Occurrences

Bṛhadāraṇyakopaniṣad
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Toḍalatantra
Ānandakanda
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 1.2 hanta te 'nayā kātyāyanyāntaṃ karavāṇīti //
BĀU, 4, 5, 1.1 atha ha yājñavalkyasya dve bhārye babhūvatur maitreyī ca kātyāyanī ca /
BĀU, 4, 5, 1.3 strīprajñaiva tarhi kātyāyanī /
Amarakośa
AKośa, 1, 44.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
AKośa, 2, 281.2 kātyāyanyardhavṛddhā yā kāṣāyavasanādhavā //
Kūrmapurāṇa
KūPur, 1, 11, 155.2 durgā kātyāyanī caṇḍī carcikā śāntavigrahā //
Liṅgapurāṇa
LiPur, 1, 70, 337.1 gautamī kauśikī cāryā caṇḍī kātyāyanī satī /
LiPur, 2, 48, 26.1 kātyāyanyai vidmahe kanyākumāryai dhīmahi /
Matsyapurāṇa
MPur, 62, 14.2 tuṣṭyai lalāṭamalakānkātyāyanyai śirastathā //
Abhidhānacintāmaṇi
AbhCint, 2, 117.2 durgā caṇḍī siṃhayānā mṛḍānīkātyāyanyau dakṣajāryā kumārī //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 396.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
Garuḍapurāṇa
GarPur, 1, 13, 13.1 purā rakṣārthamīśānyāḥ kātyāyanyā vṛṣadhvaja /
Kathāsaritsāgara
KSS, 3, 4, 158.2 śūnyaṃ kātyāyanīmūrtisanāthaṃ devatāgṛham //
Kālikāpurāṇa
KālPur, 54, 44.1 caṇḍikāmatha kūṣmāṇḍīṃ tathā kātyāyanīṃ śubhām /
KālPur, 56, 6.1 skandamātā takārasya paśya kātyāyanī svayam /
KālPur, 56, 11.1 kātyāyanī devatā sarvakāmārthasādhane viniyogaḥ /
KālPur, 56, 17.2 kātyāyanī māṃ vāyavye pātu lokeśvarī sadā //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 25.2 yajet kātyāyanīṃ devīṃ bhūtapūrvāṃ prayatnataḥ //
Ānandakanda
ĀK, 1, 15, 297.1 phalaṃ navamamāsasya śṛṇu kātyāyani priye /
Kokilasaṃdeśa
KokSam, 1, 78.2 draṣṭavyo 'sau kisalayamṛdurmuktipuryālayāyāḥ kātyāyanyā mahiṣamathanoḍḍāmaraḥ pādapadmaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 118.1 kātyāyanīṃ samuddiśya navamyāṃ śṛṇu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 103, 172.1 pūjya trayīmayaṃ liṅgaṃ devīṃ kātyāyanīṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 169, 13.1 brāhmi raudri ca kaumāri kātyāyani namo 'stu te /