Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 55.1 kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā /
MBh, 1, 57, 69.20 bījakṣetrasamāyoge sasyaṃ jāyeta laukikam /
MBh, 1, 57, 95.2 kṣetre vicitravīryasya pāṇḍuścaiva mahābalaḥ /
MBh, 1, 58, 25.2 asurā jajñire kṣetre rājñāṃ manujapuṃgava //
MBh, 1, 68, 51.1 ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam /
MBh, 1, 89, 55.22 grāmān gṛhāṇi kṣetrāṇi koṭiśo 'yutaśastathā /
MBh, 1, 92, 19.2 mahābhiṣaḥ sa saṃjajñe kṣetre tasya mahātmanaḥ /
MBh, 1, 99, 2.2 vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ //
MBh, 1, 99, 15.4 bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati //
MBh, 1, 99, 17.2 vicitravīryakṣetreṣu putrān utpādayiṣyati //
MBh, 1, 100, 30.1 evaṃ vicitravīryasya kṣetre dvaipāyanād api /
MBh, 1, 110, 4.1 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ /
MBh, 1, 111, 17.1 yathaivāhaṃ pituḥ kṣetre sṛṣṭastena mahātmanā /
MBh, 1, 111, 17.2 tathaivāsmin mama kṣetre kathaṃ vai sambhavet prajā //
MBh, 1, 148, 10.3 purātanasya vāsasya gṛhakṣetrādikasya ca /
MBh, 1, 220, 29.8 gṛhaṃ kṣetraṃ paśūn rakṣa rakṣa māṃ sarvasarvadā //
MBh, 2, 18, 29.2 kuravoraśchadaṃ jagmur māgadhaṃ kṣetram acyutāḥ //
MBh, 3, 3, 7.1 kṣetrabhūte tatas tasminn oṣadhīr oṣadhīpatiḥ /
MBh, 3, 31, 30.1 hetumātram idaṃ dhātuḥ śarīraṃ kṣetrasaṃjñitam /
MBh, 3, 83, 83.2 siddhakṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam //
MBh, 3, 129, 22.2 kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ //
MBh, 3, 147, 24.1 ahaṃ kesariṇaḥ kṣetre vāyunā jagadāyuṣā /
MBh, 3, 178, 20.2 viṣayāyatanasthena bhūtātmā kṣetraniḥsṛtaḥ //
MBh, 3, 222, 24.1 kṣetrād vanād vā grāmād vā bhartāraṃ gṛham āgatam /
MBh, 3, 225, 23.1 kṣetre sukṛṣṭe hyupite ca bīje deve ca varṣatyṛtukālayuktam /
MBh, 4, 5, 5.2 paśyaikapadyo dṛśyante kṣetrāṇi vividhāni ca /
MBh, 5, 27, 12.1 iha kṣetre kriyate pārtha kāryaṃ na vai kiṃcid vidyate pretya kāryam /
MBh, 5, 37, 5.2 parakṣetre nirvapati yaśca bījaṃ striyaṃ ca yaḥ parivadate 'tivelam //
MBh, 5, 39, 33.1 paricchadena kṣetreṇa veśmanā paricaryayā /
MBh, 5, 77, 2.1 kṣetraṃ hi rasavacchuddhaṃ karṣakeṇopapāditam /
MBh, 5, 179, 15.2 kurukṣetraṃ raṇakṣetram upāyāṃ bharatarṣabha //
MBh, 6, 1, 2.3 kurukṣetre tapaḥkṣetre śṛṇu tat pṛthivīpate //
MBh, 6, BhaGī 1, 1.2 dharmakṣetre kurukṣetre samavetā yuyutsavaḥ /
MBh, 6, BhaGī 13, 1.2 idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate /
MBh, 6, BhaGī 13, 2.1 kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata /
MBh, 6, BhaGī 13, 2.2 kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama //
MBh, 6, BhaGī 13, 3.1 tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat /
MBh, 6, BhaGī 13, 6.2 etatkṣetraṃ samāsena savikāramudāhṛtam //
MBh, 6, BhaGī 13, 18.1 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ /
MBh, 6, BhaGī 13, 26.2 kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha //
MBh, 6, BhaGī 13, 33.2 kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata //
MBh, 6, BhaGī 13, 34.1 kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā /
MBh, 6, 86, 8.2 evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ //
MBh, 7, 38, 24.1 tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ /
MBh, 7, 52, 4.2 yo 'sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā //
MBh, 7, 57, 74.2 piṅgākṣastapasaḥ kṣetraṃ balavānnīlalohitaḥ //
MBh, 9, 38, 16.2 sarvapāpapraśamanaṃ siddhakṣetram anuttamam //
MBh, 9, 52, 3.2 kimarthaṃ kuruṇā kṛṣṭaṃ kṣetram etanmahātmanā /
MBh, 9, 52, 6.2 iha ye puruṣāḥ kṣetre mariṣyanti śatakrato /
MBh, 10, 2, 5.2 kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam //
MBh, 10, 2, 7.1 pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite /
MBh, 12, 11, 15.2 siddhikṣetram idaṃ puṇyam ayam evāśramo mahān //
MBh, 12, 12, 28.2 grāmāñ janapadāṃścaiva kṣetrāṇi ca gṛhāṇi ca //
MBh, 12, 29, 83.2 sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate //
MBh, 12, 29, 133.2 yathābhikāmam avasan kṣetreṣu ca gṛheṣu ca //
MBh, 12, 47, 33.2 kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ //
MBh, 12, 47, 33.2 kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ //
MBh, 12, 53, 23.2 kṣetraṃ dharmasya kṛtsnasya kurukṣetram avātaran //
MBh, 12, 69, 36.1 kṣetrastheṣu ca sasyeṣu śatror upajapennarān /
MBh, 12, 79, 41.2 yathā hyanetraḥ śakaṭaḥ pathi kṣetraṃ yathoṣaram //
MBh, 12, 81, 14.1 yasya kṣetrād apyudakaṃ kṣetram anyasya gacchati /
MBh, 12, 81, 14.1 yasya kṣetrād apyudakaṃ kṣetram anyasya gacchati /
MBh, 12, 98, 6.1 yathaiva kṣetranirdātā nirdan vai kṣetram ekadā /
MBh, 12, 98, 6.1 yathaiva kṣetranirdātā nirdan vai kṣetram ekadā /
MBh, 12, 137, 75.1 yastu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ /
MBh, 12, 137, 82.1 niveśanaṃ ca kupyaṃ ca kṣetraṃ bhāryā suhṛjjanaḥ /
MBh, 12, 137, 86.1 gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare /
MBh, 12, 159, 11.3 khalāt kṣetrāt tathāgārād yato vāpyupapadyate //
MBh, 12, 169, 20.2 kṣetrāpaṇagṛhāsaktaṃ mṛtyur ādāya gacchati //
MBh, 12, 204, 14.2 tathaitad antaraṃ vidyāt kṣetrakṣetrajñayor budhaḥ /
MBh, 12, 206, 8.1 prakṛtyā kṣetrabhūtāstā narāḥ kṣetrajñalakṣaṇāḥ /
MBh, 12, 211, 12.2 kṣetrakṣetrajñayor vyaktiṃ bubudhe devadarśanaḥ //
MBh, 12, 211, 32.1 avidyāṃ kṣetram āhur hi karma bījaṃ tathā kṛtam /
MBh, 12, 212, 40.1 evam āhuḥ samāhāraṃ kṣetram adhyātmacintakāḥ /
MBh, 12, 244, 11.2 karmānumānād vijñeyaḥ sa jīvaḥ kṣetrasaṃjñakaḥ //
MBh, 12, 252, 14.1 nipānānīva go'bhyāśe kṣetre kulyeva bhārata /
MBh, 12, 255, 18.1 kṣetrakṣetrajñatattvajñāḥ svayajñapariniṣṭhitāḥ /
MBh, 12, 284, 3.1 gṛhāṇyāśritya gāvaśca kṣetrāṇi ca dhanāni ca /
MBh, 12, 285, 4.1 sukṣetrācca subījācca puṇyo bhavati saṃbhavaḥ /
MBh, 12, 287, 3.3 cīrṇaṃ tapo na praṇaśyed vāpaḥ kṣetre na naśyati //
MBh, 12, 288, 45.3 kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate //
MBh, 12, 292, 47.1 akṣetraḥ kṣetram ātmānam asargaḥ sargam ātmanaḥ /
MBh, 12, 294, 35.2 tacca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati //
MBh, 12, 294, 36.2 adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam //
MBh, 12, 294, 37.1 kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate /
MBh, 12, 294, 38.1 anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate /
MBh, 12, 294, 38.2 kṣetram avyaktam ityuktaṃ jñātā vai pañcaviṃśakaḥ //
MBh, 12, 294, 40.1 avyaktaṃ kṣetram ityuktaṃ tathā sattvaṃ tatheśvaram /
MBh, 12, 295, 14.2 adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam //
MBh, 12, 295, 16.2 kṣetrajño 'pi yadā tāta tatkṣetre sampralīyate //
MBh, 12, 295, 18.1 evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣaye /
MBh, 12, 308, 32.1 yathā kṣetraṃ mṛdūbhūtam adbhir āplāvitaṃ tathā /
MBh, 12, 339, 5.2 ekaścarati kṣetreṣu svairacārī yathāsukham //
MBh, 12, 339, 6.1 kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe /
MBh, 13, 6, 6.1 yādṛśaṃ vapate bījaṃ kṣetram āsādya karṣakaḥ /
MBh, 13, 6, 7.1 yathā bījaṃ vinā kṣetram uptaṃ bhavati niṣphalam /
MBh, 13, 6, 8.1 kṣetraṃ puruṣakārastu daivaṃ bījam udāhṛtam /
MBh, 13, 6, 8.2 kṣetrabījasamāyogāt tataḥ sasyaṃ samṛdhyate //
MBh, 13, 14, 20.2 kṣetrauṣadhyo yajñavāhācchandāṃsy ṛṣigaṇā dharā //
MBh, 13, 14, 27.2 kṣetraṃ ca tapasāṃ śreṣṭhaṃ paśyāmyāśramam uttamam //
MBh, 13, 17, 139.1 viśvakṣetraṃ prajābījaṃ liṅgam ādyastvaninditaḥ /
MBh, 13, 24, 98.1 niveśanānāṃ kṣetrāṇāṃ vasatīnāṃ ca bhārata /
MBh, 13, 49, 15.3 na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet //
MBh, 13, 49, 16.2 tatra kṣetraṃ pramāṇaṃ syānna vai tatrātmajaḥ sutaḥ //
MBh, 13, 49, 18.2 na tatra retaḥ kṣetraṃ vā pramāṇaṃ syād yudhiṣṭhira //
MBh, 13, 49, 19.3 śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata //
MBh, 13, 57, 25.1 dāsīdāsam alaṃkārān kṣetrāṇi ca gṛhāṇi ca /
MBh, 13, 61, 76.2 brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam //
MBh, 13, 62, 28.1 brāhmaṇo hi mahad bhūtaṃ kṣetraṃ carati pādavat /
MBh, 13, 65, 30.1 kṣetrabhūmiṃ dadal loke putra śriyam avāpnuyāt /
MBh, 13, 99, 3.1 tasyāḥ kṣetraviśeṣaṃ ca taḍāgānāṃ niveśanam /
MBh, 13, 99, 6.2 taḍāgaṃ sukṛtaṃ deśe kṣetram eva mahāśrayam //
MBh, 13, 107, 23.1 notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike /
MBh, 13, 122, 9.1 yathā hi sukṛte kṣetre phalaṃ vindati mānavaḥ /
MBh, 13, 131, 53.1 brāhmaṇo hi mahat kṣetraṃ loke carati pādavat /
MBh, 13, 133, 4.2 sasyajātāni sarvāṇi gāḥ kṣetrāṇyatha yoṣitaḥ //
MBh, 14, 6, 7.2 pitryam asmi tava kṣetraṃ bahu manye ca te bhṛśam /
MBh, 14, 18, 1.3 prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā //
MBh, 14, 18, 1.3 prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā //
MBh, 14, 18, 5.2 kṣetraṃ karmajam āpnoti śubhaṃ vā yadi vāśubham //
MBh, 14, 43, 35.1 avyaktaṃ kṣetram uddiṣṭaṃ guṇānāṃ prabhavāpyayam /
MBh, 14, 93, 2.1 dharmakṣetre kurukṣetre dharmajñair bahubhir vṛte /
MBh, 15, 20, 4.1 kambalājinaratnāni grāmān kṣetrān ajāvikam /
MBh, 15, 35, 15.2 vaicitravīryake kṣetre jātaḥ sa sumahāmatiḥ //