Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 16.1 tattatkṣetraviśeṣeṇa nāmavarṇādikān guṇān /
ĀK, 1, 3, 45.2 ādau śivatrayaṃ vighnanāthaṃ kṣetrādhipaṃ harim //
ĀK, 1, 3, 116.2 yatra tvaṃ kṣaṇamātre ca puṇyakṣetraṃ taducyate //
ĀK, 1, 4, 498.2 kṣetraṃ kṛtvā śarīraṃ tu tataḥ siddharasaṃ kṣipet //
ĀK, 1, 6, 39.1 tasmāt kṣetram akṛtvaiva yojayed yastu sūtakam /
ĀK, 1, 7, 50.2 rasavedhād bhaveccaikam itaratkṣetrasambhavam //
ĀK, 1, 12, 201.20 evam aṅgarakṣāṃ kṛtvā kṣetraṃ pūjayet /
ĀK, 1, 12, 201.24 anena mantreṇa tatkṣetradevatāṃ pūjayet /
ĀK, 1, 16, 112.1 śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi /
ĀK, 1, 16, 112.1 śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi /
ĀK, 1, 20, 194.1 yatroṣitaṃ kṣaṇaṃ tena puṇyakṣetraṃ hi sā mahī /
ĀK, 1, 21, 79.1 deśo dhanyataraḥ ślāghyaḥ puṇyakṣetraṃ ca pāvanam /
ĀK, 1, 22, 42.1 kṣetramadhye ripostatra sasyanāśaśca jāyate /
ĀK, 1, 22, 72.2 maghāyāṃ sthāpayetkṣetre vandākaṃ madhukodbhavam //
ĀK, 1, 23, 413.2 tasya kṣetraṃ yadā gacchedaghorāstraṃ japettadā //
ĀK, 1, 23, 418.2 kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṅkaram //
ĀK, 1, 23, 419.1 caturdaśyāṃ tu tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /
ĀK, 1, 23, 453.2 kṣetrādhipaṃ gaṇeśaṃ ca candraṃ yogigaṇaṃ tathā //
ĀK, 1, 23, 494.1 aghorāstreṇa tatkṣetre rakṣāṃ kṛtvā diśāṃ balim /
ĀK, 1, 25, 19.2 tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān //
ĀK, 2, 5, 10.1 kṣetraṃ jñātvā gṛhītavyaṃ tatprayatnena bhūyasā /
ĀK, 2, 8, 9.2 kṣetraṃ caturvidhaṃ tasya māṇikyasya samudbhave //
ĀK, 2, 8, 12.1 madhyame madhyamaṃ jñeyaṃ māṇikyaṃ kṣetrabhedataḥ /