Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 11.1 bhrāturdvaipāyanaḥ kṣetre putrānmāturanujñayā /
BhāMañj, 1, 15.1 samantapañcakakṣetre nihatāste mahārathāḥ /
BhāMañj, 1, 18.2 samantapañcake kṣetre kathā pṛṣṭo 'bravīcca saḥ //
BhāMañj, 1, 29.2 kṣetre jalaṃ badhāneti sa ca gatvā tathākarot //
BhāMañj, 1, 30.2 kṣetraṃ tenāsya bhagavānabhavadvarado guruḥ //
BhāMañj, 1, 31.1 āhūto guruṇā yasmād uddālya kṣetramutthitaḥ /
BhāMañj, 1, 359.2 dauhitrāṇāṃ kratukṣetre papātādhomukho divaḥ //
BhāMañj, 1, 462.1 kṣetre vicitravīryasya bhrātustridaśagāminaḥ /
BhāMañj, 1, 473.1 bhrāturvicitravīryasya kṣetre madvacanānmune /
BhāMañj, 1, 532.1 kṣatrakṣetre purā jātāḥ śrūyante brāhmaṇānnṛpāḥ /
BhāMañj, 5, 490.1 asminvidhātṛvihite kṣatrakṣetrakṣaye yudhi /
BhāMañj, 5, 608.1 eṣo 'haṃ kauravakṣetraṃ gatvā śāntanavaṃ svayam /
BhāMañj, 5, 671.1 puṇye bhārgavabhinnabhūpanidhane kṣetre tataḥ kaurave kaunteyasya samantapañcakataṭe senāniveśo babhau /
BhāMañj, 6, 30.1 tasminkṣattrakṣayakṣetre sarvakṣattrasamāgame /
BhāMañj, 6, 150.2 śarīraṃ kṣetramityāhuḥ kṣetrajñaṃ māṃ vidurbudhāḥ /
BhāMañj, 6, 150.3 kṣetraṃ tatsavikāraṃ tu māyā bhūtādi ca sthitam //
BhāMañj, 6, 153.2 prakṛtiḥ puruṣaśceti kṣetrakṣetrajñasaṃgamaḥ //
BhāMañj, 13, 731.2 svayamutkarṣaṇaṃ cakre kṣetre vipulavāhakaḥ //
BhāMañj, 13, 784.1 kṣetrajñastriguṇaḥ kṣetre raśmivatprasṛtendriyaḥ /
BhāMañj, 13, 1020.1 goṣu khorakaniḥśvāsam ūṣiraṃ kṣetrabhūmiṣu /
BhāMañj, 13, 1292.1 anuptabīje kṛṣṭe 'pi daivaṃ kṣetre karoti kim /
BhāMañj, 13, 1414.2 anagnayaḥ sattrabhujaḥ kṣattriyāḥ kṣetrajīvinaḥ //
BhāMañj, 13, 1747.1 patyuḥ puṃsaḥ purāṇasya kṣetrakṣetrajñasākṣiṇaḥ /
BhāMañj, 14, 77.2 kṣetrakṣetrajñavijñānaṃ paraṃ prāvīṇyamāyayau //
BhāMañj, 14, 195.2 kṛcchrātkṣetraśataṃ bhrāntvā saktuprasthamavāptavān //