Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 68, 1.1 āyam agant savitā kṣureṇoṣṇena vāya udakenehi /
AVŚ, 6, 68, 3.1 yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
AVŚ, 8, 2, 17.1 yat kṣureṇa marcayatā sutejasā vaptā vapasi keśaśmaśru /
AVŚ, 12, 5, 20.0 kṣurapavir īkṣamāṇā vāśyamānābhisphūrjati //
AVŚ, 12, 5, 55.0 kṣurapavir mṛtyur bhūtvā vidhāva tvam //
AVŚ, 12, 5, 66.0 vajreṇa śataparvaṇā tīkṣṇena kṣurabhṛṣṭinā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 11.1 kṣuramabhimantrayate /
BaudhGS, 2, 4, 13.2 yenāvapatsavitā kṣureṇa /
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.6 kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ /
BhārGS, 1, 28, 7.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīriti lohitāyasaṃ kṣuraṃ tiryañcaṃ nidhāya pravapati /
BhārGS, 2, 19, 1.2 tasya kṣuram abhimantrayate /
BhārGS, 2, 19, 3.1 kṣuram abhinidhīyamānam abhimantrayate /
BhārGS, 2, 19, 4.1 vapantaṃ yat kṣureṇa marcayatā supeśasā vaptrā vapasi varcasā mukhaṃ mā na āyuḥ pramoṣīr iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.4 sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne 'vahitaḥ syād viśvambharo vā viśvambharakulāye /
BĀU, 1, 4, 7.4 sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne 'vahitaḥ syād viśvambharo vā viśvambharakulāye /
BĀU, 3, 3, 2.8 tad yāvatī kṣurasya dhārā yāvad vā makṣikāyāḥ pattraṃ tāvān antareṇākāśaḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ kṣura ādarśo vā kṣurapāṇir nāpita iti dakṣiṇataḥ //
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ kṣura ādarśo vā kṣurapāṇir nāpita iti dakṣiṇataḥ //
GobhGS, 2, 9, 10.0 atha japaty āyam agāt savitā kṣureṇeti savitāraṃ manasā dhyāyan nāpitaṃ prekṣamāṇaḥ //
GobhGS, 2, 9, 13.0 viṣṇor daṃṣṭro 'sīty audumbaraṃ kṣuraṃ prekṣata ādarśaṃ vā //
GobhGS, 2, 9, 15.0 tā vāmena pāṇinā nigṛhya dakṣiṇena pāṇinaudumbaraṃ kṣuraṃ gṛhītvādarśaṃ vābhinidadhāti svadhite mainaṃ hiṃsīr iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 14.0 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
HirGS, 1, 9, 16.0 yatkṣureṇa marcayatā supeśasā vaptarvapasi keśaśmaśru varcayā mukhaṃ mā na āyuḥ pramoṣīr iti vaptāraṃ samīkṣate //
HirGS, 1, 24, 5.4 śivā tvaṃ mahyamedhi kṣurapavir jārebhyaḥ /
HirGS, 2, 6, 8.2 iti kṣureṇābhinidadhāti //
HirGS, 2, 6, 11.1 yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 9.1 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 14.1 ūrdhvaṃ trir ādarśena spṛṣṭvā yena dhāteti kṣureṇa chindyād yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
Jaiminīyabrāhmaṇa
JB, 1, 46, 22.0 ādadīran yajñapātrāṇi sarpir apo dārūṇy anustaraṇīṃ kṣuraṃ nakhanikṛntanam //
JB, 1, 97, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 129, 2.0 te devā vajraṃ kṣurapavim asṛjanta puruṣam eva //
JB, 1, 129, 7.0 sa eṣa vajraḥ kṣurapavir bṛhadrathantarayoḥ proḍhaḥ puruṣa eva //
Kauśikasūtra
KauśS, 7, 4, 17.0 āyam agan savitā kṣureṇa ity udapātram anumantrayate //
KauśS, 7, 4, 19.0 yat kṣureṇa ity udakpattraṃ kṣuram adbhi ścotya triḥ pramārṣṭi //
KauśS, 7, 4, 19.0 yat kṣureṇa ity udakpattraṃ kṣuram adbhi ścotya triḥ pramārṣṭi //
KauśS, 7, 6, 3.0 yat kṣureṇety uktam //
KauśS, 14, 5, 15.1 kṣurasaṃsparśe //
Kaṭhopaniṣad
KaṭhUp, 3, 14.2 kṣurasya dhārā niśitā duratyayā durgaṃ pathas tat kavayo vadanti //
Khādiragṛhyasūtra
KhādGS, 2, 3, 17.0 tatra nāpita uṣṇodakamādarśaḥ kṣuro vaudumbaraḥ piñjūlya iti dakṣiṇataḥ //
KhādGS, 2, 3, 25.0 svadhita ityādarśena kṣureṇaudumbareṇa vā //
KhādGS, 2, 5, 12.0 maithunakṣurakṛtyasnānāvalekhanadantadhāvanapādadhāvanāni varjayet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 17.0 śivo nāmeti lohakṣuram ādāya nivartayāmīti vapati //
Kāṭhakagṛhyasūtra
KāṭhGS, 31, 2.2 yaṃ sīmantaṃ kaṅkatas te cakāra yad vā kṣuraḥ parivavarja vapaṃs te /
KāṭhGS, 40, 9.2 āyam agāt savitā kṣureṇoṣṇena vāya udakena ehi /
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 40, 11.8 tenāsyāyuṣe vapa suślokyāya svastaya iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ darbhakṣurakarma //
KāṭhGS, 40, 12.1 yat kṣureṇa vartayatā supeśasā vaptar vapasi keśān /
KāṭhGS, 40, 12.2 śundhi śiro māsyāyuḥ pramoṣīr iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 14, 24.0 taṃ marutaḥ kṣurapavinā vyayuḥ //
MS, 2, 5, 9, 31.0 tasya devāḥ kṣurapavi śiro 'kurvan //
MS, 2, 8, 7, 4.19 kṣuro bhṛjaś chandaḥ /
Mānavagṛhyasūtra
MānGS, 1, 21, 5.1 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
MānGS, 1, 21, 6.1 yenāvapat savitā kṣureṇa somasya rājño varuṇasya keśān /
MānGS, 1, 21, 7.1 yat kṣureṇa vartayatā sutejasā vaptar vapasi keśān /
MānGS, 1, 21, 7.3 iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 11.1 śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
PārGS, 2, 1, 11.1 śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
PārGS, 2, 1, 17.0 triḥ kṣureṇa śiraḥ pradakṣiṇaṃ pariharati samukhaṃ keśānte //
PārGS, 2, 1, 18.0 yatkṣureṇa majjayatā supeśasā vaptvā vāvapati keśāñ chinddhi śiro māsyāyuḥ pramoṣīḥ //
PārGS, 2, 1, 20.1 tābhir adbhiḥ śiraḥ samudya nāpitāya kṣuraṃ prayacchati /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 2, 5, 4.0 kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ piṣṭamayīṃ pratikṛtiṃ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tasyāḥ kṣureṇāṅgāny avadāyāgnau juhuyāt pra mandina ity etena śeṣaṃ svayaṃ prāśnīyād itarathābhāve mriyeta //
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
SVidhB, 3, 9, 6.1 atha yāny anādiṣṭakāmakalpāni teṣāṃ yathāśruti smṛtiliṅgaiḥ kāmāḥ kṣurasaṃyuktāḥ //
Taittirīyasaṃhitā
TS, 2, 1, 5, 7.8 kṣurapavir vā eṣā lakṣmī yat tūparaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 18, 4.0 kṣurakarmādinā śuddho bhūmiyajñamasagotreṇa yājayedityeke //
VaikhGS, 3, 23, 4.0 śivo nāmāsīti grahaṇaṃ kṣurasya //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 15, 4.18 kṣuro bhrājaś chandaḥ //
Vārāhagṛhyasūtra
VārGS, 4, 11.0 svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti //
VārGS, 4, 12.1 yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
VārGS, 4, 17.1 yat kṣureṇa marcayatā supeśasā vaptar vapasi keśān /
VārGS, 4, 17.3 iti lohāyasaṃ kṣuraṃ keśavāpāya prayacchati //
VārGS, 9, 3.2 yat kṣureṇa marcayatā supeśasā vaptar vapasi keśaśmaśrūn /
Āpastambagṛhyasūtra
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 16, 9.1 kṣuraṃ prakṣālya nidadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 9.1 svadhite mainaṃ hiṃsīr iti niṣpīḍya lauhena kṣureṇa //
ĀśvGS, 1, 17, 10.1 pracchinatti yena āvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
ĀśvGS, 1, 17, 16.1 kṣuratejo nimṛjed yat kṣureṇa marcayatā supeśasā vaptā vapasi keśān /
ĀśvGS, 1, 17, 16.1 kṣuratejo nimṛjed yat kṣureṇa marcayatā supeśasā vaptā vapasi keśān /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 8.2 tūṣṇīmevottaraṃ godānam abhyunatti tūṣṇīṃ darbhataruṇakam antardadhāti tūṣṇīṃ kṣureṇābhinidhāya pracchidyodapātre prāsyati //
ŚBM, 3, 1, 2, 9.1 atha nāpitāya kṣuram prayacchati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 7.0 ānaḍuhaṃ ca gomayaṃ kuśabhittaṃ ca keśapratigrahaṇāyādarśaṃ navanītaṃ lohakṣuraṃ cottarata upasthāpya //
ŚāṅkhGS, 1, 28, 14.0 tejo 'si svadhitiṣ ṭe pitā mainaṃ hiṃsīr iti lohakṣuram ādatte //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 20, 8.0 tad yathā kṣuraḥ kṣuradhāne vopahito viśvaṃbharo vā viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 6, 20, 8.0 tad yathā kṣuraḥ kṣuradhāne vopahito viśvaṃbharo vā viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
Ṛgveda
ṚV, 1, 166, 10.2 aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire //
ṚV, 8, 4, 16.1 saṃ naḥ śiśīhi bhurijor iva kṣuraṃ rāsva rāyo vimocana /
ṚV, 10, 28, 9.1 śaśaḥ kṣuram pratyañcaṃ jagārādriṃ logena vy abhedam ārāt /
Arthaśāstra
ArthaŚ, 2, 18, 14.1 paraśukuṭhārapaṭṭasakhanitrakuddālakrakacakāṇḍacchedanāḥ kṣurakalpāḥ //
Mahābhārata
MBh, 1, 3, 132.1 nāvanītaṃ hṛdayaṃ brāhmaṇasya vāci kṣuro nihitas tīkṣṇadhāraḥ /
MBh, 1, 28, 12.2 kṣurāntair jvalitaiścāpi cakrair ādityarūpibhiḥ //
MBh, 1, 29, 2.1 sa cakraṃ kṣuraparyantam apaśyad amṛtāntike /
MBh, 1, 115, 28.44 vipāṭhakṣuranārācān gṛdhrapakṣān alaṃkṛtān /
MBh, 1, 119, 30.26 svayam utthāya caivātha hṛdayena kṣuropamaḥ /
MBh, 1, 119, 43.44 svayam utthāya caivātha hṛdayena kṣuropamaḥ /
MBh, 1, 123, 66.1 tatastasya nagasthasya kṣureṇa niśitena ha /
MBh, 1, 165, 40.5 ghorarūpāṃśca nārācān kṣurān bhallān mahāmuniḥ /
MBh, 1, 218, 34.2 mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata //
MBh, 3, 23, 30.1 kṣurāntam amalaṃ cakraṃ kālāntakayamopamam /
MBh, 3, 255, 24.2 sūtasya nudato vāhān kṣureṇāpāharacchiraḥ //
MBh, 3, 271, 14.1 tasyābhidravatastūrṇaṃ kṣurābhyām ucchritau karau /
MBh, 3, 271, 15.2 kṣuraiścicheda laghvastraṃ saumitriḥ pratidarśayan //
MBh, 3, 274, 22.2 śaktīś ca vividhākārāḥ śataghnīś ca śitakṣurāḥ //
MBh, 4, 38, 47.1 ye tvime kṣurasaṃkāśāḥ sahasrā lomavāhinaḥ /
MBh, 4, 54, 6.2 vivaraṃ sūkṣmam ālokya jyāṃ cicheda kṣureṇa ha /
MBh, 5, 44, 22.2 aṇīyarūpaṃ kṣuradhārayā tan mahacca rūpaṃ tvapi parvatebhyaḥ //
MBh, 5, 47, 77.1 nirmocane ṣaṭ sahasrāṇi hatvā saṃchidya pāśān sahasā kṣurāntān /
MBh, 6, 45, 32.1 pūrṇāyatavisṛṣṭena kṣureṇa niśitena ca /
MBh, 6, 50, 69.1 kṣurābhyāṃ cakrarakṣau ca kaliṅgasya mahābalau /
MBh, 6, 55, 86.2 kṣurāntam udyamya bhujena cakraṃ rathād avaplutya visṛjya vāhān //
MBh, 6, 55, 90.1 tat kṛṣṇakopodayasūryabuddhaṃ kṣurāntatīkṣṇāgrasujātapatram /
MBh, 6, 55, 108.2 śitena duryodhanabāhumuktaṃ kṣureṇa tat tomaram unmamātha //
MBh, 6, 58, 38.1 kṣuraiḥ kṣuraprair bhallaiśca pītair añjalikair api /
MBh, 7, 20, 22.2 kṣureṇāpāharat tūrṇaṃ tato matsyāḥ pradudruvuḥ //
MBh, 7, 24, 14.2 yuyutsuḥ śitapītābhyāṃ kṣurābhyām achinad bhujau //
MBh, 7, 24, 17.2 kṣurābhyāṃ pāṇḍavaśreṣṭhastata uccukruśur janāḥ //
MBh, 7, 27, 7.2 dhvajaṃ dhanuścāsya tathā kṣurābhyāṃ samakṛntata //
MBh, 7, 29, 17.2 kṣurāḥ kṣurapranālīkā vatsadantās trisaṃdhinaḥ //
MBh, 7, 35, 35.1 ghaṇṭāḥ śuṇḍān viṣāṇāgrān kṣurapālān padānugān /
MBh, 7, 69, 14.2 na hyahaṃ tvāṃ vijānāmi madhudigdham iva kṣuram //
MBh, 7, 91, 43.1 tataḥ sābharaṇau bāhū kṣurābhyāṃ mādhavottamaḥ /
MBh, 7, 91, 45.2 kṣureṇāsya tṛtīyena śiraścicheda sātyakiḥ //
MBh, 7, 94, 14.2 sudarśanasyāpi śinipravīraḥ kṣureṇa cicheda śiraḥ prasahya //
MBh, 7, 109, 12.1 tato bhīmo mahābāhuḥ kṣurābhyāṃ bharatarṣabha /
MBh, 7, 120, 34.2 kṣuraiścicheda bībhatsur dvidhaikaikaṃ tridhaiva ca //
MBh, 7, 131, 41.1 kṣurāntaṃ bālasūryābhaṃ maṇivajravibhūṣitam /
MBh, 7, 145, 35.1 vipāṭhakarṇinārācair vatsadantaiḥ kṣurair api /
MBh, 7, 150, 43.1 kṣurāntaṃ bālasūryābhaṃ maṇiratnavibhūṣitam /
MBh, 7, 154, 28.2 cakrāṇi cānekaśatakṣurāṇi prādurbabhūvur jvalanaprabhāṇi //
MBh, 7, 162, 41.1 nālīkakṣuranārācair nakharaiḥ śaktitomaraiḥ /
MBh, 7, 170, 19.2 cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvataḥ //
MBh, 7, 171, 42.1 dvābhyāṃ ca suvikṛṣṭābhyāṃ kṣurābhyāṃ dhvajakārmuke /
MBh, 8, 8, 40.1 tataḥ sādhuvisṛṣṭena kṣureṇa puruṣarṣabhaḥ /
MBh, 8, 12, 5.3 bāhūn kṣurair amitrāṇāṃ vicakartārjuno raṇe //
MBh, 8, 12, 58.2 bhallārdhacandrakṣurahiṃsitāni prapetur urvyāṃ nṛśirāṃsy ajasram //
MBh, 8, 13, 13.2 kṣuraiḥ pracicheda sahaiva pāṇḍavas tato dvipaṃ bāṇaśataiḥ samārdayat //
MBh, 8, 13, 18.1 kṣuraprakṛttau subhṛśaṃ satomarau cyutāṅgadau candanarūṣitau bhujau /
MBh, 8, 14, 4.1 bhallaiḥ kṣurair ardhacandrair vatsadantaiś ca pāṇḍavaḥ /
MBh, 8, 16, 33.2 kṣurair bhallārdhacandraiś ca chinnāḥ śastrāṇi tatyajuḥ //
MBh, 8, 32, 50.1 kṣurapraṇunnaṃ tat tasya śiraś candranibhānanam /
MBh, 8, 33, 15.1 tataḥ kṣurābhyāṃ pāñcālyau cakrarakṣau mahātmanaḥ /
MBh, 8, 40, 8.2 kṣureṇa sahadevasya dhvajaṃ cicheda kāñcanam //
MBh, 8, 40, 104.2 pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanacchiraḥ //
MBh, 8, 54, 15.2 ṣaṇmārgaṇānām ayutāni vīra kṣurāś ca bhallāś ca tathāyutākhyāḥ /
MBh, 8, 54, 28.1 raviprabhaṃ vajranābhaṃ kṣurāntaṃ pārśve sthitaṃ paśya janārdanasya /
MBh, 8, 55, 6.2 kṣurārdhacandrair niśitaiś ca bāṇaiḥ śirāṃsi teṣāṃ bahudhā ca bāhūn //
MBh, 8, 57, 59.1 tathā tu tat tat sphurad āttakārmukaṃ tribhiḥ śarair yantṛśiraḥ kṣureṇa /
MBh, 8, 60, 32.1 tavātmajasyātha vṛkodaras tvaran dhanuḥ kṣurābhyāṃ dhvajam eva cāchinat /
MBh, 8, 61, 1.3 cicheda bhīmasya dhanuḥ kṣureṇa ṣaḍbhiḥ śaraiḥ sārathim apy avidhyat //
MBh, 8, 62, 19.1 tato dhvajaṃ sphāṭikacitrakambuṃ cicheda vīro nakulaḥ kṣureṇa /
MBh, 8, 62, 52.2 tato 'sya kāyān nicakarta nākuliḥ śiraḥ kṣureṇāmbujasaṃnibhānanam //
MBh, 8, 62, 60.2 cicheda cāsyeṣvasanaṃ bhujau ca kṣuraiś caturbhiḥ śira eva cograiḥ //
MBh, 8, 64, 17.1 varāyudhān pāṇigatān karaiḥ saha kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca /
MBh, 8, 65, 19.1 anena vāsya kṣuraneminādya saṃchinddhi mūrdhānam areḥ prasahya /
MBh, 8, 67, 14.1 tataḥ kṣureṇādhiratheḥ kirīṭī suvarṇapuṅkhena śitena yattaḥ /
MBh, 8, 68, 51.1 śaśiprakāśānanam arjuno yadā kṣureṇa karṇasya śiro nyapātayat /
MBh, 9, 15, 40.2 kṣureṇa śitadhāreṇa pracakarta narādhipaḥ //
MBh, 9, 15, 62.2 avidhyat kārmukaṃ cāsya kṣureṇa nirakṛntata //
MBh, 9, 16, 20.2 dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś cicheda cāpaṃ kurupuṃgavasya //
MBh, 9, 16, 23.1 tato 'pareṇa jvalitārkatejasā kṣureṇa rājño dhanur unmamātha /
MBh, 9, 16, 61.2 kārmukaṃ cāsya cicheda kṣurābhyāṃ dhvajam eva ca //
MBh, 9, 27, 49.1 adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ /
MBh, 9, 38, 10.2 kṣureṇa śitadhāreṇa tat papāta mahāvane //
MBh, 12, 4, 17.1 karṇasteṣām āpatatām ekaikena kṣureṇa ha /
MBh, 12, 138, 13.1 vāṅmātreṇa vinītaḥ syāddhṛdayena yathā kṣuraḥ /
MBh, 12, 152, 16.2 antaḥkṣurā vāṅmadhurāḥ kūpāśchannāstṛṇair iva /
MBh, 12, 252, 12.2 aṇīyān kṣuradhārāyā garīyān parvatād api //
MBh, 12, 289, 54.1 sustheyaṃ kṣuradhārāsu niśitāsu mahīpate /
MBh, 13, 38, 29.2 kṣuradhārā viṣaṃ sarpo vahnir ityekataḥ striyaḥ //
MBh, 13, 40, 4.3 kṣuradhārā viṣaṃ sarpo mṛtyur ityekataḥ striyaḥ //
MBh, 13, 63, 8.2 narastarati durgāṇi kṣuradhārāṃśca parvatān //
MBh, 14, 78, 28.2 suvarṇatālapratimaṃ kṣureṇāpāharad rathāt //
MBh, 14, 83, 18.1 dhanuścāsya mahaccitraṃ kṣureṇa pracakarta ha /
MBh, 14, 85, 5.2 kṣurair gāṇḍīvanirmuktair nātiyatnād ivārjunaḥ //
MBh, 18, 2, 23.2 asipatravanaṃ caiva niśitakṣurasaṃvṛtam //
Manusmṛti
ManuS, 9, 289.2 pravartamānam anyāye chedayel lavaśaḥ kṣuraiḥ //
Rāmāyaṇa
Rām, Ār, 45, 36.1 akṣisūcyā pramṛjasi jihvayā lekṣi ca kṣuram /
Rām, Ār, 63, 9.1 kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram /
Rām, Ār, 63, 12.1 ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram /
Rām, Yu, 35, 23.2 vivyādha vatsadantaiśca siṃhadaṃṣṭraiḥ kṣuraistathā //
Rām, Yu, 47, 96.2 kṣurārdhacandrottamakarṇibhallaiḥ śarāṃśca cicheda na cukṣubhe ca //
Rām, Yu, 96, 20.2 saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam /
Amarakośa
AKośa, 2, 153.1 ikṣugandhā tu kāṇḍekṣukokilākṣekṣurakṣurāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 6.1 vṛddhipattraṃ kṣurākāraṃ chedabhedanapāṭane /
AHS, Utt., 24, 24.2 cācārūṃṣikayostailam abhyaṅgaḥ kṣuraghṛṣṭayoḥ //
Bodhicaryāvatāra
BoCA, 7, 64.1 kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 356.1 paśyāmi sma ca vaideśān kriyamāṇakṣurakriyān /
BKŚS, 27, 102.2 iti saṃtakṣitaḥ pitrā karkaśair vacanakṣuraiḥ //
Divyāvadāna
Divyāv, 9, 41.0 bhavantaḥ śramaṇo gautamaḥ kṣurāśaniṃ pātayannanekā aputrikā apatikāśca kurvannāgacchati //
Kūrmapurāṇa
KūPur, 2, 23, 81.1 dvitīye 'hani kartavyaṃ kṣurakarma sabāndhavaiḥ /
Liṅgapurāṇa
LiPur, 1, 108, 13.1 kṣurāḥ kartarikā cāpi atha pātramathāpi vā /
Matsyapurāṇa
MPur, 93, 152.2 śyenābhicāramantreṇa kṣuraṃ samabhimantrya ca //
MPur, 93, 153.1 pratirūpaṃ ripoḥ kṛtvā kṣureṇa parikartayet /
Suśrutasaṃhitā
Su, Cik., 1, 104.2 kṣurakartarisaṃdaṃśais tasya romāṇi nirharet //
Tantrākhyāyikā
TAkhy, 1, 88.1 samarpaya bhadre kṣurabhāṇḍam //
TAkhy, 1, 90.1 sā ca duṣṭābhyantarasthaiva kṣuram eva prāhiṇot //
TAkhy, 1, 91.1 sa ca samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto nāpitas tam eva tasyāḥ kṣuraṃ pratīpaṃ prāhiṇot //
TAkhy, 1, 91.1 sa ca samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto nāpitas tam eva tasyāḥ kṣuraṃ pratīpaṃ prāhiṇot //
Viṣṇupurāṇa
ViPur, 5, 29, 16.2 ācitā mauravaiḥ pāśaiḥ kṣurāntairbhūrdvijottama //
Bhāratamañjarī
BhāMañj, 13, 578.2 viśedantaśca śatrūṇāṃ madhudigdha iva kṣuraḥ //
BhāMañj, 18, 11.1 kṣurakaṇṭakakīlograjvālāstambhavibhīṣaṇe /
Garuḍapurāṇa
GarPur, 1, 51, 28.2 asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam //
Hitopadeśa
Hitop, 2, 112.12 tataḥ prātar evānena nāpitena svavadhūḥ kṣurabhāṇḍaṃ yācitā satī kṣuram ekaṃ prādāt /
Hitop, 2, 112.12 tataḥ prātar evānena nāpitena svavadhūḥ kṣurabhāṇḍaṃ yācitā satī kṣuram ekaṃ prādāt /
Hitop, 2, 112.13 tato 'samagrabhāṇḍe prāpte samupajātakopo 'yaṃ nāpitas taṃ kṣuraṃ dūrād eva gṛhe kṣiptavān /
Kathāsaritsāgara
KSS, 2, 4, 168.2 tadasyāḥ pañcacūḍaṃ tvaṃ kṣurakᄆptaṃ śiraḥ kuru //
Kālikāpurāṇa
KālPur, 55, 91.2 sūtake ca samutpanne kṣurakarmaṇi maithune //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 306.1 ikṣuraḥ kṣurako 'vyaṇḍaḥ kokilākṣaḥ kṣuraḥ smṛtaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 184.1 palaṅkaṣā kaṇṭaphalaḥ ṣaḍaṅgastūkṣuraḥ kṣuraḥ /
Rasaratnasamuccaya
RRS, 10, 58.1 goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /
Rasendrasārasaṃgraha
RSS, 1, 332.2 vānarībhṛṅgarājākhyavidārīgokṣurakṣuraiḥ /
Rājanighaṇṭu
RājNigh, Śat., 41.1 kṣudro 'paro gokṣurakas trikaṇṭakaḥ kaṇṭī ṣaḍaṅgo bahukaṇṭakaḥ kṣuraḥ /
RājNigh, Śālm., 81.1 śaro bāṇa iṣuḥ kāṇḍa utkaṭaḥ sāyakaḥ kṣuraḥ /
RājNigh, Prabh, 140.2 karahāṭaḥ kṣuraś caiva śastrakośataruḥ saraḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 44.1 gokṣure kokilākṣe ca kṣure gokaṇṭake kṣuraḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 44.1 gokṣure kokilākṣe ca kṣure gokaṇṭake kṣuraḥ /
Ānandakanda
ĀK, 2, 3, 31.2 bhasmanā hyamlapiṣṭena limpettāmramayaṃ kṣuram //
Āryāsaptaśatī
Āsapt, 2, 97.2 madhuliptakṣura rasanācchedāya paraṃ vijānāsi //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 125.2 kṣureṇa pracchite mūrdhni tatrāṅgulyā ca gharṣayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 1.1 duḥsvapnaṃ yadi paśyet tu vānte tu kṣurakarmaṇi /
Rasasaṃketakalikā
RSK, 4, 15.2 no cet tālupradeśe ca kṣurakṣuṇṇe pracārayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 149, 22.1 ghoṇonmīlitamerurandhranivaho duḥkhābdhimajjatplavaḥ prādurbhūtarasātalodarabṛhatpaṅkārdhamagnakṣuraḥ /