Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 8, 5.2 namaḥ kṣetrasya pataye vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 12, 1.1 dyāvāpṛthivī urv antarikṣaṃ kṣetrasya patny urugāyo 'dbhutaḥ /
AVŚ, 2, 29, 3.2 jayam kṣetrāṇi sahasāyam indra kṛṇvāno anyān adharānt sapatnān //
AVŚ, 3, 3, 4.1 śyeno havyaṃ nayatv ā parasmād anyakṣetre aparuddhaṃ carantam /
AVŚ, 3, 28, 3.2 śivāsmai sarvasmai kṣetrāya śivā na ihaidhi //
AVŚ, 4, 18, 5.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 5, 17, 16.1 nāsya kṣetre puṣkariṇī nāṇḍīkaṃ jāyate bisam /
AVŚ, 5, 22, 8.2 praitāni takmane brūmo anyakṣetrāṇi vā imā //
AVŚ, 5, 22, 9.1 anyakṣetre na ramase vaśī san mṛḍayāsi naḥ /
AVŚ, 5, 31, 4.2 kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 7, 20, 5.1 emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam /
AVŚ, 10, 1, 4.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 10, 1, 18.1 yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ vā nicakhnuḥ /
AVŚ, 10, 4, 8.2 asmin kṣetre dvāv ahī strī ca pumāṃś ca tāv ubhāv arasā //
AVŚ, 11, 1, 22.2 mā tvā prāpac chapatho mābhicāraḥ sve kṣetre anamīvā vi rāja //
AVŚ, 11, 1, 28.1 idaṃ me jyotir amṛtaṃ hiraṇyaṃ pakvaṃ kṣetrāt kāmadughā ma eṣā /
AVŚ, 12, 1, 43.1 yasyāḥ puro devakṛtāḥ kṣetre yasyā vikurvate /
AVŚ, 14, 2, 7.1 yā oṣadhayo yā nadyo yāni kṣetrāṇi yā vanā /