udare jāyate vahniḥ pibetkṣīraṃ punaḥ punaḥ //
RRĀ, Ras.kh., 4, 6.1 kṣīraiḥ śayanakāle tu varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 7.2 agnivarṇaṃ kṣipetkṣīre kṛṣṇābhraṃ vahnitāpitam //
RRĀ, Ras.kh., 4, 12.2 triṃśatpale gavāṃ kṣīre tat pacec cātha śītalam //
RRĀ, Ras.kh., 4, 17.2 tatkarṣaikaṃ pibet kṣīrairabdān mṛtyujarāpaham //
RRĀ, Ras.kh., 4, 18.1 mṛtābhrakasya karṣaikaṃ gavāṃ kṣīraṃ palaṃ tathā /
RRĀ, Ras.kh., 4, 24.2 rudanty utthadravaiḥ kṣīrair madhvājyābhyāṃ pibet sadā //
RRĀ, Ras.kh., 4, 40.2 sarveṣāṃ lohayogānāmanu syātkṣīrapānakam /
RRĀ, Ras.kh., 4, 41.2 baddhe koṣṭhe tu dīptāgnau taptaṃ kṣīraṃ pibetsadā //
RRĀ, Ras.kh., 4, 43.2 śṛtaṃ kṣīraṃ tato'nnaṃ ca sevyaṃ lauharasāyane //
RRĀ, Ras.kh., 4, 51.1 brahmabījotthitaṃ tailaṃ gavāṃ kṣīraiḥ paladvayam /
RRĀ, Ras.kh., 4, 58.2 yatheṣṭaṃ bhūgṛhāntasthaḥ kṣīrāhārī jarāṃ jayet //
RRĀ, Ras.kh., 4, 74.2 cūrṇakarṣaṃ gavāṃ kṣīraiḥ paladvaṃdvairyutaṃ pibet //
RRĀ, Ras.kh., 4, 76.1 ekīkṛtyātape śuṣkaṃ cūrṇaṃ kṣīraiścaturguṇaiḥ /
RRĀ, Ras.kh., 4, 77.4 chāyāśuṣkaṃ tu taccūrṇaṃ gavāṃ kṣīraiḥ pibetpalam //
RRĀ, Ras.kh., 4, 79.2 āranālais tatas takrair dadhikṣīrājyakṣaudrakaiḥ //
RRĀ, Ras.kh., 4, 88.2 taccūrṇaṃ kṣīramadhvājyair loḍitaṃ snigdhabhāṇḍake //
RRĀ, Ras.kh., 4, 106.1 tasya puṣpāṇi saṃgṛhya gavāṃ kṣīraiḥ sadā pacet /
RRĀ, Ras.kh., 4, 106.2 puṣpavarjaṃ pibetkṣīraṃ māsānmṛtyujarāpaham //
RRĀ, Ras.kh., 4, 107.1 phalaikaṃ tasya vṛkṣasya gavāṃ kṣīreṇa pācayet /
RRĀ, Ras.kh., 4, 107.2 phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ //
RRĀ, Ras.kh., 4, 107.2 phalavarjaṃ pibetkṣīraṃ kṣīramevaṃ pibedbudhaḥ //
RRĀ, Ras.kh., 5, 21.2 ajākṣīreṇa tatpiṣṭvā lepanātkeśarañjanam //
RRĀ, Ras.kh., 5, 40.2 nirvāte kṣīrabhojī syātkṣālayettriphalājalaiḥ //
RRĀ, Ras.kh., 5, 44.1 veṣṭyameraṇḍapattraiśca nirvāte kṣīrabhojanam /
RRĀ, Ras.kh., 5, 62.2 vajrīkṣīreṇa saptāhaṃ bhāvayedabhayāphalam /
RRĀ, Ras.kh., 5, 64.2 gauryāmalakacūrṇaṃ tu vajrīkṣīreṇa saptadhā //
RRĀ, Ras.kh., 5, 66.2 māsaikaṃ māgadhīcūrṇaṃ vajrīkṣīreṇa bhāvayet //
RRĀ, Ras.kh., 5, 68.2 bhāvayedarkajaiḥ kṣīraistridinaṃ cātape khare //
RRĀ, Ras.kh., 6, 3.2 tatkalkaṃ musalīkvāthair vajrārkakṣīrasaṃyutaiḥ //
RRĀ, Ras.kh., 6, 11.1 gavāṃ kṣīraiḥ palārdhaṃ tu anu rātrau sadā pibet /
RRĀ, Ras.kh., 6, 15.2 vidārīkandacūrṇaṃ tu kṣīrājyena palaṃ pibet //
RRĀ, Ras.kh., 6, 25.2 niṣkamātraṃ sadā bhakṣyaṃ gavāṃ kṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 32.2 ajasya vṛṣaṇaṃ kṣīre pakvaṃ tilasitāyutam //
RRĀ, Ras.kh., 6, 37.1 palaikaṃ bhakṣayeccānu sitākṣīraṃ tu pāyayet /
RRĀ, Ras.kh., 6, 42.1 musalīṃ sasitāṃ kṣīraiḥ palaikāṃ pāyayedanu /
RRĀ, Ras.kh., 6, 48.1 tataḥ kṣīre sitāyukte tadvatpacyāddināvadhi /
RRĀ, Ras.kh., 6, 64.1 karṣadvayaṃ gavāṃ kṣīrairanupānaiḥ sadā pibet /
RRĀ, Ras.kh., 6, 67.2 etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ //
RRĀ, Ras.kh., 6, 68.2 bhojanānte pibetkṣīraṃ rāmāṇāṃ ramayecchatam //
RRĀ, Ras.kh., 6, 71.1 palārdhaṃ pāyayetkṣīraiḥ khādetkukkuṭamāṃsakam /
RRĀ, Ras.kh., 6, 71.2 kṣīrapānaṃ tataḥ kṛtvā ramayetkāminīśatam //
RRĀ, Ras.kh., 6, 73.2 palaikaṃ bhakṣayennityaṃ sitākṣīraṃ pibedanu //
RRĀ, Ras.kh., 6, 76.2 āloḍayedgavāṃ kṣīraistena pacyādapūpikām //
RRĀ, Ras.kh., 6, 79.2 kṣīraṃ sitāṃ cānupibedrāmāṇāṃ ramate śatam //
RRĀ, Ras.kh., 6, 81.2 mucyate baddhaṣaṇḍho'pi kṣīrairvahniṃ pibedanu //
RRĀ, Ras.kh., 6, 82.2 ghṛtāktā dalitā māṣāḥ kṣīreṇa saha pācitāḥ //
RRĀ, Ras.kh., 6, 86.1 karṣārdhāṃ gulikāṃ vilehyamathavā kṛtvā sadā sevayet peyā kṣīrasitānu vīryakaraṇe stambhe'pyalaṃ kāminām /
RRĀ, Ras.kh., 6, 89.1 ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam /
RRĀ, Ras.kh., 7, 7.1 prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet /
RRĀ, Ras.kh., 7, 7.2 tatkṣīraṃ śuṣyati kṣipram etatpratyayamadbhutam //
RRĀ, Ras.kh., 7, 8.2 kṣīraṃ pītvā ramedrāmāḥ kāmākulakalānvitāḥ //
RRĀ, Ras.kh., 7, 13.2 tryūṣaṇaiśca gavāṃ kṣīraiḥ piṣṭvā kuryādvaṭīṃ dṛḍhām //
RRĀ, Ras.kh., 7, 25.1 ajākṣīreṇa taṃ piṣṭvā karṣaṃ bhuktvā tu vīryadhṛk /
RRĀ, Ras.kh., 7, 35.2 sarvaṃ mardyaṃ vaṭakṣīraiḥ kuberākṣasya bījake //
RRĀ, Ras.kh., 7, 63.2 pippalī maricaṃ kṣīraṃ sitā tulyaṃ vimardayet //
RRĀ, Ras.kh., 7, 66.1 sarṣapendrayavaṃ tulyamajākṣīreṇa peṣayet /
RRĀ, Ras.kh., 8, 10.1 sitākṣīraiḥ pibetkarṣaṃ saptāhādamaro bhavet /
RRĀ, Ras.kh., 8, 22.2 raktavarṇaṃ bhavedvastraṃ kṣīramadhye kṣipettataḥ //
RRĀ, Ras.kh., 8, 23.1 tatkṣīraṃ jāyate raktaṃ tatkṣīraṃ sādhakaḥ pibet /
RRĀ, Ras.kh., 8, 23.1 tatkṣīraṃ jāyate raktaṃ tatkṣīraṃ sādhakaḥ pibet /
RRĀ, Ras.kh., 8, 27.1 kṣīramadhye kṣipettān vai kṣīraṃ kṛṣṇaṃ prajāyate /
RRĀ, Ras.kh., 8, 27.1 kṣīramadhye kṣipettān vai kṣīraṃ kṛṣṇaṃ prajāyate /
RRĀ, Ras.kh., 8, 69.1 phalāni pācayetkṣīraiḥ pibetkṣīraṃ yatheṣṭakam /
RRĀ, Ras.kh., 8, 69.1 phalāni pācayetkṣīraiḥ pibetkṣīraṃ yatheṣṭakam /
RRĀ, V.kh., 2, 30.2 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //
RRĀ, V.kh., 3, 15.2 kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam //
RRĀ, V.kh., 3, 28.2 snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //
RRĀ, V.kh., 3, 38.2 uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham //
RRĀ, V.kh., 3, 41.1 snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet /
RRĀ, V.kh., 3, 68.1 laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /
RRĀ, V.kh., 3, 101.1 saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /
RRĀ, V.kh., 3, 125.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, V.kh., 4, 58.1 yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 4, 59.2 uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //
RRĀ, V.kh., 4, 82.1 meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /
RRĀ, V.kh., 4, 147.1 meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /
RRĀ, V.kh., 5, 8.2 meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam //
RRĀ, V.kh., 6, 7.2 vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 6, 78.1 punarmṛtkharpare pacyādgokṣīreṇa samāyutam /
RRĀ, V.kh., 6, 110.2 arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //
RRĀ, V.kh., 7, 16.1 snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /
RRĀ, V.kh., 7, 79.1 kṣīreṇottaravāruṇyās tridinaṃ śuddhapāradam /
RRĀ, V.kh., 8, 7.1 kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /
RRĀ, V.kh., 8, 9.2 snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam //
RRĀ, V.kh., 8, 17.1 viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam /
RRĀ, V.kh., 8, 24.2 ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet //
RRĀ, V.kh., 8, 35.2 uttarāvāruṇīkṣīrais tatkhoṭaṃ ca pralepayet //
RRĀ, V.kh., 8, 40.2 vajrīkṣīreṇa saṃmardyamevaṃ vārāṃścaturdaśa //
RRĀ, V.kh., 8, 125.2 meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //
RRĀ, V.kh., 9, 51.1 śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /
RRĀ, V.kh., 9, 81.1 vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet /
RRĀ, V.kh., 10, 40.1 raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ /
RRĀ, V.kh., 10, 54.1 dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
RRĀ, V.kh., 10, 62.1 dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
RRĀ, V.kh., 11, 16.1 rājikā kākamācī ca ravikṣīraṃ ca kāñcanam /
RRĀ, V.kh., 12, 38.1 arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca /
RRĀ, V.kh., 12, 38.2 kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet //
RRĀ, V.kh., 12, 44.1 arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /
RRĀ, V.kh., 12, 75.3 snuhīkṣīraistato mardyaṃ yāmaikaṃ cāndhitaṃ dhamet //
RRĀ, V.kh., 12, 78.1 dolāyaṃtre tataḥ pacyādvajrīkṣīrairdināvadhi /
RRĀ, V.kh., 13, 7.1 gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /
RRĀ, V.kh., 13, 23.1 ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 13, 44.0 snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā //
RRĀ, V.kh., 13, 50.2 kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /
RRĀ, V.kh., 13, 52.1 sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 13, 59.1 ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /
RRĀ, V.kh., 13, 62.1 ajākṣīrairdinaṃ mardyam athavāmlena kenacit /
RRĀ, V.kh., 13, 67.2 ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //
RRĀ, V.kh., 15, 14.2 karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam //
RRĀ, V.kh., 17, 19.2 snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //
RRĀ, V.kh., 17, 22.1 uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /
RRĀ, V.kh., 17, 24.1 kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam /
RRĀ, V.kh., 17, 28.2 snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet //
RRĀ, V.kh., 17, 30.2 bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet //
RRĀ, V.kh., 19, 23.2 prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi //
RRĀ, V.kh., 19, 30.1 tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /
RRĀ, V.kh., 19, 31.2 ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet //
RRĀ, V.kh., 19, 34.1 kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /
RRĀ, V.kh., 19, 38.2 kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham //
RRĀ, V.kh., 19, 61.1 sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet /
RRĀ, V.kh., 19, 62.2 tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //
RRĀ, V.kh., 19, 68.1 dvipale śuddhahiṃgu syād eḍākṣīraṃ ca viṃśatiḥ /
RRĀ, V.kh., 19, 70.1 dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /
RRĀ, V.kh., 19, 92.2 tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ //
RRĀ, V.kh., 19, 128.1 vajrīkṣīreṇa saṃyuktaṃ śuddhaṃ vastraṃ punaḥ punaḥ /
RRĀ, V.kh., 20, 10.1 arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /
RRĀ, V.kh., 20, 42.2 yāvattailaṃ pacettāvad ravikṣīraṃ kṣipan kṣipan //
RRĀ, V.kh., 20, 66.2 kārayedagnitaptāni tasmin kṣīre niṣecayet //
RRĀ, V.kh., 20, 70.1 raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham /
RRĀ, V.kh., 20, 71.2 bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ //
RRĀ, V.kh., 20, 86.1 kṣīrakandabhave kṣīre taptaṃ tāmraṃ niṣecayet /
RRĀ, V.kh., 20, 110.2 tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //
RRĀ, V.kh., 20, 140.1 meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam /
Rasendracintāmaṇi
RCint, 2, 24.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /
RCint, 3, 60.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RCint, 3, 103.1 paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /
RCint, 3, 130.2 kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //
RCint, 4, 16.1 vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /
RCint, 4, 18.2 arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //
RCint, 4, 25.1 nāgavallīrasaiḥ sūryakṣīrairdeyaṃ pṛthak pṛthak /
RCint, 4, 27.2 rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //
RCint, 5, 2.1 gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /
RCint, 5, 7.1 vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet /
RCint, 5, 14.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RCint, 5, 14.1 arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
RCint, 6, 10.1 snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /
RCint, 6, 17.1 sarvābhāve niṣektavyaṃ kṣīratailājyagojale /
RCint, 7, 35.2 kṣīrāśini prayoktavyaṃ rasāyanarate nare //
RCint, 7, 93.1 kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /
RCint, 7, 117.1 meṣīkṣīreṇa daradamamlavargeṇa bhāvitam /
RCint, 8, 18.2 kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //
RCint, 8, 76.1 vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /
RCint, 8, 172.4 jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /
RCint, 8, 231.2 medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //
RCint, 8, 238.1 karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /
RCint, 8, 258.1 rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /
Rasendracūḍāmaṇi
RCūM, 13, 12.2 vimiśrya nikṣipettatra kṣīraṃ chāgīsamudbhavam //
RCūM, 14, 49.2 yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam //
RCūM, 14, 117.1 matsyākṣīkṣīragandhāśmapiṣṭaṃ veti tadāyasam /
RCūM, 16, 13.2 dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //
Rasendrasārasaṃgraha
RSS, 1, 22.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījaṃ ca gugguluḥ /
RSS, 1, 87.1 narakeśasamaṃ kiṃcicchāgakṣīreṇa peṣayet /
RSS, 1, 121.2 tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //
RSS, 1, 128.3 vajrīkṣīreṇa vā siñcetkuliśaṃ vimalaṃ bhavet //
RSS, 1, 149.1 triphalākvāthagomūtrakṣīrakāñjikasecitam /
RSS, 1, 153.2 secanīyaṃ tataḥ kṣīraistataḥ sūkṣmaṃ vicūrṇayet //
RSS, 1, 157.2 rasaiḥ puṭellodhrakaistu kṣīrādekaṃ puṭetpunaḥ //
RSS, 1, 163.1 dhānyābhrakaṃ dṛḍhaṃ mardyamarkakṣīrairdināvadhi /
RSS, 1, 217.1 cūrṇitaṃ kāntapāṣāṇaṃ mahiṣīkṣīrasaṃyutam /
RSS, 1, 262.1 mākṣikaṃ gandhakaṃ caivam arkakṣīreṇa mardayet /
RSS, 1, 365.2 dolāyāṃ triphalākvāthe chāgīkṣīre ca pācitam //
RSS, 1, 370.2 tacchodhyaṃ dolikāyantre kṣīrapūrṇe'tha pātrake //
RSS, 1, 373.2 snuhīkṣīraṃ raudrayantre bhāvayed yatnataḥ sudhīḥ /
RSS, 1, 386.1 guḍūcītriphalākvāthe kṣīre caiva viśeṣataḥ /
Rasādhyāya
RAdhy, 1, 34.1 vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /
RAdhy, 1, 186.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 9.0 tathā haviṣyānnaṃ ghṛtaśarkarāmiśraṃ pāyasaṃ kṣīrabhojanaṃ kāryam //
RAdhyṬ zu RAdhy, 42.2, 10.0 arkakṣīram //
Rasārṇava
RArṇ, 2, 20.2 sūkṣmakeśā tu yā nārī kṣīrāhārapriyā sadā //
RArṇ, 2, 49.1 madhusarpirdadhikṣīratilaiḥ sampūjya bālikāḥ /
RArṇ, 6, 24.2 snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet //
RArṇ, 6, 30.2 bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt //
RArṇ, 6, 37.1 athavābhrakapatraṃ tu kañcukīkṣīramadhyagam /
RArṇ, 6, 85.2 vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam //
RArṇ, 6, 93.1 peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate /
RArṇ, 6, 94.2 kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //
RArṇ, 6, 98.1 amṛtākandatimirabījatvakkṣīraveṣṭitam /
RArṇ, 6, 102.2 snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet //
RArṇ, 6, 104.2 kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam //
RArṇ, 6, 118.2 kṣiptvā jvālāmukhīkṣīraṃ sthalakumbhīrasena ca //
RArṇ, 7, 8.1 mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /
RArṇ, 7, 13.1 gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ /
RArṇ, 7, 52.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RArṇ, 7, 57.2 sarvakāmamaye ramye tīre kṣīrapayonidheḥ //
RArṇ, 7, 72.2 gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā //
RArṇ, 7, 75.1 snukkṣīrakaṭukālāburasayoḥ saptadhā pṛthak /
RArṇ, 7, 86.1 taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam /
RArṇ, 7, 93.2 chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā //
RArṇ, 7, 106.1 snuhyarkakṣīralavaṇakṣārāmlaparilepitam /
RArṇ, 7, 114.1 palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ /
RArṇ, 7, 115.0 snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ //
RArṇ, 7, 116.1 snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ /
RArṇ, 7, 128.1 bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca /
RArṇ, 7, 147.2 snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ //
RArṇ, 7, 148.1 tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /
RArṇ, 7, 149.1 nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye /
RArṇ, 8, 25.3 kṣīratailena sudhmātaṃ hemābhraṃ milati priye //
RArṇ, 8, 59.2 mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /
RArṇ, 8, 82.2 kvāthe caturguṇe kṣīre tailamekaṃ sureśvari //
RArṇ, 9, 3.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /
RArṇ, 10, 7.3 yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati /
RArṇ, 11, 29.2 kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet //
RArṇ, 11, 33.1 vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet /
RArṇ, 11, 39.1 mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /
RArṇ, 11, 61.1 kaṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam /
RArṇ, 12, 97.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
RArṇ, 12, 100.1 vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam /
RArṇ, 12, 109.3 tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //
RArṇ, 12, 113.3 tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //
RArṇ, 12, 117.2 snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //
RArṇ, 12, 118.1 kṣīreṇa tāpayedbhūyaḥ saptavāraṃ varānane /
RArṇ, 12, 119.3 rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
RArṇ, 12, 120.1 snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam /
RArṇ, 12, 123.2 bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 135.2 kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
RArṇ, 12, 135.2 kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
RArṇ, 12, 167.0 bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 169.1 tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ /
RArṇ, 12, 195.2 candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /
RArṇ, 12, 217.1 ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /
RArṇ, 12, 221.2 mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet //
RArṇ, 12, 246.1 ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ /
RArṇ, 12, 253.1 ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ /
RArṇ, 12, 276.1 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /
RArṇ, 12, 293.3 śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet //
RArṇ, 12, 294.1 kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /
RArṇ, 12, 295.1 athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam /
RArṇ, 12, 295.2 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //
RArṇ, 12, 306.2 tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /
RArṇ, 12, 307.1 atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /
RArṇ, 12, 311.3 kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //
RArṇ, 12, 316.2 bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //
RArṇ, 12, 373.1 sūtakaṃ cābhrakaṃ caiva vajrīkṣīrasamanvitam /
RArṇ, 14, 117.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
RArṇ, 14, 123.1 vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa /
RArṇ, 14, 130.3 ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet //
RArṇ, 14, 140.1 vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /
RArṇ, 14, 161.2 stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //
RArṇ, 14, 163.1 kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet /
RArṇ, 15, 37.0 pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //
RArṇ, 15, 94.2 stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //
RArṇ, 15, 136.1 rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /
RArṇ, 15, 141.1 snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /
RArṇ, 15, 178.1 abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /
RArṇ, 15, 180.1 tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ /
RArṇ, 15, 182.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /
RArṇ, 15, 183.2 vākucī brahmabījāni snuhyarkakṣīrasaindhavam /
RArṇ, 15, 192.1 kokilārkasnuhīkṣīraṃ saindhavābhrakaguggulu /
RArṇ, 16, 101.1 vaṅgatārābhrarasakasnukkṣīrakṛtagolakam /
RArṇ, 16, 108.2 snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /
RArṇ, 17, 8.2 kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ /
RArṇ, 17, 29.1 raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā /
RArṇ, 17, 48.1 rasakasya trayo bhāgā meṣīkṣīreṇa mardayet /
RArṇ, 17, 64.2 snuhyarkakṣīraciñcāmlavajrakandasamanvitām /
RArṇ, 17, 64.3 mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet //
RArṇ, 17, 65.1 snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet /
RArṇ, 17, 70.2 ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //
RArṇ, 17, 97.2 mahiṣīkṣīrasaṃdhānāt saptāhādupari priye /
RArṇ, 17, 103.1 tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam /
RArṇ, 17, 104.1 vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /
RArṇ, 17, 115.1 ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā /
RArṇ, 18, 8.1 evaṃ saṃśodhya śālyannaṃ kṣīramudgāmbuyāvakaiḥ /
RArṇ, 18, 9.1 dhātrīrasaghṛtakṣaudraiḥ kṣīraiḥ suratarūdbhavaiḥ /
RArṇ, 18, 72.0 ardhārdhaṃ prāpyate bhasma gokṣīrasadṛśaṃ priye //
RArṇ, 18, 76.0 ardhaṃ ca prāpyate bhasma gokṣīrasadṛśaṃ priye //
RArṇ, 18, 80.2 lihyādevaṃ saptavāraṃ kṣīrāhāro jitendriyaḥ //
RArṇ, 18, 125.2 tilatailaṃ dadhi kṣīraṃ drākṣākolaparūṣakam //
RArṇ, 18, 180.1 kṣīrakañcukitoyena suradālīrasena ca /
Rājanighaṇṭu
RājNigh, Gr., 17.1 pānīyaḥ kṣīraśālyādikam anu kathito māsamānuṣyakādiḥ siṃhādiḥ syād gadādis tadanu bhavati sattvādhiko miśrako 'nyaḥ /
RājNigh, Guḍ, 93.1 moraṭaḥ kṣīrabahulo madhuraḥ sakaṣāyakaḥ /
RājNigh, Pipp., 180.1 anyac ca tālasambhūtaṃ tālakṣīrādināmakam /
RājNigh, Pipp., 180.2 vanagokṣīrajaṃ śreṣṭham abhāve 'nyad udīritam //
RājNigh, Pipp., 188.1 tavakṣīre yavakṣīre kṣīre jātaṃ guṇottaram /
RājNigh, Pipp., 189.1 gavayakṣīrajaṃ kṣīraṃ susnigdhaṃ śītalaṃ laghu /
RājNigh, Pipp., 189.1 gavayakṣīrajaṃ kṣīraṃ susnigdhaṃ śītalaṃ laghu /
RājNigh, Śat., 201.2 vṛṣyā saṃtarpaṇī balyā mahiṣīkṣīravardhanī //
RājNigh, Śālm., 51.2 kṣīraṃ vātaviṣādhmānagulmodaraharaṃ param //
RājNigh, Kar., 66.1 bakulakusumaṃ ca rucyaṃ kṣīrāḍhyaṃ surabhi śītalaṃ madhuram /
RājNigh, 13, 184.1 āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam /
RājNigh, Pānīyādivarga, 2.1 bhuvanaṃ dahanārātirvāstoyaṃ sarvatomukhaṃ kṣīram /
RājNigh, Kṣīrādivarga, 1.0 kṣīraṃ pīyūṣam ūdhasyaṃ dugdhaṃ stanyaṃ payo'mṛtam //
RājNigh, Kṣīrādivarga, 9.2 kṣīrādikaguṇadoṣau vakṣye kramato yathāyogam //
RājNigh, Kṣīrādivarga, 10.1 gavyaṃ kṣīraṃ pathyam atyantarucyaṃ svādu snigdhaṃ pittavātāmayaghnam /
RājNigh, Kṣīrādivarga, 11.1 gaulyaṃ tu mahiṣīkṣīraṃ vipāke śītalaṃ guru /
RājNigh, Kṣīrādivarga, 15.1 madhuraṃ hastinīkṣīraṃ vṛṣyaṃ guru kaṣāyakam /
RājNigh, Kṣīrādivarga, 16.1 aśvīkṣīraṃ tu rūkṣāmlaṃ lavaṇaṃ dīpanaṃ laghu /
RājNigh, Kṣīrādivarga, 17.1 balakṛd gardabhīkṣīraṃ vātaśvāsaharaṃ param /
RājNigh, Kṣīrādivarga, 18.1 uṣṭrīkṣīraṃ kuṣṭhaśophāpahaṃ tatpittārśoghnaṃ tatkaphāṭopahāri /
RājNigh, Kṣīrādivarga, 19.1 madhuraṃ mānuṣīkṣīraṃ kaṣāyaṃ ca himaṃ laghu /
RājNigh, Kṣīrādivarga, 20.1 kṣīraṃ kāsaśvāsakopāya sarvaṃ gurvāmaṃ syāt prāyaśo doṣadāyi /
RājNigh, Kṣīrādivarga, 20.2 taccettaptaṃ vartitaṃ pathyamuktaṃ nārīkṣīraṃ tv āmam evāmayaghnam //
RājNigh, Kṣīrādivarga, 22.1 ke 'py āvikaṃ pathyatamaṃ śṛtoṣṇaṃ kṣīraṃ tv ajānāṃ śṛtaśītamāhuḥ /
RājNigh, Kṣīrādivarga, 23.2 bālye vahnikaraṃ tato balakaraṃ vīryapradaṃ vārddhake rātrau kṣīramanekadoṣaśamanaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Kṣīrādivarga, 24.1 kṣīraṃ muhūrtatritayoṣitaṃ yad ataptam etad vikṛtiṃ prayāti /
RājNigh, Kṣīrādivarga, 25.1 jīrṇajvare kaphe kṣīṇe kṣīraṃ syād amṛtopamam /
RājNigh, Kṣīrādivarga, 26.2 sarvāmayaghnaṃ balapuṣṭikāri vīryapradaṃ kṣīram atipraśastam //
RājNigh, Kṣīrādivarga, 27.2 kṣīraṃ saśarkaraṃ pathyaṃ yad vā sātmye ca sarvadā //
RājNigh, Kṣīrādivarga, 29.1 kṣīraṃ na yuñjīta kadāpyataptaṃ taptaṃ na caitallavaṇena sārdham /
RājNigh, Kṣīrādivarga, 31.1 snigdhaṃ śītaṃ guru kṣīraṃ sarvakālaṃ na sevayet /
RājNigh, Śālyādivarga, 162.2 pānīyaṃ syāt kṛṣṇamṛtsnāsamutthaṃ kṣīrājyādau gavyamājaṃ praśastam //
RājNigh, Sattvādivarga, 11.1 sattvāḍhyaḥ śucirāstikaḥ sthiramatiḥ puṣṭāṅgako dhārmikaḥ kāntaḥ so 'pi bahuprajaḥ sumadhurakṣīrādibhojyapriyaḥ /
RājNigh, Miśrakādivarga, 31.1 gavyamājyaṃ dadhi kṣīraṃ mākṣikaṃ śarkarānvitam /
RājNigh, Miśrakādivarga, 32.1 gomūtraṃ gomayaṃ kṣīraṃ gavyamājyaṃ dadhīti ca /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 39.2 arkāvarte ravau sūryaḥ peyaṃ kṣīre jale smṛtam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 48.1 elavālukakarkaṭyor vālukaṃ kṣīrabhūruham /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 4.0 tathā ca drākṣākṣoḍakṣīrekṣukṣaudragokṣurādau dravye satyapi mādhurye 'paro 'para āsvāda upalabhyate //
SarvSund zu AHS, Sū., 9, 23.1, 15.0 yathā amloṣṇā surā kṣīraṃ vardhayati //
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
SarvSund zu AHS, Sū., 9, 25.2, 6.0 yathā amlarasavipākoṣṇavīryā surā kṣīraṃ janayati //
SarvSund zu AHS, Sū., 9, 27.1, 3.0 ghṛtaṃ kṣīrasya rasādibhistulyamapi ghṛtaṃ dīpanam na punaḥ kṣīram //
SarvSund zu AHS, Sū., 9, 27.1, 3.0 ghṛtaṃ kṣīrasya rasādibhistulyamapi ghṛtaṃ dīpanam na punaḥ kṣīram //
SarvSund zu AHS, Sū., 9, 28.1, 23.0 yathā kṣīrekṣuśarkarādīni //
SarvSund zu AHS, Sū., 9, 28.1, 32.0 rasopadeśamantareṇa hi bahutarāṇāṃ dravyāṇāṃ samānarūpāṇāṃ kṣīrekṣvādīnāṃ karma vaktuṃ sukhena śakyate //
SarvSund zu AHS, Sū., 9, 29, 4.0 kṣīraṃ ca svādurasopetaṃ guruguṇayuktaṃ ca madhurarasopadiṣṭaṃ śītavīryam samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 15, 2.2, 12.0 dugdhaṃ kṣīram //
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
SarvSund zu AHS, Sū., 16, 3.1, 1.0 sneheṣu kṣīrānūpāmiṣādiṣu madhye sarpirādayaś catvāraḥ snehāḥ prakarṣeṇa varāḥ //
SarvSund zu AHS, Sū., 16, 20.1, 3.0 ādyaśabdena kṣīrakhaṇḍāderdravarūpasya grahaṇam //
SarvSund zu AHS, Utt., 39, 23.2, 12.0 asmiṃśca lehe jīrṇe ṣaṣṭikaḥ kṣīreṇa saha bhojanam iṣṭam //
SarvSund zu AHS, Utt., 39, 23.2, 23.0 vallīpalāśakarase dviguṇe kṣīre'ṣṭaguṇe ca vipacet //
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
SarvSund zu AHS, Utt., 39, 55.2, 2.0 tasmānmūlāc cūrṇitād akṣamātraṃ karṣamātraṃ dugdhena pibet mākṣikājyābhyāṃ vā lihyāt kṣīravartano 'nannāśī //
SarvSund zu AHS, Utt., 39, 57.2, 2.0 tasmād gokṣurakāt mātrāṃ prāsṛtikīṃ parāṃ yaḥ kṣīreṇa pibet pariṇate tasmin dugdhenaiva ca śālīn bhakṣayet sa puruṣaḥ palaśatadvayopayogāt śaktyādiguṇaḥ syāt //
SarvSund zu AHS, Utt., 39, 58.2, 3.0 aparaṃ ca māsaṃ kṣīrānnāśī san jarāṃ jayati //
SarvSund zu AHS, Utt., 39, 71.2, 3.0 tatkvāthamaṣṭāṃśaśeṣaṃ kṣīrasahitaṃ śītaṃ pibet //
SarvSund zu AHS, Utt., 39, 71.2, 9.0 yantritātmā puruṣo ghṛtakṣīraśāliṣaṣṭikabhojanaḥ //
SarvSund zu AHS, Utt., 39, 71.2, 10.0 tathaiva ca bhallātakaprayogānta ekaviṃśatisaptāhān ghṛtakṣīraśāliṣaṣṭikabhojanaṃ kuryāt //
SarvSund zu AHS, Utt., 39, 78.2, 2.0 pādaśeṣadhṛtagālitaṃ śītaṃ ca tadrasaṃ punarapi kṣīradroṇasahitaṃ pacet //
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
SarvSund zu AHS, Utt., 39, 100.2, 1.0 daśa dināni daśapaippalikaṃ dinaṃ kramavṛddhyā kṣīreṇa saha yojayet vardhamānā daśa pippalīḥ prayojayed ityarthaḥ //
SarvSund zu AHS, Utt., 39, 101.1, 1.0 tadvacceti anenaiva krameṇa chāgakṣīreṇa saha dve sahasre prayojayet //
SarvSund zu AHS, Utt., 39, 106.2, 1.0 amūni pūrvoktāni rasāyanāni lohalepanāni kṣīrāñjalibhyāṃ dugdhapalāṣṭakena upayuktāni pūrvoktaguṇātiśayam āyuḥprakarṣaṃ ca tato dviguṇaṃ vidadhati //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
Smaradīpikā
Smaradīpikā, 1, 47.1 padminī padmagandhā ca kṣīragandhā ca citriṇī /
Tantrāloka
TĀ, 1, 122.1 amṛteyamidaṃ kṣīramidaṃ sarpirbalāvaham /
TĀ, 8, 103.3 kṣīradadhisarpiraikṣavamadirāmadhurāmbukāḥ ṣaḍambudhayaḥ //
Ānandakanda
ĀK, 1, 4, 32.1 eteṣāṃ svarasairmardyo ravikṣīreṇa pāradaḥ /
ĀK, 1, 4, 104.1 dhānyābhramarkakṣīreṇa mardayedekavāsaram /
ĀK, 1, 4, 124.2 arkakṣīraṃ bhṛṅgarājo meghanādaḥ punarnavā //
ĀK, 1, 4, 144.2 ḍolāyantre snuhīkṣīrayuktamekadinaṃ pacet //
ĀK, 1, 4, 225.2 kulīrāsthi snuhīkṣīramarkakṣīraṃ samaṃ samam //
ĀK, 1, 4, 225.2 kulīrāsthi snuhīkṣīramarkakṣīraṃ samaṃ samam //
ĀK, 1, 4, 231.1 bhāvayecchārivākṣīre mṛtaṃ vajraṃ dinaṃ tataḥ /
ĀK, 1, 4, 260.2 ciñcākṣāraistrapusamaiḥ snuhyarkakṣīramarditaiḥ //
ĀK, 1, 4, 293.1 mṛtaśulbaśilāsūtasnuhyarkakṣīrahiṅgulaiḥ /
ĀK, 1, 4, 331.2 arkakṣīrairdagdhaśaṅkhaṃ bhāvayetpuṭayetpriye //
ĀK, 1, 4, 349.2 arkakṣīrairdagdhaśaṅkhaṃ śatadhā bhāvayettataḥ //
ĀK, 1, 4, 354.1 nirdagdhaśaṅkhacūrṇaṃ ca ravikṣīraśatāplutam /
ĀK, 1, 4, 407.1 tulyaṃ kāṃkṣīṃ ca karpūram arkasnukkṣīramarditam /
ĀK, 1, 4, 420.1 karpūraṃ mākṣikaṃ tulyaṃ snuhyarkakṣīramarditam /
ĀK, 1, 4, 427.2 piṣṭvā snuhyarkayoḥ kṣīraistadgole mṛdu hīrakam //
ĀK, 1, 4, 473.2 bhāvayecchāribākṣīrair mṛtaṃ vajraṃ dinaṃ tataḥ //
ĀK, 1, 4, 482.1 raktavargaḥ pītavargaḥ kvāthyaḥ kṣīraiścaturguṇaiḥ /
ĀK, 1, 6, 12.1 sarvametaddvayapalaṃ takrakṣīrāmbukāṃjikam /
ĀK, 1, 6, 26.2 evaṃ kṛtvā dehaśuddhiṃ śālyannaṃ kṣīrabhojanam //
ĀK, 1, 6, 27.2 kṣīrājyāmalakarasakṣaudraiḥ suratarūdbhavam //
ĀK, 1, 6, 86.1 raktaśālyannagodhūmaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
ĀK, 1, 6, 98.2 māhiṣīḥ kṣīravikṛtīr vidaraṃ sahakārakam //
ĀK, 1, 7, 18.2 hayamūtrasnuhīkṣīrakulatthakarasaistathā //
ĀK, 1, 7, 41.1 piṣṭvā snuhyarkayoḥ kṣīrais tadgole mṛdu hīrakam /
ĀK, 1, 7, 100.2 etatsamāṃśaṃ tatkāntamajākṣīreṇa mardayet //
ĀK, 1, 7, 106.1 ghṛṣṭahiṅgorna gandhaḥ syāt kṣīrormiḥ śikharākṛtiḥ /
ĀK, 1, 7, 110.1 kṣaudrārkakṣīrajambīrakulatthakaraseṣvapi /
ĀK, 1, 7, 131.2 dhāroṣṇaṃ tadabhāve tu kṛtvā kṣīraṃ samāmbukam //
ĀK, 1, 7, 132.1 yāvatkṣīṇajalaṃ kvāthyaṃ kṣīraṃ cānupibetpriye /
ĀK, 1, 7, 161.2 arkakṣīrāranāle ca gomūtre triphalārase //
ĀK, 1, 9, 66.2 gokṣīraṃ palamātraṃ ca pibettadanu pārvati //
ĀK, 1, 9, 81.1 palaṃ pibecca gokṣīraṃ caturguñjāparāvadhiḥ /
ĀK, 1, 9, 84.2 karṣaṃ palaṃ ca gokṣīramanupeyaṃ sureśvari //
ĀK, 1, 9, 88.2 karṣaṃ syānmusalīcūrṇaṃ gokṣīraṃ palamātrakam //
ĀK, 1, 9, 120.2 anupeyaṃ ca gokṣīraṃ palamātraṃ sureśvari //
ĀK, 1, 9, 128.1 pibetpalaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśaguñjikā /
ĀK, 1, 9, 132.2 anupeyaṃ ca gokṣīraṃ vṛddhiḥ ṣoḍaśamāṣakam //
ĀK, 1, 9, 156.1 gokṣīraṃ palamātraṃ tu vṛddhirguñjācatuṣṭayam /
ĀK, 1, 9, 160.2 gavyaṃ kṣīrapalaṃ peyaṃ vṛddhirguñjāṣṭakāvadhiḥ //
ĀK, 1, 9, 171.2 anupeyaṃ ca gokṣīraṃ vṛddhirguñjāṣṭakaṃ bhavet //
ĀK, 1, 9, 176.1 gokṣīramanupeyaṃ syādaṣṭaguñjāvadhi kramāt /
ĀK, 1, 10, 21.1 śuddhaṃ gandhaṃ karṣamātraṃ gavyaṃ kṣīraṃ palaṃ pibet /
ĀK, 1, 12, 13.2 kṣīrayuktāṃ ca saptāhaṃ sa sākṣādamaro bhavet //
ĀK, 1, 12, 32.1 pāṣāṇayuktaṃ tadvastraṃ kṣīramadhye vinikṣipet /
ĀK, 1, 12, 32.2 tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ //
ĀK, 1, 12, 37.1 dugdhāntaḥ prakṣipettāṃśca tatkṣīraṃ kṛṣṇatāṃ vrajet /
ĀK, 1, 12, 37.2 tatkṣīraṃ māsamātraṃ ca pibeddivyatanurbhavet //
ĀK, 1, 13, 8.1 vihāya tadraktavastraṃ snātvā kṣīramahodadhau /
ĀK, 1, 13, 9.1 vāyunā tadrajovastraṃ kṣiptaṃ kṣīramahodadhau /
ĀK, 1, 13, 19.1 mṛdvagninā tu tatpaktvā hyajākṣīre vinikṣipet /
ĀK, 1, 13, 19.2 gokṣīrājyaiḥ kiṃcidūnaṃ sthālyā vaktraṃ tu bandhayet //
ĀK, 1, 14, 7.1 mamajja kṣīrajaladhāvatyantamathanātpunaḥ /
ĀK, 1, 14, 31.1 gavyaṃ kṣīraṃ ghṛtaṃ takraṃ snigdhaṃ dadhi ca śarkarā /
ĀK, 1, 15, 9.1 dvipalaṃ ca gavāṃ kṣīraṃ tattailaṃ niṣkamātrakam /
ĀK, 1, 15, 16.2 yāvattailopajīvī syāt tāvat kṣīraudanāśanaḥ //
ĀK, 1, 15, 17.2 prātargokṣīrakuḍubaṃ tailaṃ kiṃśukabījajam //
ĀK, 1, 15, 20.2 gokṣīraṃ tasya dātavyaṃ pratyahaṃ daśavāsaram //
ĀK, 1, 15, 21.2 kṣīrāhārī bhavennityamekaviṃśativāsaram //
ĀK, 1, 15, 25.2 kṣārāmlavarjitāhāraḥ kṣīraśālyannabhojanaḥ //
ĀK, 1, 15, 37.1 upayuñjīta śuddhātmā gokṣīraṃ ca pibedanu /
ĀK, 1, 15, 50.2 yatheṣṭaṃ bhakṣayennityaṃ kṣīrāhārī jitendriyaḥ //
ĀK, 1, 15, 75.1 vastreṇa śodhayetsamyaggavyakṣīreṇa bhakṣayet /
ĀK, 1, 15, 86.2 devadālīrasaṃ kṣīraṃ madhvājyābhyāṃ samaṃ lihet //
ĀK, 1, 15, 89.1 punarnavādevadālyoḥ palaṃ kṣīrayutaṃ pibet /
ĀK, 1, 15, 96.1 caturguṇe gavāṃ kṣīre tatpacenmṛduvahninā /
ĀK, 1, 15, 97.1 gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt /
ĀK, 1, 15, 98.2 palaṃ sevyaṃ gavāṃ kṣīraṃ varṣānmṛtyuṃ jarāṃ jayet //
ĀK, 1, 15, 106.1 kṣaudrājyābhyāmanudinaṃ bhuktiḥ kṣīrājyasaṃyutā /
ĀK, 1, 15, 114.1 madhvājyakṣīralulitaṃ taccūrṇaṃ snigdhabhāṇḍake /
ĀK, 1, 15, 119.2 palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ //
ĀK, 1, 15, 134.2 tasyāṣṭādaśa puṣpāṇi gokṣīre 'ṣṭapale pacet //
ĀK, 1, 15, 136.1 tatphalaṃ tu gavāṃ kṣīre pācayetkāntapātrake /
ĀK, 1, 15, 136.2 phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam //
ĀK, 1, 15, 136.2 phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam //
ĀK, 1, 15, 160.1 kṣīrapakvaṃ ca tadbhakṣyaṃ pūrvavatsiddhidāyakaḥ /
ĀK, 1, 15, 187.1 gokṣīreṇa yutaṃ yāvatpippalīnāṃ sahasrakam /
ĀK, 1, 15, 188.1 ajākṣīreṇa saṃpeṣya pibedyuktā balādhikā /
ĀK, 1, 15, 188.2 kṣīraśṛtā madhyaphalā pūrvavaddhrāsavṛddhayaḥ //
ĀK, 1, 15, 196.1 kṣiptaṃ kṣīrāntare kṛṣṇaṃ vahnau kṣīraṃ tu kṛṣṇati /
ĀK, 1, 15, 196.1 kṣiptaṃ kṣīrāntare kṛṣṇaṃ vahnau kṣīraṃ tu kṛṣṇati /
ĀK, 1, 15, 196.2 raktacitraṃ parīkṣyaivaṃ kṣīraṃ raktatvamāpnuyāt //
ĀK, 1, 15, 203.1 gokṣīre phalamekaṃ tu sūcībhinnaṃ pacetsudhīḥ /
ĀK, 1, 15, 208.1 tasmiñjīrṇe prakurvīta kṣīrānnaṃ vijitendriyaḥ /
ĀK, 1, 15, 211.2 chāyāśuṣkaṃ cūrṇayitvā gokṣīreṇa palārdhakam //
ĀK, 1, 15, 213.1 gokṣīreṇa ca tanmūlaṃ kṣīrakṣīṇaṃ pacetpriye /
ĀK, 1, 15, 213.1 gokṣīreṇa ca tanmūlaṃ kṣīrakṣīṇaṃ pacetpriye /
ĀK, 1, 15, 214.2 palaṃ cānudinaṃ lehyaṃ kṣīrānnāśī jitendriyaḥ //
ĀK, 1, 15, 217.2 khaṇḍitāṃ nāgarakvāthasusvinnāṃ kṣīrapeṣitām //
ĀK, 1, 15, 221.2 ghṛtakṣīrāśano nityaṃ jīvedvarṣaśatatrayam //
ĀK, 1, 15, 233.2 snigdhairmāṃsarasakṣīrairyuktyā sevyā kumārikā //
ĀK, 1, 15, 242.1 svinnaṃ mṛdvagninā sevyaṃ kṣīrāhāro jitendriyaḥ /
ĀK, 1, 15, 253.1 karṣaṃ lihetkṣīrabhojī varṣādvalijarāṃ jayet /
ĀK, 1, 15, 279.2 gokṣīraṃ pāyayetpaścātsakṣaudraṃ śrāntacetase //
ĀK, 1, 15, 280.2 ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam //
ĀK, 1, 15, 349.2 sakṣīrāṅkolatailena jalena pariṣecayet //
ĀK, 1, 15, 353.1 ekaikapakṣaparyantaṃ kṣīrādi pariṣecayet /
ĀK, 1, 15, 367.1 kṣīramadhye sitāṃ kṣiptvā tantupākaṃ bhavedbhiṣak /
ĀK, 1, 15, 370.4 nivātamandire sthāyī kṣīrānnāśī jitendriyaḥ //
ĀK, 1, 15, 405.2 niṣkamātravaṭī sevyā kṣīrāhāro jitendriyaḥ //
ĀK, 1, 15, 411.2 svādoścaturguṇaṃ kṣīraṃ madhupākaṃ yathā bhavet //
ĀK, 1, 15, 417.2 etatsamaṃ jayābījaṃ gokṣīreṇa ca mardayet //
ĀK, 1, 15, 420.1 gokṣīre cārdhasalile dhātakīkusumaṃ kṣipet /
ĀK, 1, 15, 421.1 kṣīrāvaśiṣṭaṃ vastreṇa gālayettrimadhuplutam /
ĀK, 1, 15, 436.1 nālikerabhavakṣīre pacenmṛdvagninā jayām /
ĀK, 1, 15, 453.2 kṣīrasiddhā jayā vṛṣyā balyā ca niśi sevitā //
ĀK, 1, 15, 455.2 kṣīre ca māhiṣe paktvā rātrau sevyātivṛṣyakṛt //
ĀK, 1, 15, 465.1 gokṣīraṃ ṣaṣṭikānnaṃ ca loṇāmlakṣārahīnakam /
ĀK, 1, 15, 473.2 gokṣīre vijayābījaṃ vastrabaddhaṃ vinikṣipet //
ĀK, 1, 15, 474.1 ardhāvaśiṣṭe tatkṣīre vyajanānilaśītale /
ĀK, 1, 15, 476.2 kṣīraśṛtaṃ ca tadbījaṃ peṣayecchilayā tanu //
ĀK, 1, 15, 498.2 śayīta śarkarākṣīraghṛtamāṃsarasādikam //
ĀK, 1, 15, 501.1 kṣīrānvitā meṣaśabdājjāyante pallavānyapi /
ĀK, 1, 15, 502.2 piṣṭāṃ palāṣṭake kṣīre tvaṅguṣṭhadvayamātrakam //
ĀK, 1, 15, 503.2 jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām //
ĀK, 1, 15, 507.1 cūrṇitaṃ kañcukīkandaṃ tatkṣīreṇa vibhāvitam /
ĀK, 1, 15, 507.2 karṣaṃ gokṣīrakuḍubaiḥ piṣṭvā khaṇḍaṃ palaṃ kṣipet //
ĀK, 1, 15, 508.2 kañcukyāstu palaṃ cūrṇaṃ prasthagokṣīravāpitam //
ĀK, 1, 15, 509.2 sitayā madhunā lihyāt kṣīrānno maṇḍalāvadhi //
ĀK, 1, 15, 515.2 jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ //
ĀK, 1, 15, 519.2 bhukteḥ prāgupayuñjīta paścātkṣīrāśano bhavet //
ĀK, 1, 15, 521.1 kukkuṭīkandacūrṇaṃ ca gokṣīreṇa yathābalam /
ĀK, 1, 15, 527.1 kṣīrayuktalatākandāḥ sarvāḥ somalatāḥ smṛtāḥ /
ĀK, 1, 15, 542.1 kṣīramaṃśumataḥ kandātsvarṇasūcyā vibheditāt /
ĀK, 1, 15, 542.2 hemapātre samādāya tatkṣīraṃ kuḍubaṃ pibet //
ĀK, 1, 15, 546.2 vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam //
ĀK, 1, 15, 547.2 śṛtaśītaṃ ca gokṣīraṃ sāyaṃ peyaṃ susādhakaiḥ //
ĀK, 1, 15, 552.1 sāyaṃ gavyaṃ śṛtaṃ kṣīraṃ pītvā śiṣyasuhṛdvṛtaḥ /
ĀK, 1, 15, 554.2 sukhoṣṇaiḥ siñcayetkṣīrair gavyairetasya vigraham //
ĀK, 1, 15, 555.2 kṣīrāśī kaṭaśāyī ca kṣaumamayyāṃ śayīta saḥ //
ĀK, 1, 15, 557.1 kṣīrāśī syāttu navame'ṇutailābhyaṅgamācaret /
ĀK, 1, 15, 568.1 yūṣaiḥ ṣaṣṭyannam aśnīyāt kṣīraistrimadhusaṃyutaiḥ /
ĀK, 1, 15, 602.2 anupeyaṃ ca gokṣīraṃ jīrṇe kṣīrānnabhojanam //
ĀK, 1, 15, 602.2 anupeyaṃ ca gokṣīraṃ jīrṇe kṣīrānnabhojanam //
ĀK, 1, 15, 617.1 pibedanu gavāṃ kṣīraṃ māhiṣaṃ vā palonmitam /
ĀK, 1, 15, 625.1 giledvā gulikāṃ kṛtvā kṣīrājyānāśayecchuciḥ /
ĀK, 1, 15, 629.2 palamātraṃ tadrasaṃ ca jīrṇe kṣīrānnabhojanam //
ĀK, 1, 16, 29.1 puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
ĀK, 1, 16, 86.1 veṣṭayettattu vastreṇa nivāte kṣīrabhojanam /
ĀK, 1, 16, 90.1 kṣīrāśī kāñjike snānaṃ kuryātsaptadinaṃ tviti /
ĀK, 1, 17, 29.1 upavāso vratārthaṃ cet tatkṣīraṃ vā palaṃ niśi /
ĀK, 1, 17, 34.1 gavyaṃ sarpirdadhi kṣīramudaśvinnavanītakam /
ĀK, 1, 17, 46.2 ghṛtakṣīrayutaṃ bhaktaṃ bhuñjītodakasevakaḥ //
ĀK, 1, 17, 47.2 nārikelajalaṃ sāyaṃ niśi kṣīraṃ saśarkaram //
ĀK, 1, 17, 51.1 ajāṅgalaṃ palaṃ matsyaṃ kiṃcitkṣīrānnabhojanam /
ĀK, 1, 17, 51.2 anuktaśākamannaṃ ca phalaṃ kṣīrayutaṃ palam //
ĀK, 1, 17, 52.1 sarvakṣīrayutānsarvānrasānamadhurānapi /
ĀK, 1, 17, 70.2 saguḍaṃ vā pibetkṣīraṃ takraṃ vā śarkarānvitam //
ĀK, 1, 17, 83.2 rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ //
ĀK, 1, 19, 64.2 ikṣukṣīravikārāṃśca soṣṇamannaṃ tilodbhavam //
ĀK, 1, 19, 96.1 tilekṣukṣīravikṛtidivāsvapnātipicchilam /
ĀK, 1, 19, 139.2 saśarkaraṃ pibetkṣīraṃ māhiṣaṃ balakṛddhitam //
ĀK, 1, 20, 81.1 kṣīrāhārī mitānnāśī kaṭvamlalavaṇaṃ tyajet /
ĀK, 1, 20, 122.2 dhyāyedamṛtavārīśamadhyasthaṃ kṣīrasannibham //
ĀK, 1, 22, 8.2 kṣīreṇa piṣṭamāloḍya pibedaśvabalo bhavet //
ĀK, 1, 22, 12.1 sarvavaśyaṃ bhavetkṣīraiḥ piṣṭvā pāne gadāñjayet /
ĀK, 1, 22, 20.1 kṣīreṇa piṣṭaṃ tatkalkaṃ pītvā rogairvimucyate /
ĀK, 1, 22, 30.1 kṣīreṇa piṣṭvā prapibedadṛśyo jāyate naraḥ /
ĀK, 1, 22, 37.2 kṣīreṇa prapibedyastu tasya syāllohamoṭanam //
ĀK, 1, 22, 39.1 punarvasorhṛtaṃ vaṃśavandākaṃ kṣīrapeṣitam /
ĀK, 1, 22, 40.2 kṣīreṇa piṣṭvā prapibed akhilāmayanāśanam //
ĀK, 1, 22, 58.2 tadeva piṣṭaṃ kṣīreṇa pītaṃ kuṣṭhādināśanam //
ĀK, 1, 22, 62.1 pibetkṣīreṇa yā vandhyā sā bahūṃśca sutāṃllabhet /
ĀK, 1, 22, 68.2 kṣīreṇa piṣṭvā prapibanmahānāgabalo bhavet //
ĀK, 1, 22, 74.2 kṣīreṇāloḍya vallīkaṃ kṣaudraṃ piṣṭvā niṣecayet //
ĀK, 1, 22, 76.1 kṣīreṇa prapibedyastu hyadṛśyo jāyate naraḥ /
ĀK, 1, 22, 78.1 kṣīreṇa kalkitaṃ pītvā caredvararuceḥ samaḥ /
ĀK, 1, 22, 87.2 palāśataruvandākaṃ vākpradaṃ kṣīrasevitam //
ĀK, 1, 23, 35.2 cūrṇaṃ kṛtvā dagdhaśaṅkhaṃ gharme 'rkakṣīrabhāvitam //
ĀK, 1, 23, 65.1 kākoduṃbarikākṣīrair bhāvayet somarāmaṭham /
ĀK, 1, 23, 80.1 sūtamabhraṃ vaṭakṣīraistriyāmaṃ mardayetpriye /
ĀK, 1, 23, 105.1 snuhīkṣīrairdinaṃ sūtaṃ mardayet tadabhāvataḥ /
ĀK, 1, 23, 150.2 kṣīraiḥ piṣṭvā ca tāṃ piṣṭīṃ lepayedaṅgulaṃ dṛḍham //
ĀK, 1, 23, 196.1 arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ pralepayet /
ĀK, 1, 23, 240.1 ravikṣīrairdinaṃ mardyamandhayedbhūdhare puṭe /
ĀK, 1, 23, 326.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
ĀK, 1, 23, 329.1 vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam /
ĀK, 1, 23, 338.1 tasya mūle tu saṃkṣipte kṣīraṃ raktaṃ bhavetkṣaṇāt /
ĀK, 1, 23, 342.2 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham //
ĀK, 1, 23, 346.1 rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
ĀK, 1, 23, 347.1 snuhīkṣīraṃ samādāya niśācūrṇena veṣṭayet /
ĀK, 1, 23, 349.1 bhaṅge caiva sravetkṣīraṃ raktavarṇā suśobhanā /
ĀK, 1, 23, 357.2 kṣīramadhye kṣipetkṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
ĀK, 1, 23, 357.2 kṣīramadhye kṣipetkṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //
ĀK, 1, 23, 387.1 bhagnametatsravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 1, 23, 389.1 tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāhayedbudhaḥ /
ĀK, 1, 23, 431.2 ajākṣīreṇa piṣṭvā tu śulbapātre tu lepayet //
ĀK, 1, 23, 436.1 mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet /
ĀK, 1, 23, 457.2 ekaviṃśatirātraṃ tu kṣīrāhāro'tha yatnataḥ //
ĀK, 1, 23, 478.2 kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet //
ĀK, 1, 23, 496.1 śilāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet /
ĀK, 1, 23, 496.2 kṣīrāvaśeṣaṃ saṃkvāthyaṃ trisaptāhaṃ pibennaraḥ //
ĀK, 1, 23, 497.2 athavāṣṭapalaṃ kṣīraṃ palaikenāmbumiśritam //
ĀK, 1, 23, 498.1 kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam /
ĀK, 1, 23, 507.1 atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /
ĀK, 1, 23, 512.1 kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ /
ĀK, 1, 23, 517.2 bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //
ĀK, 1, 23, 697.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
ĀK, 1, 23, 703.1 vajrīkṣīreṇa saṃveṣṭya puṭaṃ dadyāccaturdaśa /
ĀK, 1, 23, 710.2 ekīkṛtyātha tatsarvaṃ vajrīkṣīreṇa peṣayet //
ĀK, 1, 23, 719.1 vajravallībhasmasnuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /
ĀK, 1, 23, 739.1 kṣīreṇotpalasāriṇyā mṛtavajraṃ tu bhāvayet /
ĀK, 1, 24, 30.2 khādet kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //
ĀK, 1, 24, 84.2 stanyakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //
ĀK, 1, 24, 127.1 raṃbhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /
ĀK, 1, 24, 130.2 snuhīkṣīraṃ ca kāñjīraṃ bījāni kanakasya ca //
ĀK, 1, 24, 155.2 snuhyarkasaṃbhavaṃ kṣīraṃ bandhabījāni gugguluḥ //
ĀK, 1, 24, 165.2 abhrakasya tu patreṇa vajrārkakṣīrasindhunā //
ĀK, 1, 24, 167.2 tailārkakṣīrakatakalāṅgalyā nigalottamaḥ //
ĀK, 1, 24, 169.2 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kārayet //
ĀK, 1, 24, 171.1 vākucī brahmabījāni snuhyarkakṣīrasaindhavam /
ĀK, 1, 24, 202.1 śuṇṭhī bhṛṅgī varā kṣaudrī chāgakṣīraghṛtaṃ gavām /
ĀK, 2, 1, 15.2 tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //
ĀK, 2, 1, 16.2 meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //
ĀK, 2, 1, 16.2 meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam //
ĀK, 2, 1, 21.2 baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet //
ĀK, 2, 1, 30.2 laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet //
ĀK, 2, 1, 37.1 athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /
ĀK, 2, 1, 64.2 kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam //
ĀK, 2, 1, 100.2 kṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak //
ĀK, 2, 1, 111.1 godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /
ĀK, 2, 1, 113.2 ādāya bhāvayed gharme vajrīkṣīrairdināvadhi //
ĀK, 2, 1, 121.2 snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ //
ĀK, 2, 1, 121.2 snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ //
ĀK, 2, 1, 144.2 ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam //
ĀK, 2, 1, 153.2 kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā //
ĀK, 2, 1, 165.2 sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam //
ĀK, 2, 1, 175.2 dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā //
ĀK, 2, 1, 178.1 evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet /
ĀK, 2, 1, 178.2 paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ //
ĀK, 2, 1, 190.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
ĀK, 2, 1, 247.1 mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham /
ĀK, 2, 1, 357.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
ĀK, 2, 2, 22.1 nāgacūrṇaṃ śilāyuktaṃ vajrīkṣīrasamanvitam /
ĀK, 2, 2, 23.1 mṛtaṃ nāgaṃ snuhīkṣīrair athavāmlena kenacit /
ĀK, 2, 3, 17.2 snuhīkṣīraiḥ pacettāpyaṃ tārapatrāṇi lepayet //
ĀK, 2, 3, 29.1 mardayenmahiṣīkṣīraiḥ piṣṭiṃ tāṃ kṣālayejjalaiḥ /
ĀK, 2, 4, 16.1 snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam /
ĀK, 2, 6, 23.2 yathālābhaṃ tu bhasmaiṣāṃ vajrīkṣīreṇa bhāvayet //
ĀK, 2, 7, 30.2 dhānyābhrakaṃ ravikṣīre gharme sthāpyaṃ dināvadhi //
ĀK, 2, 7, 31.2 samyak pacedgajapuṭe ravikṣīre pacetpunaḥ //
ĀK, 2, 7, 41.2 gokṣīraṃ pañcalavaṇaṃ sarvaṃ ca dviguṇaṃ madhu //
ĀK, 2, 7, 43.1 godhūmasarṣapaṃ tāpyaṃ chāgakṣīreṇa mardayet /
ĀK, 2, 7, 70.1 arkakṣīrairdinaṃ mardya ruddhvā gajapuṭe pacet /
ĀK, 2, 8, 66.2 vajrīkṣīreṇa vā siñcyādevaṃ śuddhaṃ tu mārayet //
ĀK, 2, 8, 74.2 vaṭakṣīreṇa tatkᄆpte golake pūrvavatpacet //
ĀK, 2, 8, 82.1 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇam /
ĀK, 2, 8, 91.1 kṣīraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śilā /
ĀK, 2, 8, 93.1 snuhyarkottaravāruṇyāḥ kṣīraiḥ stanyairvimardayet /
ĀK, 2, 8, 103.1 uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham /
ĀK, 2, 8, 105.2 snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet //
ĀK, 2, 8, 185.1 ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam /
ĀK, 2, 9, 29.1 bhaṅge caiva sravetkṣīraṃ raktavarṇaṃ suśobhanam /
ĀK, 2, 9, 34.1 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham /
ĀK, 2, 9, 36.1 bhūrikṣīraparisrāvā sabījarasabandhinī /
ĀK, 2, 9, 39.1 kṣaratkṣīrā sukandā ca rasaṃ badhnāti vegataḥ /
ĀK, 2, 9, 42.2 sukṣīrā romaśā soktā vārāhī rasabandhanī //
ĀK, 2, 9, 45.2 sakṣīrā snigdhapatrā ca bālapāradabandhinī //
ĀK, 2, 9, 46.2 sukṣīrā chattriṇī nāma rasabandhakarī matā //
ĀK, 2, 9, 47.2 kṣatā muñcati sā kṣīraṃ gośṛṅgī rasabandhinī //
ĀK, 2, 9, 49.1 raktakṣīradalāṅgā yā nātivistaravallikā /
ĀK, 2, 9, 50.2 sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā //
ĀK, 2, 9, 52.2 sā ca raktā kṣīrakandā tayā sūto nibadhyate //
ĀK, 2, 9, 54.1 tāmravarṇalatāpatrapuṣpakṣīrasamanvitā /
ĀK, 2, 9, 56.1 sitakṣīrāḍhakīpatrachadanā nātivistṛtā /
ĀK, 2, 9, 59.2 sakṣīrā raktapuṣpā ca rasendro badhyate tayā //
ĀK, 2, 9, 60.1 sakṣīrā raktapuṣpā ca badarīdalavaddalā /
ĀK, 2, 9, 63.1 eraṇḍapatravatpatrā sakṣīrā nātivistṛtā /
ĀK, 2, 9, 68.1 rutasīpatravatpatraphalā sā kṣīrakandayuk /
ĀK, 2, 9, 71.1 camarākārapatrāḍhyā kṣīrayukcandradhāriṇī /
ĀK, 2, 9, 78.2 raktaṃ kṣīraṃ kṣatā muñcetkarīrī rasabandhinī //
ĀK, 2, 9, 84.1 latā kṣīrānvitā sūtabandhanaṃ kurute dhruvam /
ĀK, 2, 9, 85.1 kṛṣṇakṣīraphalā proktā brāhmaṇī rasabandhinī /
Āryāsaptaśatī
Āsapt, 2, 119.2 āsaktakṛṣṇacaraṇaḥ śakaṭa iva prakaṭitakṣīraḥ //
Āsapt, 2, 671.1 kṣīrasya tu dayitatvaṃ yato 'pi śāntopacāram āsādya /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 9.3, 40.0 evaṃ manyate yadyapi śālimudgaghṛtakṣīrādayo madhurasyāśrayā bhinnāḥ tathāpi tatra madhuratvajātyākrānta eka eva raso bhavati balākākṣīrakārpāsādiṣu śuklavarṇa iva //
ĀVDīp zu Ca, Sū., 26, 37.2, 2.0 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet //
ĀVDīp zu Ca, Sū., 26, 37.2, 2.0 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet //
ĀVDīp zu Ca, Sū., 26, 37.2, 2.0 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet //
ĀVDīp zu Ca, Sū., 26, 37.2, 2.0 tatra prakṛtaṃ buddhvā yathā kṣārāḥ kṣīraṃ phalaṃ puṣpam ityatrodbhidagaṇasya prakṛtatvāt kṣīramiti snuhyādikṣīram eva kṣīraśabdena vadet //
ĀVDīp zu Ca, Sū., 26, 103.2, 3.0 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam //
ĀVDīp zu Ca, Sū., 26, 103.2, 4.0 kṣīrodake'ṣṭaguṇite kṣīraśeṣaṃ ca pāyayet tathā mūlakasvarasaṃ kṣīram ityādiprayogeṣūnneyam //
ĀVDīp zu Ca, Sū., 26, 103.2, 4.0 kṣīrodake'ṣṭaguṇite kṣīraśeṣaṃ ca pāyayet tathā mūlakasvarasaṃ kṣīram ityādiprayogeṣūnneyam //
ĀVDīp zu Ca, Sū., 26, 103.2, 4.0 kṣīrodake'ṣṭaguṇite kṣīraśeṣaṃ ca pāyayet tathā mūlakasvarasaṃ kṣīram ityādiprayogeṣūnneyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 25.0 kiṃca pariṇāmapakṣe vṛṣyaprayogasya raktādirūpatāpattikrameṇāticireṇa śukraṃ bhavatīti kṣīrādayaśca sadya eva vṛṣyā dṛśyante khalekapotapakṣe tu vṛṣyotpanno rasaḥ prabhāvācchīghrameva śukreṇa sambaddhaḥ san tatpuṣṭiṃ karotīti yuktaṃ tathā rasaduṣṭau satyāṃ pariṇāmapakṣe tajjanmanāṃ śoṇitādīnāṃ sarveṣāmeva duṣṭiḥ syāt duṣṭakāraṇajātatvāt //
ĀVDīp zu Ca, Vim., 1, 22.5, 4.0 madhusarpiṣī hi pratyekamamārake milite tu mārake bhavataḥ kṣīramatsyādisaṃyogaśca kuṣṭhādikaro bhavati //
ĀVDīp zu Ca, Cik., 1, 76, 2.0 atra harītakyādikvāthasya tv eko bhāgaḥ kṣīrasyāṣṭau bhāgāḥ sarpiṣa eko bhāgaḥ //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.3 kṣīrasarpiḥ kṣīrasamutthitasarpiḥ /
ĀVDīp zu Ca, Cik., 1, 80.2, 1.3 kṣīrasarpiḥ kṣīrasamutthitasarpiḥ /
ĀVDīp zu Ca, Cik., 2, 16, 3.0 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti //
ĀVDīp zu Ca, Cik., 2, 16, 4.0 evaṃ ca sarpiḥkṣīrayūṣatailānāṃ saṃskāro yathānyāyaṃ bhallātakena kṣaudrapalalasaktutarpaṇānāṃ bhallātakena yogaḥ guḍalavaṇayostu saṃskāraḥ saṃyogo vā //
ĀVDīp zu Ca, Cik., 1, 3, 67, 2.0 śilājatuprayoge guruniṣedhe'pi viśeṣavacanāt kṣīrādiprayogaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 2, 2.0 āsiktakṣīramiti padam asty asminn iti āsiktakṣīrī tatra svārthikaḥ kapratyayaḥ kiṃvā ḍhakpratyayena vaiśeṣikaśabdavat āsiktakṣīrika iti sādhanīyam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 1.0 āsiktakṣīramiti kṣīrasekavṛddham //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 1.0 āsiktakṣīramiti kṣīrasekavṛddham //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 2.2 kṣīrasekavṛddhaṃ ṣaṣṭikaṃ pakvam ityādi //
ĀVDīp zu Ca, Cik., 2, 2, 23.2, 1.0 jīvaketyādau vidāryantaiḥ kalkaiḥ kṣīrajalābhyāṃ ghṛtaṃ sādhanīyam //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 4.0 ūrdhvaśṛṅgatvaṃ viśuddhabahukṣīrāyā eva bhavatīti vacanājjñeyam //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 10.0 etatprayogo'pi jatūkarṇe tasyāḥ kṣīraṃ śarkarākṣaudrayuktaṃ vā kevalaṃ śṛtam aśṛtaṃ veti //
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 1.0 ghṛtakṣīrāśana ityādinā tu vṛṣyatvārthina āhārācārābhidhānam //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
Śyainikaśāstra
Śyainikaśāstra, 5, 57.1 eṣāṃ cūrṇaṃ vastrapūtamajākṣīrasamanvitam /
Śyainikaśāstra, 5, 58.1 śigrumūlatvacaścūrṇaṃ arkakṣīreṇa melitam /
Śyainikaśāstra, 5, 68.2 pippalaudumbare kṣīre melayitvā vilepayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 23.2 snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //
ŚdhSaṃh, 2, 11, 25.1 arkakṣīreṇa sampiṣṭo gandhakastena lepayet /
ŚdhSaṃh, 2, 11, 27.2 arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //
ŚdhSaṃh, 2, 11, 27.2 arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //
ŚdhSaṃh, 2, 11, 60.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
ŚdhSaṃh, 2, 11, 62.1 arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /
ŚdhSaṃh, 2, 12, 15.2 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //
ŚdhSaṃh, 2, 12, 60.2 bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet //
ŚdhSaṃh, 2, 12, 150.1 varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam /
ŚdhSaṃh, 2, 12, 172.1 mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam /
ŚdhSaṃh, 2, 12, 190.1 triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /
ŚdhSaṃh, 2, 12, 201.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
ŚdhSaṃh, 2, 12, 202.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet /
ŚdhSaṃh, 2, 12, 214.1 pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /
ŚdhSaṃh, 2, 12, 231.2 vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //
ŚdhSaṃh, 2, 12, 274.2 tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //
ŚdhSaṃh, 2, 12, 294.2 ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 7.0 viśeṣamapi na kevalaṃ pūrvoktadravyair niṣiñcayet kiṃtu ravidugdhenārkakṣīreṇāpi tridhā kṛtvā śodhayediti pūrvaśodhanādayameva viśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 1.0 snuhīkṣīreṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 24.2, 3.0 mākṣikaṃ dhātumākṣikaṃ snuhīkṣīreṇeti snuhī sehuṇḍabhedaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 1.0 arkakṣīravadityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 2.0 arkakṣīraprakāravad ajākṣīreṇa gandhakakalkaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 2.0 arkakṣīraprakāravad ajākṣīreṇa gandhakakalkaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 8.0 arkakṣīrair evetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 16.0 sa ca raktakṣīrasehuṇḍa iti pratīteḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 7.0 pravālaṃ vidrumaṃ tadapi bahuvidham kumārī nārīśabdavācyā taṇḍulīyo meghanādaḥ stanyaṃ kṣīraṃ tena kimuktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 9.2 kṣīreṇa bhāṇḍamāpūrya vastreṇāveṣṭya tanmukham /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 1.0 meṣīkṣīreṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 15.0 kecit tu khākhasajaṃ kṣīraviśeṣamiti manyante tadabhāvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 12.2 paścād vajrīravikṣīrair dantīśyāmārasena ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 9.0 saṃpradāyastu śaṅkhaśakalāni kṣīre saṃśodhya paścāttenaiva kṣīreṇa saha ślakṣṇāni sampiṣya paścādanenaiva kalkena tān varāṭān lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 5.0 sādhanaṃ tu vahnau tāvaduktaṃ yāvatkṣīrahīnaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 6.0 kṣīraparimāṇaṃ tu dravyasambhārāccaturguṇaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 atha trivikramarasamāha mṛtaṃ tāmramajākṣīrairiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 2.0 mṛtaṃ tāmraṃ tāmrabhasma chāgīkṣīreṇa sāmyaṃ kṛtvā lohapātre mṛṇmayapātre vā saṃpācayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
Abhinavacintāmaṇi
ACint, 1, 34.1 kṣaudraṃ tailaghṛte ca viṃśatipalaṃ kṣīrasya triṃśatpalam /
ACint, 1, 44.1 madhvabhāve jīrṇaguḍaḥ kṣīrābhāve ca mudgakaḥ /
ACint, 1, 67.1 annaṃ tadā jīryati pañcarātre kṣīraṃ tathā saptaniśīthinīṣu /
ACint, 1, 86.1 dravyād aṣṭaguṇaṃ kṣīraṃ kṣīrāt toyaṃ caturguṇam /
ACint, 1, 86.1 dravyād aṣṭaguṇaṃ kṣīraṃ kṣīrāt toyaṃ caturguṇam /
ACint, 1, 86.2 kṣīrāvaśeṣakartavyaḥ kṣīrapāke tv ayaṃ vidhiḥ //
ACint, 1, 87.1 toyaṃ kṣīraṃ cāṣṭabhāgaṃ madhunā trividhīyate /
Bhāvaprakāśa
BhPr, 6, 2, 205.1 dārvīkvāthasamaṃ kṣīraṃ pādaṃ paktvā yadā ghanam /
BhPr, 6, 8, 205.1 arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ /
BhPr, 6, 8, 205.1 arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ /
BhPr, 7, 3, 50.0 snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet //
BhPr, 7, 3, 122.1 arkakṣīreṇa sampiṣṭo gandhakastena lepayet /
BhPr, 7, 3, 200.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
BhPr, 7, 3, 210.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
BhPr, 7, 3, 211.2 arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet //
BhPr, 7, 3, 246.1 śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam /
BhPr, 7, 3, 255.1 arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ /
BhPr, 7, 3, 255.1 arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ /
Carakatattvapradīpikā
CaTPra zu Ca, Sū., 26, 47.2, 2.0 rasopadeśena rasaguṇakathanadvāreṇa dravyāṇāṃ yaḥ śītoṣṇādiguṇasaṃgrahaḥ kṛtaḥ sa vīryataḥ pākataścāviparītānāṃ teṣāṃ vakṣyamāṇakṣīrādidravyāṇāmeva nirdeṣṭuṃ śakyaḥ na tu rasaviparītavīryavipākānām ityarthaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 32.1 navanītaṃ ghṛtaṃ kṣīraṃ dadhitakramadhūni ca /
GherS, 5, 26.2 navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam //
GherS, 5, 32.2 ārambhe prathame kuryāt kṣīrādyaṃ nityabhojanam /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 3.1 yasyāḥ kṣīrād abhūt kṣīravārdhis tasmād abhūt sudhā /
GokPurS, 5, 3.1 yasyāḥ kṣīrād abhūt kṣīravārdhis tasmād abhūt sudhā /
Gorakṣaśataka
GorŚ, 1, 52.2 kaṭvamlalavaṇatyāgī kṣīrabhojanam ācaret //
GorŚ, 1, 96.1 amṛtaṃ dadhisaṃkāśaṃ gokṣīrarajatopamam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 daradaṃ hiṃgulaṃ svarṇatulyaṃ nāgaṃ sīsakaṃ mṛtaṃ nāgacūrṇaṃ vajrīkṣīreṇa marditam asya madhye suvarṇasya kalkaśca mriyate iti svarṇamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 2.0 snuhīkṣīreṇa sehuṇḍadugdhena sampiṣṭamākṣikaṃ svarṇamākṣikaṃ mūtrādau śuddhaṃ tālakasya prakāreṇa bhāgaikatārapatrāṇi vibhāgaṃ vilepayet punaḥ mūṣāsaṃpuṭena ruddhvā caturdaśapuṭaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 28.1 navanītaṃ tathā kṣīramabhyaṅgasnānamācaret /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 41.2 vṛkṣakṣīrāmṛtā drākṣā abhīrūdaśamūlakaiḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 153.1, 3.0 chāgīkṣīreṇa ṭaṅkaṇaṃ piṣṭvā mukhaṃ rundhayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 mṛtaṃ tāmram ajākṣīraṃ tulyaṃ pācyaṃ tolakamitaṃ dugdhaṃ tulyād aṣṭaguṇam adhikaṃ deyam anyathā pākaḥ samyagbhavati //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 9.0 tasyānu dvipalaṃ kṣīraṃ pibet //
Haribhaktivilāsa
HBhVil, 2, 36.1 aṣṭadhvajaṃ caturdhāraṃ kṣīrapādapatoraṇam /
HBhVil, 4, 94.1 ghṛtaṃ ca pāyasaṃ kṣīraṃ tathaikṣavaraso guḍaḥ /
HBhVil, 5, 43.2 āpaḥ kṣīraṃ kuśāgrāṇi dadhyakṣatatilas tathā /
HBhVil, 5, 50.2 tathā dadhno 'py alābhe tu kṣīreṇa saha miśrayet //
HBhVil, 5, 133.2 pṛthivīṃ kṣīrasindhuṃ ca śvetadvīpaṃ ca bhāsvaram //
HBhVil, 5, 141.1 jñeyāś caikāntibhiḥ kṣīrasamudrādicatuṣṭayam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 67.1 godhūmaśāliyavaṣaṣṭikaśobhanānnaṃ kṣīrājyakhaṇḍanavanītasiddhāmadhūni /
HYP, Dvitīya upadeśaḥ, 14.1 abhyāsakāle prathame śastaṃ kṣīrājyabhojanam /
HYP, Tṛtīya upadeshaḥ, 84.2 kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśavartinī //
Kaiyadevanighaṇṭu
KaiNigh, 2, 55.2 mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham //
Kokilasaṃdeśa
KokSam, 1, 21.2 drakṣyasyagre vikacakamalodgandhimādhvīkapānāt kṣībakṣībabhramarataruṇīsevitāṃ kṣīrasindhum //
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 12.0 pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ //
MuA zu RHT, 3, 6.2, 11.2 mūlaṃ tu śarapuṅkhāyā gavyakṣīreṇa gharṣayet /
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 52.2, 3.0 ubhayamekīkṛtya saṃmiśrya mātārasenaiva nārīkṣīreṇa puṭayet paced iti ślokārthaḥ //
MuA zu RHT, 18, 72.2, 4.0 chagaṇaṃ vanotpannaṃ māhiṣaṃ takraṃ mahiṣyāḥ idaṃ māhiṣaṃ snuhikṣīreṇa sehuṇḍadugdhena saha punaḥ sarpiṣā ghṛtena saha guḍadugdhamadhubhir miśraiḥ militaṃ kṛtvā kramaśo vedhakarmaṇi niṣekaḥ kāryaḥ //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 23.2, 3.0 punaḥ kṣīraudanaṃ pathyamaśnīyāt //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 67.1 kapilākṣīrapānena brāhmaṇīgamanena ca /
ParDhSmṛti, 5, 12.2 dagdhāsthīni punar gṛhya kṣīraiḥ prakṣālayed dvijaḥ //
ParDhSmṛti, 6, 36.1 dadhnā ca sarpiṣā caiva kṣīragomūtrayāvakam /
ParDhSmṛti, 6, 37.2 tryahaṃ kṣīreṇa bhuñjīta ekaikena dinatrayam //
ParDhSmṛti, 6, 38.2 dadhikṣīrasya tripalaṃ palaṃ ekaṃ ghṛtasya tu //
ParDhSmṛti, 6, 49.1 gavāṃ mūtrapurīṣeṇa dadhnā kṣīreṇa sarpiṣā /
ParDhSmṛti, 10, 27.2 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam //
ParDhSmṛti, 11, 10.1 uṣṭrīkṣīram avikṣīram ajñānād bhuñjate dvijaḥ /
ParDhSmṛti, 11, 10.1 uṣṭrīkṣīram avikṣīram ajñānād bhuñjate dvijaḥ /
ParDhSmṛti, 11, 13.1 ghṛtaṃ tailaṃ tathā kṣīraṃ bhakṣyaṃ snehena pācitam /
ParDhSmṛti, 11, 28.1 gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
ParDhSmṛti, 11, 31.1 kṣīraṃ saptapalaṃ dadyād dadhi tripalam ucyate /
ParDhSmṛti, 11, 32.2 āpyāyasveti ca kṣīraṃ dadhikrāvṇas tathā dadhi //
ParDhSmṛti, 11, 39.2 dadhni vāyuḥ samuddiṣṭaḥ somaḥ kṣīre ghṛte raviḥ //
Rasakāmadhenu
RKDh, 1, 1, 56.1 pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /
RKDh, 1, 1, 65.1 atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /
RKDh, 1, 1, 116.2 dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape /
RKDh, 1, 1, 145.1 pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /
RKDh, 1, 1, 177.1 narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /
RKDh, 1, 1, 208.1 kārpāsajīrṇatṛṇato meṣīkṣīreṇa mardayet /
RKDh, 1, 1, 239.3 snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum //
RKDh, 1, 1, 244.1 atra snuhyarkaprabhavaṃ kṣīraṃ ityatra śigrusarjabhavaṃ kṣāraṃ ityapi pāṭhaḥ /
RKDh, 1, 1, 245.1 bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ /
RKDh, 1, 1, 256.2 vaṭārkodumbarakṣīrair dinamekaṃ haṭhā bhavet //
RKDh, 1, 5, 7.6 kvāthayitvābhrakaṃ taṃ tu snuhīkṣīreṇa marditam //
RKDh, 1, 5, 10.2 vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet //
RKDh, 1, 5, 16.3 mūlaṃ vallīṣupuṅkhāyā gavyakṣīreṇa gharṣayet /
RKDh, 1, 5, 60.1 mṛtaśulvaśilāsūtasnuhyarkakṣīrahiṃgulaiḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 23.0 sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati //
RRSṬīkā zu RRS, 9, 8.3, 10.0 tato mukhapārśvayormahiṣīkṣīrādibhiḥ saṃdhiṃ liptvā viśoṣayet //
RRSṬīkā zu RRS, 11, 71.2, 9.2 mūlaṃ tu śarapuṅkhāyā gavyakṣīreṇa gharṣayet //
Rasasaṃketakalikā
RSK, 3, 8.2 rasāyanarate dadyādghṛtakṣīrahitāśine //
RSK, 4, 18.2 śiro 'bhiṣiñcya dātavyaṃ pathye kṣīraṃ saśarkaram //
RSK, 4, 23.1 śuddhasūtaṃ palaṃ cārkakṣīrairmardya punaḥ punaḥ /
RSK, 4, 25.1 arkakṣīraiḥ punaḥ sarvaṃ yāmaikaṃ mardayeddṛḍham /
RSK, 4, 31.2 varāṭīḥ pūrayettena chāgīkṣīreṇa ṭaṅkaṇam //
RSK, 4, 35.1 kṣīrabhugleḍhi tasyāśu kṣayakṣayakaro rasaḥ /
RSK, 5, 24.2 snuhīkṣīreṇa guṭikā śothinī jvaranāśinī //
RSK, 5, 31.1 saindhavena yuktaṃ vajrīkṣīram agnivipācitam /
Rasataraṅgiṇī
RTar, 2, 21.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ mākṣikaṃ cātha śarkarā /
RTar, 2, 22.1 gavyaṃ kṣīraṃ dadhi ghṛtaṃ gomūtraṃ gomayaṃ tathā /
RTar, 2, 23.1 ravikṣīraṃ vaṭakṣīraṃ snuhīkṣīraṃ tathaiva ca /
RTar, 2, 23.1 ravikṣīraṃ vaṭakṣīraṃ snuhīkṣīraṃ tathaiva ca /
RTar, 2, 23.1 ravikṣīraṃ vaṭakṣīraṃ snuhīkṣīraṃ tathaiva ca /
RTar, 3, 11.2 kṣīraiśca māhiṣair mūṣā vajradrāvaṇikā matā //
Rasārṇavakalpa
RAK, 1, 152.1 kṣīrayuktā bahuphalā granthiyuktā ca pārvati /
RAK, 1, 168.1 kandaṃ kūrmapratīkāśaṃ kṣīraṃ sindūrasaṃnibham /
RAK, 1, 182.1 snuhīkṣīreṇa śulvasya pattralepaṃ tu kārayet /
RAK, 1, 183.1 rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
RAK, 1, 184.1 snuhīkṣīraṃ samādāya niṣkārdhaṃ hemaṃ dhmāpayet /
RAK, 1, 194.1 bhagnametat sravet kṣīraṃ raktavarṇaṃ suśobhanam /
RAK, 1, 244.2 bhuñjīta ṣaṣṭikopetaṃ kṣīraṃ mudgarasaṃ tathā //
RAK, 1, 253.2 madhunā sahayogena jīryati kṣīrabhuk tataḥ //
RAK, 1, 267.2 takrasārasamaṃ kṣīraṃ gomūtraṃ dviguṇaṃ bhavet //
RAK, 1, 273.0 gate'hni svapitaścaiva kṣīraṣaṣṭikabhojanam //
RAK, 1, 274.1 tṛṣitaṃ pāyayet kṣīraṃ pāyasaṃ caiva dāpayet /
RAK, 1, 315.1 tasya kṣīrarasaṃ grāhyaṃ sūtaṃ tenaiva mardayet /
RAK, 1, 333.1 yavānmudgāṃśca bhuñjīta kṣīraṃ madhu tathā ghṛtam /
RAK, 1, 347.1 gandhakasya palaikaṃ tu pibet kṣīreṇa saṃyutam /
RAK, 1, 356.2 karṣamabhraṃ tu kṣīreṇa saptavāraṃ vibhāvayet //
RAK, 1, 364.2 vajrīkṣīreṇa saṃyuktaṃ vaṅgaṃ stambhakaraṃ param //
RAK, 1, 471.2 nāginyāśca rasaṃ kṣīramajāmūtre niṣecayet //
RAK, 1, 474.2 snuhīkṣīraṃ sūtakaṃ ca lavaṇāni ca pañca ca //
RAK, 1, 481.1 upayuñjanakāle ca kṣīraṣaṣṭikabhojanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 177.2 bhavanti bhājanā tasya guḍakṣīradhṛtāmbhasām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 3.2 hārakundendusaṃkāśaṃ bakaṃ gokṣīrapāṇḍuram //
SkPur (Rkh), Revākhaṇḍa, 18, 3.1 nīlotpalābhāḥ kvacidaṃjanābhā gokṣīrakundendunibhāśca kecit /
SkPur (Rkh), Revākhaṇḍa, 19, 3.1 haṃsakudendusaṃkāśāṃ hāragokṣīrapāṇḍurām /
SkPur (Rkh), Revākhaṇḍa, 56, 99.2 satyena pacyate sasyaṃ gāvaḥ kṣīraṃ sravanti ca //
SkPur (Rkh), Revākhaṇḍa, 72, 41.2 dadhnā ca madhunā caiva ghṛtena kṣīrayogataḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 10.1 savatsā taruṇī śubhrā bahukṣīrā savastrakā /
SkPur (Rkh), Revākhaṇḍa, 75, 3.2 snāpayecchaṅkhacūḍaṃ tu kṣīrakṣaudreṇa sarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 83, 92.1 snāpayed īśvaraṃ bhaktyā kṣaudrakṣīreṇa sarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 83, 107.2 catvāraḥ sāgarāḥ puṇyāḥ kṣīradhārāḥ staneṣu ca //
SkPur (Rkh), Revākhaṇḍa, 85, 82.1 savatsāṃ kṣīrasaṃyuktāṃ śvetavastrāvalokitām /
SkPur (Rkh), Revākhaṇḍa, 88, 2.2 snāpayetparayā bhaktyā kapilākṣīrasarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 90, 68.1 kṣīrodāṃ narmadāṃ matvā anantabhujagopari /
SkPur (Rkh), Revākhaṇḍa, 90, 79.1 snāpayet parayā bhaktyā kṣaudrakṣīreṇa sarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 95, 9.2 snāpayet parayā bhaktyā kṣīreṇa madhunā saha //
SkPur (Rkh), Revākhaṇḍa, 97, 22.2 mlecchāstasyāvidheyāśca kṣīradvīpanivāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 145.2 snāpayed īśvaraṃ bhaktyā kṣaudrakṣīreṇa sarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 103, 171.1 pañcagavyaghṛtakṣīrair dadhikṣaudraghṛtairjalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 5.2 madhukṣīreṇa dadhnā vā sa labhed vipulāṃ śriyam //
SkPur (Rkh), Revākhaṇḍa, 146, 103.2 kṣīreṇa madhunā vāpi dadhnā vā śītavāriṇā //
SkPur (Rkh), Revākhaṇḍa, 156, 23.2 uṣṭrīkṣīramavikṣīraṃ navaśrāddhe ca bhojanam //
SkPur (Rkh), Revākhaṇḍa, 156, 23.2 uṣṭrīkṣīramavikṣīraṃ navaśrāddhe ca bhojanam //
SkPur (Rkh), Revākhaṇḍa, 158, 11.1 dhṛtakṣīravahā nadyo yatra vṛkṣā madhusravāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 42.2 dadhikṣīreṇa toyena ghṛtena madhunā saha //
SkPur (Rkh), Revākhaṇḍa, 190, 21.2 caturdaśyām upoṣyaiva kṣīrasya juhuyāccarum //
SkPur (Rkh), Revākhaṇḍa, 195, 26.1 bhaktimāñchraddhayā yuktaḥ kṣīraistīrthodakairapi /
Uḍḍāmareśvaratantra
UḍḍT, 1, 34.2 atha japamantraḥ uoṃ bakāmukhā cāmuṇḍā amukasya kṣīramāṃsaśoṇitabhojinī amukaṃ khaḥ khaḥ jvareṇa gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 1, 38.1 tataḥ saṃsnāpayed enaṃ gokṣīreṇa samanvitam /
UḍḍT, 2, 34.3 ajakṣīreṇa śoṇitena pibet tu śatapuṣpikām //
UḍḍT, 5, 7.1 ajākṣīreṇa dātavyaṃ yā bhāryā durbhagā bhavet /
UḍḍT, 9, 58.4 kṣīrājyahomaiḥ saṃsiddhā siddhiṃ yacchati bhūnidhim //
UḍḍT, 12, 46.8 imaṃ gokṣīrasadṛśaṃ vāraṃ vāraṃ vicintayed vā varānanamukhe śirasi śarīre tataḥ kaṇṭhe tato hṛdi nābhimaṇḍale guhye tathā sarvāṅge cintayet tathā pūrakeṇa varārohe kaṇṭhadaṣṭo 'pi jīvati /
UḍḍT, 13, 11.2 imaṃ mantraṃ pūrvam ayutaṃ japtvā taddaśāṃśaṃ darbhasamidho ghṛtakṣīrayutā huned ayutahomataḥ sarvarogapraśāntir bhavati /
UḍḍT, 14, 18.2 oṃ hrīṃ saḥ drāṃ chaḥ chaḥ chaḥ dūrvākṣīrahomena sarvaśāntikarī vidyā //
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
Yogaratnākara
YRā, Dh., 31.3 snuhyarkakṣīrasecairvā śulbaśuddhiḥ prajāyate //
YRā, Dh., 84.2 punarnavā ca gokṣīrair balavṛddhikaraṃ param //
YRā, Dh., 120.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
YRā, Dh., 124.2 arkakṣīrairdinaṃ khalve cakrākāraṃ ca kārayet //
YRā, Dh., 128.1 dhānyābhrakaṃ ravikṣīrai ravimūladraveṇa vā /
YRā, Dh., 132.1 nāgavallīdalaiḥ sarpiḥkṣīrairdeyaṃ pṛthak pṛthak /
YRā, Dh., 134.2 rasaiḥ puṭettato dhenukṣīrādekaṃ puṭaṃ mṛdu //
YRā, Dh., 149.1 gokṣīrakṣīrakandābhyāṃ balavṛddhikaraṃ param /
YRā, Dh., 154.1 gokṣīraṃ śarkarāyuktaṃ pittarogavināśanam /
YRā, Dh., 246.1 śuddhasūtaṃ samaṃ gandhaṃ vaṭakṣīrairvimardayet /
YRā, Dh., 284.1 godhūmajīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /
YRā, Dh., 298.1 meṣākṣīreṇa daradamamlavargaiśca bhāvitam /
YRā, Dh., 361.2 dolāyantre jalakṣīre praharācchuddhimṛcchati //
YRā, Dh., 373.1 arkakṣīrasnuhīkṣīralāṅgalīkaravīrakāḥ /
YRā, Dh., 373.1 arkakṣīrasnuhīkṣīralāṅgalīkaravīrakāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 8.2 yaṃ tvam agna iti dvābhyāṃ sakṣīreṇodakenāsthīni nirvāpya /