Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rājanighaṇṭu
Haribhaktivilāsa
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 3, 155, 42.2 plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā /
MBh, 6, 8, 4.2 apare kṣīriṇo nāma vṛkṣāstatra narādhipa //
MBh, 6, 8, 8.2 teṣāṃ te kṣīriṇāṃ kṣīraṃ pibantyamṛtasaṃnibham //
Rāmāyaṇa
Rām, Ay, 13, 7.2 salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 49.1 mṛtkapālāñjanakṣaumamaṣīkṣīritvagaṅkuraiḥ /
AHS, Sū., 29, 72.1 dhautairakarkaśaiḥ kṣīribhūrjārjunakadambajaiḥ /
AHS, Śār., 2, 2.1 sevyāmbhojahimakṣīrivalkakalkājyalepitān /
AHS, Śār., 2, 56.1 bṛhatīdvayakāśmaryakṣīriśuṅgatvacā ghṛtam /
AHS, Cikitsitasthāna, 3, 149.2 manaḥśilāpalāśājagandhātvakkṣīrināgaraiḥ //
AHS, Cikitsitasthāna, 5, 40.1 kṣīrivṛkṣāṅkurakvāthakalkasiddhaṃ samākṣikam /
AHS, Cikitsitasthāna, 6, 70.2 madhurairauṣadhais tadvat kṣīrivṛkṣaiśca kalpitān //
AHS, Cikitsitasthāna, 9, 80.2 evaṃ kṣīridrumatvagbhis tatprarohaiśca kalpayet //
AHS, Cikitsitasthāna, 11, 56.2 meḍhrāntaḥ kṣīrivṛkṣāmbu mūtrasaṃśuddhaye tataḥ //
AHS, Cikitsitasthāna, 11, 59.1 kṣīrivṛkṣakaṣāyeṇa vraṇaṃ prakṣālya lepayet /
AHS, Cikitsitasthāna, 12, 39.2 kṣīrivṛkṣāmbu pānāya bastamūtraṃ ca śasyate //
AHS, Cikitsitasthāna, 13, 4.1 kṣālitaṃ kṣīritoyena limped yaṣṭyamṛtātilaiḥ /
AHS, Utt., 1, 6.2 kṣīrivṛkṣakaṣāyeṇa sarvagandhodakena vā //
AHS, Utt., 3, 47.1 kākajaṅghāmahāśvetākapitthakṣīripādapaiḥ /
AHS, Utt., 3, 60.1 pūtikarañjatvakpattraṃ kṣīribhyo barbarād api /
AHS, Utt., 22, 13.1 kavaḍaḥ kṣīriṇāṃ kvāthairaṇutailaṃ ca nāvanam /
AHS, Utt., 22, 42.1 kṣīrivṛkṣāmbugaṇḍūṣo nasyaṃ tailaṃ ca tatkṛtam /
AHS, Utt., 32, 15.2 lepayet kṣīrapiṣṭaiśca kṣīrivṛkṣatvagaṅkuraiḥ //
AHS, Utt., 32, 32.1 sikthaṃ tutthaṃ padmakādyo vasājyaṃ majjā kṣīraṃ kṣīrivṛkṣāmbu cāgnau /
AHS, Utt., 34, 3.2 tvacaḥ kṣīridrumāṇāṃ ca triphalāṃ ca pacej jale //
AHS, Utt., 37, 26.2 kṣīrivṛkṣatvagālepaḥ śuddhe kīṭaviṣāpahaḥ //
AHS, Utt., 37, 69.1 suśītaiḥ secayeccānu kaṣāyaiḥ kṣīrivṛkṣajaiḥ /
Matsyapurāṇa
MPur, 113, 71.2 apare kṣīriṇo nāma vṛkṣāstatra manoramāḥ /
MPur, 113, 74.2 teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanti hyamṛtopamam //
Suśrutasaṃhitā
Su, Sū., 37, 23.2 kṣīripraroheṣv api ca vartayo ropaṇāḥ smṛtāḥ //
Su, Śār., 10, 61.1 bṛhatyau kāśmarī cāpi kṣīriśuṅgāstvaco ghṛtam /
Su, Cik., 2, 65.1 śallakyarjunayoś cāpi vidāryāḥ kṣīriṇāṃ tathā /
Su, Cik., 2, 83.2 mañjiṣṭhośīralākṣāśca kṣīriṇāṃ cāpi pallavān //
Su, Cik., 19, 43.1 kṣīriṇāṃ ca tvaco yojyāḥ kvāthe triphalayā saha /
Su, Cik., 20, 34.2 ghṛṣṭvā dihyāttvacaṃ piṣṭvā kṣīriṇāṃ kṣīrasaṃyutām //
Su, Cik., 22, 15.2 gaṇḍūṣe kṣīriṇo yojyāḥ sakṣaudraghṛtaśarkarāḥ //
Su, Cik., 22, 17.1 sakṣaudraiḥ śasyate lepo gaṇḍūṣe kṣīriṇo hitāḥ /
Su, Cik., 25, 40.1 medo majjā sikthakaṃ goghṛtaṃ ca dugdhaṃ kvāthaḥ kṣīriṇāṃ ca drumāṇām /
Su, Ka., 5, 60.1 hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ /
Su, Ka., 8, 133.1 kṣīriṇāṃ tvakkaṣāyeṇa suśītena ca secayet /
Su, Utt., 39, 181.2 kṣīraiḥ kṣīrikaṣāyaiśca suśītaiścandanāyutaiḥ //
Su, Utt., 39, 257.1 kṣīrivṛkṣāsanāriṣṭajambūsaptacchadārjunaiḥ /
Su, Utt., 40, 104.1 kṣīriśuṅgāśṛtaṃ sarpiḥ pibet sakṣaudraśarkaram /
Su, Utt., 47, 41.1 kṣīripravālabisajīrakanāgapuṣpapattrailavālusitasārivapadmakāni /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 318.1 arkaḥ sūryāhvayaḥ kṣīrī sadāpuṣpo vikīraṇaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 26.1 skandhajanmā raktaphalaḥ kṣīrī śuṅgī vanaspatiḥ /
Rājanighaṇṭu
RājNigh, Kar., 26.2 vikṣīro bhāskaraḥ kṣīrī kharjūghnaḥ śivapuṣpakaḥ //
RājNigh, Āmr, 71.1 kṣīrī gucchaphalaḥ proktaḥ śukeṣṭo rājavallabhaḥ /
RājNigh, Āmr, 117.2 kṣīrī śiphāruhaḥ syād bahupādaḥ sa tu vanaspatir navabhūḥ //
RājNigh, Āmr, 123.1 plakṣaḥ kapītanaḥ kṣīrī supārśvo 'tha kamaṇḍaluḥ /
RājNigh, 13, 132.1 dugdhāśmā dugdhapāṣāṇaḥ kṣīrī gomedasaṃnibhaḥ /
RājNigh, Śālyādivarga, 66.2 yavano nistuṣaḥ kṣīrī rasālaḥ sumanaśca saḥ //
Haribhaktivilāsa
HBhVil, 3, 224.2 sarvakaṇṭakinaḥ puṇyāḥ āyurdāḥ kṣīriṇaḥ smṛtāḥ /
HBhVil, 3, 231.2 dantollekho vitastyā bhavati parimitād annam ity ādimantrāt prātaḥ kṣīryādikāṣṭhād vaṭakhadirapalāśair vinārkāmrabilvaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.6 kṣīripattrabilvapattrahomena śāntir bhavati /
UḍḍT, 15, 7.3 kṣīryarkādivṛkṣadugdhena saṃlikhitaṃ cauranāmākṣaraṃ karatale 'pi likhitam anantaraṃ bhūrjapattre kṛtam api mardane sparśayitvā bhakṣituṃ tato dadāti aparilikhitaṃ cauranāma pattrayuktaṃ ca arigṛhagarbhamṛttikākāṇḍakaṃ bhavati /
UḍḍT, 15, 7.5 kṣīritarudugdhalikhitakṣudralekhe aṅgāracūrṇena marditāḥ spaṣṭā bhavanti /
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /