Occurrences

Manusmṛti

Manusmṛti
ManuS, 2, 246.1 kṣetraṃ hiraṇyaṃ gām aśvaṃ chatropānaham āsanam /
ManuS, 3, 175.1 tau tu jātau parakṣetre prāṇinau pretya ceha ca /
ManuS, 8, 240.1 pathi kṣetre parivṛte grāmāntīye 'tha vā punaḥ /
ManuS, 8, 241.1 kṣetreṣv anyeṣu tu paśuḥ sapādaṃ paṇam arhati /
ManuS, 8, 262.1 kṣetrakūpataḍāgānām ārāmasya gṛhasya ca /
ManuS, 8, 264.1 gṛhaṃ taḍāgam ārāmaṃ kṣetraṃ vā bhīṣayā haran /
ManuS, 8, 341.2 ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati //
ManuS, 9, 33.1 kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān /
ManuS, 9, 33.2 kṣetrabījasamāyogāt sambhavaḥ sarvadehinām //
ManuS, 9, 35.3 yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite /
ManuS, 9, 48.1 ye 'kṣetriṇo bījavantaḥ parakṣetrapravāpiṇaḥ /
ManuS, 9, 50.1 tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ /
ManuS, 9, 53.1 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
ManuS, 9, 164.1 svakṣetre saṃskṛtāyāṃ tu svayam utpādayeddhi yam /
ManuS, 9, 327.1 bījānām uptivic ca syāt kṣetradoṣaguṇasya ca /
ManuS, 10, 69.1 subījaṃ caiva sukṣetre jātaṃ sampadyate yathā /
ManuS, 10, 70.1 bījam eke praśaṃsanti kṣetram anye manīṣiṇaḥ /
ManuS, 10, 70.2 bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ //
ManuS, 10, 71.2 abījakam api kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet //
ManuS, 10, 114.1 akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca /
ManuS, 11, 17.1 khalāt kṣetrād agārād vā yato vāpy upalabhyate /
ManuS, 11, 115.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre 'tha vā khale /
ManuS, 11, 164.1 manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetragṛhasya ca /