Occurrences
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasagṛhyasūtra
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.6 kṣurapavir jārebhyo jīvasūr vīrasūḥ syonā mahyaṃ tvādur gārhapatyāya devāḥ /
BhārGS, 1, 28, 7.1 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīriti lohitāyasaṃ
kṣuraṃ tiryañcaṃ nidhāya pravapati /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.4 sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā
kṣuraḥ kṣuradhāne 'vahitaḥ syād viśvambharo vā viśvambharakulāye /
BĀU, 1, 4, 7.4 sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā kṣuraḥ
kṣuradhāne 'vahitaḥ syād viśvambharo vā viśvambharakulāye /
BĀU, 3, 3, 2.8 tad yāvatī
kṣurasya dhārā yāvad vā makṣikāyāḥ pattraṃ tāvān antareṇākāśaḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ
kṣura ādarśo vā kṣurapāṇir nāpita iti dakṣiṇataḥ //
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ kṣura ādarśo vā
kṣurapāṇir nāpita iti dakṣiṇataḥ //
GobhGS, 2, 9, 10.0 atha japaty āyam agāt savitā
kṣureṇeti savitāraṃ manasā dhyāyan nāpitaṃ prekṣamāṇaḥ //
GobhGS, 2, 9, 15.0 tā vāmena pāṇinā nigṛhya dakṣiṇena pāṇinaudumbaraṃ
kṣuraṃ gṛhītvādarśaṃ vābhinidadhāti svadhite mainaṃ hiṃsīr iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya
kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati
kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 9, 16.0 yatkṣureṇa marcayatā supeśasā vaptarvapasi keśaśmaśru varcayā mukhaṃ mā na āyuḥ pramoṣīr iti vaptāraṃ samīkṣate //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 9.0 āyam agāt savitā
kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 9.0 āyam agāt savitā kṣureṇeti
kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 9.0 āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā
kṣureṇa viśvair devair anumato marudbhiḥ /
JaimGS, 1, 11, 14.0 ūrdhvaṃ trir ādarśena spṛṣṭvā yena dhāteti
kṣureṇa chindyād yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
JaimGS, 1, 11, 18.0 yat
kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya
kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat
kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat
kṣuradhārāyām āste na vai sa tato 'vapadyate /
Jaiminīyabrāhmaṇa
JB, 1, 46, 22.0 ādadīran yajñapātrāṇi sarpir apo dārūṇy anustaraṇīṃ
kṣuraṃ nakhanikṛntanam //
Kauśikasūtra
Kaṭhopaniṣad
KaṭhUp, 3, 14.2 kṣurasya dhārā niśitā duratyayā durgaṃ pathas tat kavayo vadanti //
Khādiragṛhyasūtra
KhādGS, 2, 3, 17.0 tatra nāpita uṣṇodakamādarśaḥ
kṣuro vaudumbaraḥ piñjūlya iti dakṣiṇataḥ //
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
KāṭhGS, 31, 2.2 yaṃ sīmantaṃ kaṅkatas te cakāra yad vā
kṣuraḥ parivavarja vapaṃs te /
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti
kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā
kṣureṇa somasya rājño varuṇasya vidvān /
KāṭhGS, 40, 11.8 tenāsyāyuṣe vapa suślokyāya svastaya iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ
darbhakṣurakarma //
KāṭhGS, 40, 12.2 śundhi śiro māsyāyuḥ pramoṣīr iti lauhāyasaṃ
kṣuraṃ keśavāpāya prayacchati //
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
PārGS, 2, 1, 11.1 śivo nāmeti
lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
PārGS, 2, 1, 11.1 śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā
kṣureṇa somasya rājño varuṇasya vidvān /
PārGS, 2, 1, 18.0 yatkṣureṇa majjayatā supeśasā vaptvā vāvapati keśāñ chinddhi śiro māsyāyuḥ pramoṣīḥ //
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
VārGS, 4, 12.1 yenāvapatsavitā
kṣureṇa somasya rājño varuṇasya vidvān /
VārGS, 9, 3.2 yat
kṣureṇa marcayatā supeśasā vaptar vapasi keśaśmaśrūn /
Āpastambagṛhyasūtra
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā
kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 10.1 pracchinatti yena āvapat savitā
kṣureṇa somasya rājño varuṇasya vidvān /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai
kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ
kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha
kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai
kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ
kṣuro na hinasti //
ŚBM, 3, 1, 2, 8.2 tūṣṇīmevottaraṃ godānam abhyunatti tūṣṇīṃ darbhataruṇakam antardadhāti tūṣṇīṃ
kṣureṇābhinidhāya pracchidyodapātre prāsyati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 7.0 ānaḍuhaṃ ca gomayaṃ kuśabhittaṃ ca keśapratigrahaṇāyādarśaṃ navanītaṃ
lohakṣuraṃ cottarata upasthāpya //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre
kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 20, 8.0 tad yathā
kṣuraḥ kṣuradhāne vopahito viśvaṃbharo vā viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
ŚāṅkhĀ, 6, 20, 8.0 tad yathā kṣuraḥ
kṣuradhāne vopahito viśvaṃbharo vā viśvaṃbharakulāya evam evaiṣa prajñātmedaṃ śarīram ātmānam anupraviṣṭa ā lomabhya ā nakhebhyaḥ //
Ṛgveda
ṚV, 1, 166, 10.2 aṃseṣv etāḥ paviṣu
kṣurā adhi vayo na pakṣān vy anu śriyo dhire //
ṚV, 8, 4, 16.1 saṃ naḥ śiśīhi bhurijor iva
kṣuraṃ rāsva rāyo vimocana /
ṚV, 10, 28, 9.1 śaśaḥ
kṣuram pratyañcaṃ jagārādriṃ logena vy abhedam ārāt /
Arthaśāstra
Mahābhārata
MBh, 1, 3, 132.1 nāvanītaṃ hṛdayaṃ brāhmaṇasya vāci
kṣuro nihitas tīkṣṇadhāraḥ /
MBh, 5, 44, 22.2 aṇīyarūpaṃ
kṣuradhārayā tan mahacca rūpaṃ tvapi parvatebhyaḥ //
MBh, 5, 47, 77.1 nirmocane ṣaṭ sahasrāṇi hatvā saṃchidya pāśān sahasā
kṣurāntān /
MBh, 6, 55, 86.2 kṣurāntam udyamya bhujena cakraṃ rathād avaplutya visṛjya vāhān //
MBh, 8, 12, 58.2 bhallārdhacandrakṣurahiṃsitāni prapetur urvyāṃ nṛśirāṃsy ajasram //
MBh, 8, 13, 13.2 kṣuraiḥ pracicheda sahaiva pāṇḍavas tato dvipaṃ bāṇaśataiḥ samārdayat //
MBh, 8, 13, 18.1 kṣuraprakṛttau subhṛśaṃ satomarau cyutāṅgadau candanarūṣitau bhujau /
MBh, 8, 54, 15.2 ṣaṇmārgaṇānām ayutāni vīra
kṣurāś ca bhallāś ca tathāyutākhyāḥ /
MBh, 8, 54, 28.1 raviprabhaṃ vajranābhaṃ
kṣurāntaṃ pārśve sthitaṃ paśya janārdanasya /
MBh, 8, 55, 6.2 kṣurārdhacandrair niśitaiś ca bāṇaiḥ śirāṃsi teṣāṃ bahudhā ca bāhūn //
MBh, 8, 57, 59.1 tathā tu tat tat sphurad āttakārmukaṃ tribhiḥ śarair yantṛśiraḥ
kṣureṇa /
MBh, 8, 60, 32.1 tavātmajasyātha vṛkodaras tvaran dhanuḥ
kṣurābhyāṃ dhvajam eva cāchinat /
MBh, 8, 61, 1.3 cicheda bhīmasya dhanuḥ
kṣureṇa ṣaḍbhiḥ śaraiḥ sārathim apy avidhyat //
MBh, 8, 62, 19.1 tato dhvajaṃ sphāṭikacitrakambuṃ cicheda vīro nakulaḥ
kṣureṇa /
MBh, 8, 62, 52.2 tato 'sya kāyān nicakarta nākuliḥ śiraḥ
kṣureṇāmbujasaṃnibhānanam //
MBh, 8, 62, 60.2 cicheda cāsyeṣvasanaṃ bhujau ca
kṣuraiś caturbhiḥ śira eva cograiḥ //
MBh, 8, 64, 17.1 varāyudhān pāṇigatān karaiḥ saha
kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca /
MBh, 8, 65, 19.1 anena vāsya
kṣuraneminādya saṃchinddhi mūrdhānam areḥ prasahya /
MBh, 8, 68, 51.1 śaśiprakāśānanam arjuno yadā
kṣureṇa karṇasya śiro nyapātayat /
MBh, 9, 16, 20.2 dvābhyāṃ
kṣurābhyāṃ ca tathaiva rājñaś cicheda cāpaṃ kurupuṃgavasya //
Manusmṛti
Rāmāyaṇa
Rām, Yu, 47, 96.2 kṣurārdhacandrottamakarṇibhallaiḥ śarāṃśca cicheda na cukṣubhe ca //
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Divyāv, 9, 41.0 bhavantaḥ śramaṇo gautamaḥ
kṣurāśaniṃ pātayannanekā aputrikā apatikāśca kurvannāgacchati //
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
TAkhy, 1, 91.1 sa ca
samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto nāpitas tam eva tasyāḥ kṣuraṃ pratīpaṃ prāhiṇot //
TAkhy, 1, 91.1 sa ca samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto nāpitas tam eva tasyāḥ
kṣuraṃ pratīpaṃ prāhiṇot //
Vaikhānasagṛhyasūtra
VaikhGṛS, Praśna 1, Praśna 2, 5.1 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayatyathājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāramāsayitvāgnernairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbhamindra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā
yenāvapadyatkṣureṇeti sarvato vapati nādho jatrorgośakṛdyukte śarāve keśāngṛhṇīyāt yatra mauṇḍyaṃ śikhābhrūvarjam ā nakhaṃ vapati snātvācāntaṃ puṇyāhaṃ vācayitvā bhuktavantam āsayati dakṣiṇe kumāramatha paristīryāyurdā agna āyurdā deveti pradhānaṃ pañca vāruṇaṃ vyāhṛtiparyantaṃ juhotyātiṣṭheti vāyavyām aśma pādāṅguṣṭhena dakṣiṇena sparśayati yā akṛntanniti vastramiyam duruktāditi mekhalāṃ parīdamityuttarīyaṃ yajñopavītamityupavītaṃ mitrasya cakṣuriti kṛṣṇājinaṃ tasmai dadāti //
VaikhGṛS, Praśna 1, Praśna 2, 13.1 atha samāvartanaṃ vyākhyāsyāma udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpastatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjatīmaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa udu tyam ityetābhyām ādityam upasthāyoduttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti
kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati śarāve sānaḍuhagośakṛti keśādīnyādāyedamahamamuṣyetyudumbaradarbhayormūle goṣṭhe vā gūhayedannādyāya vyūhadhvamiti dantadhāvanamaudumbareṇa kāṣṭhena karoti śītoṣṇābhiradbhirāpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti pūrvaṃ tathā pradhānānhutvā purodayādādityasya brāhmavrataṃ visṛjya śukriyavratasya grahaṇavisargāvityeke //
VaikhGṛS, Praśna 1, Praśna 2, 13.1 atha samāvartanaṃ vyākhyāsyāma udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpastatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjatīmaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa udu tyam ityetābhyām ādityam upasthāyoduttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva
yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati śarāve sānaḍuhagośakṛti keśādīnyādāyedamahamamuṣyetyudumbaradarbhayormūle goṣṭhe vā gūhayedannādyāya vyūhadhvamiti dantadhāvanamaudumbareṇa kāṣṭhena karoti śītoṣṇābhiradbhirāpo hi ṣṭhetyādibhir ṛgbhis tisṛbhiḥ snāpayitvā hiraṇyapavamānābhyāṃ prokṣayatīti pūrvaṃ tathā pradhānānhutvā purodayādādityasya brāhmavrataṃ visṛjya śukriyavratasya grahaṇavisargāvityeke //
VaikhGṛS, Praśna 1, Praśna 3, 23.0 atha varṣe prathame tṛtīye vā cauḍakam uttarāyaṇe pakṣa āpūryamāṇe puṃnāmnyāghāro mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayecchivo nāmāsīti grahaṇaṃ
kṣurasya śivā no bhavatheti śilāyāṃ tīkṣṇīkaraṇaṃ godānam unaktviti gavādidakṣiṇākaraṇam āpa undantvity apāṃ sekaṃ śirasyoṣadhe trāyasvainamiti sākṣatāṅkuradarbhau prāguttarāgrau mastake sthāpayetsvadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣetyasāvāyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajedṛṣikrameṇa svasyaikārṣadvyārṣatryārṣapañcārṣasaptārṣāc cūḍā vibhajed anuditasyaikāmidam aham amuṣyetyudumbaradarbhayor mūle goṣṭhe vācchādayet snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānāmannena karotītyaṣṭādaśa saṃskārāḥ śārīrāḥ //
VaikhGṛS, Praśna 1, Praśna 3, 23.0 atha varṣe prathame tṛtīye vā cauḍakam uttarāyaṇe pakṣa āpūryamāṇe puṃnāmnyāghāro mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayecchivo nāmāsīti grahaṇaṃ kṣurasya śivā no bhavatheti śilāyāṃ tīkṣṇīkaraṇaṃ godānam unaktviti gavādidakṣiṇākaraṇam āpa undantvity apāṃ sekaṃ śirasyoṣadhe trāyasvainamiti sākṣatāṅkuradarbhau prāguttarāgrau mastake sthāpayetsvadhite mainam hiṃsīriti
kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣetyasāvāyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajedṛṣikrameṇa svasyaikārṣadvyārṣatryārṣapañcārṣasaptārṣāc cūḍā vibhajed anuditasyaikāmidam aham amuṣyetyudumbaradarbhayor mūle goṣṭhe vācchādayet snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānāmannena karotītyaṣṭādaśa saṃskārāḥ śārīrāḥ //
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Hitop, 2, 112.12 tataḥ prātar evānena nāpitena svavadhūḥ
kṣurabhāṇḍaṃ yācitā satī kṣuram ekaṃ prādāt /
Hitop, 2, 112.12 tataḥ prātar evānena nāpitena svavadhūḥ kṣurabhāṇḍaṃ yācitā satī
kṣuram ekaṃ prādāt /
Hitop, 2, 112.13 tato 'samagrabhāṇḍe prāpte samupajātakopo 'yaṃ nāpitas taṃ
kṣuraṃ dūrād eva gṛhe kṣiptavān /
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
RSK, 4, 15.2 no cet tālupradeśe ca
kṣurakṣuṇṇe pracārayet //
Skandapurāṇa (Revākhaṇḍa)