Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa

Mahābhārata
MBh, 6, 12, 9.3 kṣīrodo bharataśreṣṭha yena saṃparivāritaḥ //
MBh, 13, 14, 161.1 kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ /
MBh, 13, 14, 192.2 kṣīrodaḥ sāgaraścaiva yatra yatrecchase mune //
Rāmāyaṇa
Rām, Utt, 23, 17.2 yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ //
Amarakośa
AKośa, 1, 261.1 tasya prabhedāḥ kṣīrodo lavaṇodas tathāpare /
Kūrmapurāṇa
KūPur, 1, 47, 39.1 śākadvīpaṃ samāvṛtya kṣīrodaḥ sāgaraḥ sthitaḥ /
Liṅgapurāṇa
LiPur, 1, 29, 29.1 kṣīrodaś ca samudro 'sau nivāsaḥ sarvadā hareḥ /
LiPur, 1, 46, 4.2 dadhyarṇavaś ca kṣīrodaḥ svādūdaścāpyanukramāt //
LiPur, 1, 82, 85.2 catuṣpādasamāyuktaḥ kṣīroda iva pāṇḍuraḥ //
Matsyapurāṇa
MPur, 122, 49.2 kuśadvīpena kṣīrodaḥ sarvataḥ parivāritaḥ //
MPur, 167, 55.1 ahaṃ caiva sariddivyā kṣīrodaśca mahārṇavaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 102.1 kṣīrodo rūpadhṛk tasyai mālām amlānapaṅkajām /
Bhāratamañjarī
BhāMañj, 5, 11.2 kṣīroda iva śītāṃśukalā dantāṃśubhiḥ kṣipan //
Garuḍapurāṇa
GarPur, 1, 15, 131.1 amṛtasya pradātā ca kṣīrodaḥ kṣīrameva ca /
Skandapurāṇa
SkPur, 13, 94.2 agādhena tadā reje kṣīroda iva sāgaraḥ //