Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Skandapurāṇa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 73.2 kṣīrodamathanaṃ caiva janmocchaiḥśravasas tathā //
MBh, 6, 9, 15.1 kṣīrodasya samudrasya tathaivottarataḥ prabhuḥ /
MBh, 6, 12, 9.3 kṣīrodo bharataśreṣṭha yena saṃparivāritaḥ //
MBh, 12, 323, 21.1 meror uttarabhāge tu kṣīrodasyānukūlataḥ /
MBh, 12, 326, 124.1 gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam /
MBh, 12, 327, 22.2 nārāyaṇaprasādena kṣīrodasyānukūlataḥ //
MBh, 12, 327, 39.2 kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ //
MBh, 12, 338, 9.1 kṣīrodasya samudrasya madhye hāṭakasaprabhaḥ /
MBh, 13, 14, 106.2 vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram //
MBh, 13, 14, 161.1 kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ /
MBh, 13, 14, 192.2 kṣīrodaḥ sāgaraścaiva yatra yatrecchase mune //
Rāmāyaṇa
Rām, Bā, 44, 16.2 kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai //
Rām, Ki, 36, 25.1 kṣīrodavelānilayās tamālavanavāsinaḥ /
Rām, Ki, 39, 38.1 tataḥ pāṇḍurameghābhaṃ kṣīrodaṃ nāma sāgaram /
Rām, Ki, 39, 42.1 kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ /
Rām, Yu, 40, 29.1 tānyauṣadhānyānayituṃ kṣīrodaṃ yāntu sāgaram /
Rām, Utt, 23, 17.2 yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ //
Amarakośa
AKośa, 1, 261.1 tasya prabhedāḥ kṣīrodo lavaṇodas tathāpare /
Harivaṃśa
HV, 30, 18.1 uttarānte samudrasya kṣīrodasyāmṛtodadheḥ /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kumārasaṃbhava
KumSaṃ, 7, 26.1 kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā /
Kūrmapurāṇa
KūPur, 1, 15, 23.2 kṣīrodasyottaraṃ kūlaṃ yatrāste harirīśvaraḥ //
KūPur, 1, 47, 39.1 śākadvīpaṃ samāvṛtya kṣīrodaḥ sāgaraḥ sthitaḥ /
KūPur, 1, 47, 64.2 kṣīrodakanyayā nityaṃ gṛhītacaraṇadvayaḥ //
Liṅgapurāṇa
LiPur, 1, 29, 29.1 kṣīrodaś ca samudro 'sau nivāsaḥ sarvadā hareḥ /
LiPur, 1, 29, 32.2 kṣīrodaṃ pūrvavaccakre nivāsaṃ cātmanaḥ prabhuḥ //
LiPur, 1, 46, 4.2 dadhyarṇavaś ca kṣīrodaḥ svādūdaścāpyanukramāt //
LiPur, 1, 82, 85.2 catuṣpādasamāyuktaḥ kṣīroda iva pāṇḍuraḥ //
LiPur, 1, 107, 18.1 cirādvā hyacirādvāpi kṣīrodaṃ sādhayāmyaham /
LiPur, 1, 107, 51.1 kṣīradhārāsahasraṃ ca kṣīrodārṇavameva ca /
Matsyapurāṇa
MPur, 122, 49.2 kuśadvīpena kṣīrodaḥ sarvataḥ parivāritaḥ //
MPur, 122, 77.2 vistārānmaṇḍalāccaiva kṣīrodāddviguṇo mataḥ //
MPur, 124, 48.1 kṣīrodasya samudrasyottarato'pi diśaṃ caran /
MPur, 163, 105.2 kṣīrodasyottaraṃ kūlaṃ jagāma harirīśvaraḥ //
MPur, 167, 55.1 ahaṃ caiva sariddivyā kṣīrodaśca mahārṇavaḥ /
MPur, 167, 58.2 kṣīrodasāgare cāhaṃ samudre vaḍavāmukhaḥ //
Suśrutasaṃhitā
Su, Cik., 29, 17.1 kṣīrodaṃ śakrasadanamuttarāṃś ca kurūn api /
Viṣṇupurāṇa
ViPur, 1, 9, 37.3 kṣīrodasyottaraṃ tīraṃ tair eva sahito yayau //
ViPur, 1, 9, 86.1 kṣīrodamadhye bhagavān kūrmarūpī svayaṃ hariḥ /
ViPur, 1, 9, 93.1 kṛtāvartāt tatas tasmāt kṣīrodād vāsayañ jagat /
ViPur, 1, 9, 95.2 jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam //
ViPur, 1, 9, 102.1 kṣīrodo rūpadhṛk tasyai mālām amlānapaṅkajām /
ViPur, 2, 4, 71.1 śākadvīpastu maitreya kṣīrodena samantataḥ /
ViPur, 3, 17, 10.1 kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 32.1 kṣīrode vasatis tasya mayā jñātā śubhānane /
ViSmṛ, 1, 33.2 prayayau keśavaṃ draṣṭuṃ kṣīrodam atha sāgaram //
Bhāgavatapurāṇa
BhāgPur, 8, 7, 37.3 kṣīrodamathanodbhūtāt kālakūṭādupasthitam //
Bhāratamañjarī
BhāMañj, 1, 102.2 yasyorumandarākrāntakṣīrodārṇāṃsi janma bhūḥ //
BhāMañj, 5, 11.2 kṣīroda iva śītāṃśukalā dantāṃśubhiḥ kṣipan //
BhāMañj, 13, 249.1 kṣīrodaśāyī bhagavānityuktvā garuḍadhvajaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 131.1 amṛtasya pradātā ca kṣīrodaḥ kṣīrameva ca /
GarPur, 1, 48, 48.2 kṣīraṃ dadhi kṣīrodasya ghṛtodasyeti vā punaḥ //
GarPur, 1, 131, 8.2 kṣīrodārṇavasambhūta atrinetrasamudbhava //
GarPur, 1, 142, 4.1 kṣīrodamathane vaidyo devo dhanvantarir hyabhūt /
GarPur, 1, 145, 42.1 yathā dhanvantarirvaṃśe jātaḥ kṣīrodamanthane /
Rasārṇava
RArṇ, 6, 65.1 surāsurairmathyamāne kṣīrode mandarādriṇā /
Skandapurāṇa
SkPur, 13, 94.2 agādhena tadā reje kṣīroda iva sāgaraḥ //
SkPur, 22, 7.1 ṛddhimaccaiva te dvīpaṃ kṣīrodamamṛtākaram /
SkPur, 22, 31.1 nandīśvarasyānucaraḥ kṣīrodanilayo bhavet //
SkPur, 23, 53.2 namaḥ pravaramālāya kṣīrodanilayāya ca //
SkPur, 25, 33.1 mahānubhāvastvaṃ caiva kṣīrodanilayaśca ha /
Rasārṇavakalpa
RAK, 1, 326.1 kṣīrodasāgare deve mathyamāne varānane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 98.1 kṣīrodaṃ keśavo 'gacchat kālapṛṣṭhe nipātite /
SkPur (Rkh), Revākhaṇḍa, 90, 26.2 kṣīrodaṃ prasthitāḥ sarve duḥkhitāstena vairiṇā //
SkPur (Rkh), Revākhaṇḍa, 90, 27.2 kṣīrodaṃ sāgaraṃ gatvāstuvaṃste jalaśāyinam //
SkPur (Rkh), Revākhaṇḍa, 90, 29.1 jaya kṣīrodaśayana jaya lakṣmyā sadā vṛta /
SkPur (Rkh), Revākhaṇḍa, 189, 4.2 ādikalpe purā rājankṣīrode bhagavān hariḥ /