Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 5, 9, 1.0 devakṣetraṃ vā etad yat ṣaṣṭham ahar devakṣetraṃ vā eta āgacchanti ye ṣaṣṭham ahar āgacchanti //
AB, 5, 9, 1.0 devakṣetraṃ vā etad yat ṣaṣṭham ahar devakṣetraṃ vā eta āgacchanti ye ṣaṣṭham ahar āgacchanti //
AB, 8, 20, 2.0 so 'bhiṣikto 'bhiṣektre brāhmaṇāya hiraṇyaṃ dadyāt sahasraṃ dadyāt kṣetraṃ catuṣpād dadyād athāpy āhur asaṃkhyātam evāparimitaṃ dadyād aparimito vai kṣatriyo 'parimitasyāvaruddhyā iti //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
Atharvaveda (Paippalāda)
AVP, 1, 75, 2.1 śivaṃ kṣetram anamīvaṃ te astūttame nāke adhi tiṣṭhehi /
AVP, 4, 27, 6.1 vardhasva kṣetraiḥ prathasva prajayā vardhasva vīraiḥ paśubhir bahur bhava /
AVP, 5, 4, 12.2 māṃ viśaḥ saṃmanaso juṣantāṃ pitryaṃ kṣetraṃ prati jānātv asmān //
AVP, 5, 21, 2.1 takman yaṃ te kṣetrabhāgam apābhajaṃ pṛthivyāḥ pūrve ardhe /
AVP, 5, 21, 7.1 anyakṣetre na ramate sahasrākṣo 'martyaḥ /
AVP, 5, 24, 6.2 yāṃ kṣetre cakrur yāṃ gobhyo yāṃ vā te puruṣebhyaḥ //
AVP, 5, 29, 7.2 kṛṣyāṃ kṣetra ṛṣayo janyānajur mayi devā rāṣṭrabhṛtas tad akran //
AVP, 10, 6, 11.1 vāto bhago varuṇo vāyur agniḥ kṣetrasya patnī suhavā no astu /
AVP, 12, 1, 6.2 pra tāni takmane brūmo anyakṣetrāṇi vā imā //
AVP, 12, 2, 3.2 pra tāni takmane brūmo anyakṣetrāṇi vā imā //
AVP, 12, 2, 4.1 anyakṣetre na ramate sahasrākṣo amartyaḥ /
AVP, 12, 16, 10.2 śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 8, 5.2 namaḥ kṣetrasya pataye vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 12, 1.1 dyāvāpṛthivī urv antarikṣaṃ kṣetrasya patny urugāyo 'dbhutaḥ /
AVŚ, 2, 29, 3.2 jayam kṣetrāṇi sahasāyam indra kṛṇvāno anyān adharānt sapatnān //
AVŚ, 3, 3, 4.1 śyeno havyaṃ nayatv ā parasmād anyakṣetre aparuddhaṃ carantam /
AVŚ, 3, 28, 3.2 śivāsmai sarvasmai kṣetrāya śivā na ihaidhi //
AVŚ, 4, 18, 5.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 5, 17, 16.1 nāsya kṣetre puṣkariṇī nāṇḍīkaṃ jāyate bisam /
AVŚ, 5, 22, 8.2 praitāni takmane brūmo anyakṣetrāṇi vā imā //
AVŚ, 5, 22, 9.1 anyakṣetre na ramase vaśī san mṛḍayāsi naḥ /
AVŚ, 5, 31, 4.2 kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 7, 20, 5.1 emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam /
AVŚ, 10, 1, 4.2 yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu //
AVŚ, 10, 1, 18.1 yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ vā nicakhnuḥ /
AVŚ, 10, 4, 8.2 asmin kṣetre dvāv ahī strī ca pumāṃś ca tāv ubhāv arasā //
AVŚ, 11, 1, 22.2 mā tvā prāpac chapatho mābhicāraḥ sve kṣetre anamīvā vi rāja //
AVŚ, 11, 1, 28.1 idaṃ me jyotir amṛtaṃ hiraṇyaṃ pakvaṃ kṣetrāt kāmadughā ma eṣā /
AVŚ, 12, 1, 43.1 yasyāḥ puro devakṛtāḥ kṣetre yasyā vikurvate /
AVŚ, 14, 2, 7.1 yā oṣadhayo yā nadyo yāni kṣetrāṇi yā vanā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 8.1 khalakṣetreṣu yad dhānyaṃ kūpavāpīṣu yaj jalam /
BaudhDhS, 2, 3, 17.1 mṛtasya prasūto yaḥ klībavyādhitayor vānyenānumate sve kṣetre sa kṣetrajaḥ //
BaudhDhS, 2, 3, 36.1 apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
BaudhDhS, 3, 2, 12.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatra samūhanyā samuhya tābhir vartayatīti samūhā //
BaudhDhS, 3, 2, 14.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatraikaikaṃ kaṇiśam uñchayitvā kāle kāle śilair vartayatīti śiloñchā //
BaudhDhS, 3, 2, 15.2 avāritasthāneṣu pathiṣu vā kṣetreṣu vāpratihatāvakāśeṣu vā yatra yatrauṣadhayo vidyante tatra tatrāṅgulībhyām ekaikām oṣadhim uñchayitvā saṃdaṃśanāt kapotavad iti kāpotā //
BaudhDhS, 3, 10, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ saritaḥ puṇyā hradās tīrthāny ṛṣiniketanāni goṣṭhakṣetrapariṣkandā iti deśāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 4.0 hāleyavāleyaputrikāputraparakṣetrasahoḍhakānīnānujāvaradvipravarān parihāpya //
BaudhŚS, 18, 14, 10.0 mahi kṣetraṃ puruś candram ity aindrāgnasya //
Bhāradvājagṛhyasūtra
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
BhārGS, 2, 10, 13.0 upatiṣṭhate kṣetrasya patinā vayam iti dvābhyām //
Chāndogyopaniṣad
ChU, 7, 24, 2.1 go'śvam iha mahimety ācakṣate hastihiraṇyaṃ dāsabhāryaṃ kṣetrāṇy āyatanānīti /
ChU, 8, 1, 5.6 yaṃ yam antam abhikāmā bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tam evopajīvanti //
ChU, 8, 3, 2.3 tad yathāpi hiraṇyanidhiṃ nihitam akṣetrajñā upary upari saṃcaranto na vindeyuḥ /
Gautamadharmasūtra
GautDhS, 2, 3, 19.1 pathi kṣetre 'nāvṛte pālakṣetrikayoḥ //
GautDhS, 2, 3, 34.1 kusīdaṃ paśūpajalomakṣetraśadavāhyeṣu nātipañcaguṇam //
GautDhS, 2, 8, 6.1 paśupālakṣetrakarṣakakulasaṃgatakārayitṛparicārakā bhojyānnāḥ //
GautDhS, 2, 9, 11.1 jīvataś ca kṣetre //
Gopathabrāhmaṇa
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 5, 10, 20.0 atho iyaṃ vai kṣetraṃ pṛthivī //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 8.1 athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati //
HirGS, 2, 9, 11.2 kṣetrasya patinā vayaṃ /
HirGS, 2, 9, 11.3 kṣetrasya pata iti //
Jaiminīyabrāhmaṇa
JB, 1, 84, 4.0 devakṣetraṃ vā eṣo 'dhyavasyati yaḥ somasyodgāyati //
Kauśikasūtra
KauśS, 3, 5, 6.0 yat kṣetraṃ kāmayate tasmin kīlālaṃ dadhimadhumiśram //
KauśS, 7, 2, 21.0 balīn haratyāśāyā āśāpataye 'śvibhyāṃ kṣetrapataye //
KauśS, 8, 4, 5.0 pakvaṃ kṣetrād varṣaṃ vanuṣvety apakarṣati //
KauśS, 13, 14, 7.14 hastibhir itarāsaiḥ kṣetrasārathibhiḥ saha /
Kauṣītakibrāhmaṇa
KauṣB, 6, 5, 7.0 sa parikramāṇāṃ kṣetrajño bhavatīti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 3.0 pūtabhṛty āśiram āsiñcaty āśīr ma ūrjam uta suprajāstvam iṣaṃ dadhātu draviṇaṃ suvarcasaṃ saṃjayan kṣetrāṇi sahasāham indra kṛṇvāno 'nyān adharānt sapatnān iti //
Kāṭhakasaṃhitā
KS, 9, 17, 40.0 aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ kṣetrasya pataye caruṃ yaḥ kāmayeta //
KS, 9, 17, 48.0 iyaṃ kṣetrasya patnī //
KS, 15, 7, 73.0 kṣetrasya pataye svāhā //
KS, 15, 9, 40.0 kṣetrasya pataye caruḥ //
KS, 20, 7, 17.0 yathā kṣetravit prajānann añjasānyān nayaty evam evainam eṣa svargaṃ lokam abhinayati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
MS, 2, 1, 1, 31.0 aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ kṣetrasya pataye caruṃ kṣetram adhyavasyan //
MS, 2, 1, 1, 31.0 aindrāgnam ekādaśakapālaṃ nirvapet pauṣṇaṃ caruṃ kṣetrasya pataye caruṃ kṣetram adhyavasyan //
MS, 2, 1, 1, 36.0 iyaṃ kṣetrasya patnī //
MS, 2, 2, 11, 23.0 indrāya kṣetraṃjayāyaikādaśakapālaṃ nirvaped yaḥ kṣetre paśuṣu vā vivadeta //
MS, 2, 2, 11, 26.0 so 'smai kṣetraṃ paśūn jayati //
MS, 2, 4, 7, 7.3 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //
MS, 2, 4, 7, 7.3 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśata //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 4, 8, 41.0 ye devā divibhāgāḥ stha ye antarikṣabhāgā ye pṛthivībhāgās ta idaṃ kṣetram āviśata ta idaṃ kṣetram anuviviśateti //
MS, 2, 5, 4, 37.0 sārasvatīṃ dhenuṣṭarīm ālabheta yaḥ kṣetre paśuṣu vā vivadeta //
MS, 2, 6, 11, 1.12 kṣetrasya pataye svāhā /
MS, 2, 6, 13, 46.0 kṣetrasya pataye caruḥ //
MS, 2, 9, 3, 12.0 kṣetrasya pataye namaḥ //
MS, 3, 11, 10, 15.3 ātmasani prajāsani kṣetrasani paśusani lokasany abhayasani //
MS, 3, 16, 5, 16.1 urvī rodasī varivas kṛṇotaṃ kṣetrasya patnī adhi no bruvāthaḥ /
Pañcaviṃśabrāhmaṇa
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 6.0 kṣetrasya purastāduttarato vā śucau deśe kṛṣṭe phalānuparodhena //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
Taittirīyasaṃhitā
TS, 2, 2, 1, 2.4 aindrāgnam ekādaśakapālaṃ nirvapet spardhamānaḥ kṣetre vā sajāteṣu vā /
TS, 2, 2, 1, 5.4 iyaṃ vai kṣetrasya patiḥ /
TS, 2, 2, 3, 1.5 agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nirvapet spardhamānaḥ kṣetre vā sajāteṣu vā /
TS, 4, 5, 2, 1.7 namo rudrāyātatāvine kṣetrāṇām pataye namaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 3, 16.3 kṣetradāraharaś caiva ṣaḍ ete ātatāyinaḥ //
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
VasDhS, 16, 11.1 mārgakṣetrebhyo visargas tathā parivarttanam //
VasDhS, 16, 13.1 gṛhakṣetravirodhe sāmantapratyayaḥ //
VasDhS, 17, 9.1 apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
VasDhS, 17, 13.1 svayam utpāditaḥ svakṣetre saṃskṛtāyāṃ prathamaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 21.2 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva /
VārŚS, 3, 3, 3, 29.1 kṣetraṃ dadāti //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 7.0 grāmeṇādhyavasite kṣetreṇa vā nānadhyāyaḥ //
ĀpDhS, 2, 2, 4.0 yathauṣadhivanaspatīnāṃ bījasya kṣetrakarmaviśeṣe phalaparivṛddhir evam //
ĀpDhS, 2, 13, 6.6 apramattā rakṣatha tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
ĀpDhS, 2, 26, 1.0 bhṛtyānām anuparodhena kṣetraṃ vittaṃ ca dadad brāhmaṇebhyo yathārham anantāṃllokān abhijayati //
ĀpDhS, 2, 28, 1.0 kṣetraṃ parigṛhyotthānābhāvāt phalābhāve yaḥ samṛddhaḥ sa bhāvi tad apahāryaḥ //
Āpastambagṛhyasūtra
ĀpGS, 3, 16.1 nānābījāni saṃsṛṣṭāni vedyāḥ pāṃsūn kṣetrāl loṣṭaṃ śakṛcchmaśānaloṣṭam iti //
ĀpGS, 20, 11.1 gavāṃ mārge 'nagnau kṣetrasya patiṃ jayate //
Āpastambaśrautasūtra
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 18, 19, 7.1 tān āhūya catuṣpatkṣetraṃ brahmaṇe dadāti //
ĀpŚS, 19, 19, 10.1 bhrātṛvyakṣetraṃ gatvaitām iṣṭiṃ nirvapet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
ĀśvGS, 2, 10, 3.1 kṣetraṃ prakarṣayed uttaraiḥ proṣṭhapadaiḥ phālgunībhī rohiṇyā vā //
ĀśvGS, 2, 10, 4.1 kṣetrasyānuvātam kṣetrasya patinā vayam iti pratyṛcaṃ juhuyāj japed vā //
ĀśvGS, 2, 10, 4.1 kṣetrasyānuvātam kṣetrasya patinā vayam iti pratyṛcaṃ juhuyāj japed vā //
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
ĀśvŚS, 9, 11, 15.0 yad adya kac ca vṛtrahann ud ghed abhi śrutāmagham ā no viśvābhiḥ prātaryāvāṇā kṣetrasya pate madhumantam ūrmim iti paridhānīyā yuvāṃ devās traya ekādaśāsa iti yājyā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 13, 2.0 purastāt karmaṇāṃ prācyāṃ kṣetramaryādāyāṃ dyāvāpṛthivībaliṃ haret //
ŚāṅkhGS, 4, 13, 5.0 kṣetrasya patineti pradakṣiṇaṃ pratyṛcaṃ pratidiśam upasthānam //
Ṛgveda
ṚV, 1, 33, 15.1 āvaḥ śamaṃ vṛṣabhaṃ tugryāsu kṣetrajeṣe maghavañchvitryaṃ gām /
ṚV, 1, 100, 18.2 sanat kṣetraṃ sakhibhiḥ śvitnyebhiḥ sanat sūryaṃ sanad apaḥ suvajraḥ //
ṚV, 1, 110, 5.1 kṣetram iva vi mamus tejanenaṃ ekam pātram ṛbhavo jehamānam /
ṚV, 1, 112, 22.1 yābhir naraṃ goṣuyudhaṃ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ /
ṚV, 1, 119, 7.2 kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat //
ṚV, 1, 122, 6.2 śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhur adbhiḥ //
ṚV, 3, 31, 15.1 mahi kṣetram puru ścandraṃ vividvān ād it sakhibhyaś carathaṃ sam airat /
ṚV, 4, 33, 7.2 sukṣetrākṛṇvann anayanta sindhūn dhanvātiṣṭhann oṣadhīr nimnam āpaḥ //
ṚV, 4, 57, 1.1 kṣetrasya patinā vayaṃ hiteneva jayāmasi /
ṚV, 4, 57, 2.1 kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva /
ṚV, 4, 57, 3.2 kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema //
ṚV, 5, 2, 3.1 hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam /
ṚV, 5, 2, 4.1 kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam /
ṚV, 5, 40, 5.2 akṣetravid yathā mugdho bhuvanāny adīdhayuḥ //
ṚV, 5, 45, 9.1 ā sūryo yātu saptāśvaḥ kṣetraṃ yad asyorviyā dīrghayāthe /
ṚV, 5, 62, 7.2 bhadre kṣetre nimitā tilvile vā sanema madhvo adhigartyasya //
ṚV, 6, 47, 20.1 agavyūti kṣetram āganma devā urvī satī bhūmir aṃhūraṇābhūt /
ṚV, 6, 61, 14.2 juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇy araṇāni ganma //
ṚV, 7, 19, 3.2 pra paurukutsiṃ trasadasyum āvaḥ kṣetrasātā vṛtrahatyeṣu pūrum //
ṚV, 7, 35, 10.2 śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patir astu śambhuḥ //
ṚV, 7, 100, 4.1 vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan /
ṚV, 9, 70, 9.2 purā no bādhād duritāti pāraya kṣetraviddhi diśa āhā vipṛcchate //
ṚV, 9, 85, 4.2 jayan kṣetram abhy arṣā jayann apa uruṃ no gātuṃ kṛṇu soma mīḍhvaḥ //
ṚV, 9, 91, 6.2 śaṃ naḥ kṣetram uru jyotīṃṣi soma jyoṅ naḥ sūryaṃ dṛśaye rirīhi //
ṚV, 10, 25, 8.2 kṣetravittaro manuṣo vi vo made druho naḥ pāhy aṃhaso vivakṣase //
ṚV, 10, 32, 7.1 akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ /
ṚV, 10, 32, 7.1 akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ /
ṚV, 10, 32, 7.1 akṣetravit kṣetravidaṃ hy aprāṭ sa praiti kṣetravidānuśiṣṭaḥ /
ṚV, 10, 33, 6.2 kṣetraṃ na raṇvam ūcuṣe //
ṚV, 10, 66, 13.2 kṣetrasya patim prativeśam īmahe viśvān devāṁ amṛtāṁ aprayucchataḥ //
Arthaśāstra
ArthaŚ, 1, 17, 50.1 vṛddhastu vyādhito vā rājā mātṛbandhukulyaguṇavatsāmantānām anyatamena kṣetre bījam utpādayet //
ArthaŚ, 2, 1, 8.1 karadebhyaḥ kṛtakṣetrāṇyaikapuruṣikāṇi prayacchet //
ArthaŚ, 2, 1, 35.1 nirāśrayatvād grāmāṇāṃ kṣetrābhiratatvācca puruṣāṇāṃ kośaviṣṭidravyadhānyarasavṛddhir bhavati //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 4, 24.1 karmāntakṣetravaśena kuṭumbināṃ sīmānaṃ sthāpayet //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 10, 16.1 devapaśupratimāmanuṣyakṣetragṛhahiraṇyasuvarṇaratnasasyāpahāriṇa uttamo daṇḍaḥ śuddhavadho vā //
ArthaŚ, 4, 11, 20.1 vivītakṣetrakhalaveśmadravyahastivanādīpikam agninā dāhayet //
ArthaŚ, 14, 3, 71.1 eteṣām ekaḥ purīṣe mūtre vā nikhāta ānāhaṃ karoti pade 'syāsane vā nikhātaḥ śoṣeṇa mārayati āpaṇe kṣetre gṛhe vā vṛtticchedaṃ karoti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Aṣṭādhyāyī, 4, 1, 23.0 kāṇḍāntāt kṣetre //
Aṣṭādhyāyī, 5, 2, 1.0 dhānyānāṃ bhavane kṣetre khañ //
Aṣṭādhyāyī, 5, 2, 92.0 kṣetriyac parakṣetre cikitsyaḥ //
Buddhacarita
BCar, 7, 34.2 sarvaṃ parikṣepya tapaśca matvā tasmāttapaḥkṣetratalājjagāma //
BCar, 12, 20.1 asya kṣetrasya vijñānātkṣetrajña iti saṃjñi ca /
Carakasaṃhitā
Ca, Vim., 3, 3.0 janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṃ bhagavān punarvasurātreyo 'ntevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyam agniveśam abravīt //
Ca, Vim., 8, 4.2 evaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati //
Ca, Śār., 1, 8.2 kṣetrajñaḥ kṣetram athavā kiṃ pūrvam iti saṃśayaḥ //
Ca, Śār., 1, 9.1 jñeyaṃ kṣetraṃ vinā pūrvaṃ kṣetrajño hi na yujyate /
Ca, Śār., 1, 9.2 kṣetraṃ ca yadi pūrvaṃ syāt kṣetrajñaḥ syād aśāśvataḥ //
Ca, Śār., 1, 65.1 iti kṣetraṃ samuddiṣṭaṃ sarvam avyaktavarjitam /
Ca, Śār., 1, 65.2 avyaktamasya kṣetrasya kṣetrajñamṛṣayo viduḥ //
Ca, Śār., 1, 82.1 ādirnāstyātmanaḥ kṣetrapāraṃparyamanādikam /
Ca, Śār., 6, 13.2 tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṃpac ca āhārasaṃpac ca śarīrasaṃpac ca sātmyasaṃpac ca sattvasaṃpac ca svabhāvasaṃsiddhiśca yauvanaṃ ca karma ca saṃharṣaśceti //
Ca, Cik., 1, 4, 11.1 yāstu kṣetraguṇaisteṣāṃ madhyamena ca karmaṇā /
Ca, Cik., 2, 1, 4.2 vājīkaraṇam agryaṃ ca kṣetraṃ strī yā praharṣiṇī //
Ca, Cik., 2, 1, 52.1 vājīkaraṇasāmarthyaṃ kṣetraṃ strī yasya caiva yā /
Mahābhārata
MBh, 1, 1, 55.1 kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā /
MBh, 1, 57, 69.20 bījakṣetrasamāyoge sasyaṃ jāyeta laukikam /
MBh, 1, 57, 95.2 kṣetre vicitravīryasya pāṇḍuścaiva mahābalaḥ /
MBh, 1, 58, 25.2 asurā jajñire kṣetre rājñāṃ manujapuṃgava //
MBh, 1, 68, 51.1 ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam /
MBh, 1, 89, 55.22 grāmān gṛhāṇi kṣetrāṇi koṭiśo 'yutaśastathā /
MBh, 1, 92, 19.2 mahābhiṣaḥ sa saṃjajñe kṣetre tasya mahātmanaḥ /
MBh, 1, 99, 2.2 vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ //
MBh, 1, 99, 15.4 bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati //
MBh, 1, 99, 17.2 vicitravīryakṣetreṣu putrān utpādayiṣyati //
MBh, 1, 100, 30.1 evaṃ vicitravīryasya kṣetre dvaipāyanād api /
MBh, 1, 110, 4.1 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ /
MBh, 1, 111, 17.1 yathaivāhaṃ pituḥ kṣetre sṛṣṭastena mahātmanā /
MBh, 1, 111, 17.2 tathaivāsmin mama kṣetre kathaṃ vai sambhavet prajā //
MBh, 1, 148, 10.3 purātanasya vāsasya gṛhakṣetrādikasya ca /
MBh, 1, 220, 29.8 gṛhaṃ kṣetraṃ paśūn rakṣa rakṣa māṃ sarvasarvadā //
MBh, 2, 18, 29.2 kuravoraśchadaṃ jagmur māgadhaṃ kṣetram acyutāḥ //
MBh, 3, 3, 7.1 kṣetrabhūte tatas tasminn oṣadhīr oṣadhīpatiḥ /
MBh, 3, 31, 30.1 hetumātram idaṃ dhātuḥ śarīraṃ kṣetrasaṃjñitam /
MBh, 3, 83, 83.2 siddhakṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam //
MBh, 3, 129, 22.2 kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ //
MBh, 3, 147, 24.1 ahaṃ kesariṇaḥ kṣetre vāyunā jagadāyuṣā /
MBh, 3, 178, 20.2 viṣayāyatanasthena bhūtātmā kṣetraniḥsṛtaḥ //
MBh, 3, 222, 24.1 kṣetrād vanād vā grāmād vā bhartāraṃ gṛham āgatam /
MBh, 3, 225, 23.1 kṣetre sukṛṣṭe hyupite ca bīje deve ca varṣatyṛtukālayuktam /
MBh, 4, 5, 5.2 paśyaikapadyo dṛśyante kṣetrāṇi vividhāni ca /
MBh, 5, 27, 12.1 iha kṣetre kriyate pārtha kāryaṃ na vai kiṃcid vidyate pretya kāryam /
MBh, 5, 37, 5.2 parakṣetre nirvapati yaśca bījaṃ striyaṃ ca yaḥ parivadate 'tivelam //
MBh, 5, 39, 33.1 paricchadena kṣetreṇa veśmanā paricaryayā /
MBh, 5, 77, 2.1 kṣetraṃ hi rasavacchuddhaṃ karṣakeṇopapāditam /
MBh, 5, 179, 15.2 kurukṣetraṃ raṇakṣetram upāyāṃ bharatarṣabha //
MBh, 6, 1, 2.3 kurukṣetre tapaḥkṣetre śṛṇu tat pṛthivīpate //
MBh, 6, BhaGī 1, 1.2 dharmakṣetre kurukṣetre samavetā yuyutsavaḥ /
MBh, 6, BhaGī 13, 1.2 idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate /
MBh, 6, BhaGī 13, 2.1 kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata /
MBh, 6, BhaGī 13, 2.2 kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama //
MBh, 6, BhaGī 13, 3.1 tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat /
MBh, 6, BhaGī 13, 6.2 etatkṣetraṃ samāsena savikāramudāhṛtam //
MBh, 6, BhaGī 13, 18.1 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ /
MBh, 6, BhaGī 13, 26.2 kṣetrakṣetrajñasaṃyogāttadviddhi bharatarṣabha //
MBh, 6, BhaGī 13, 33.2 kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata //
MBh, 6, BhaGī 13, 34.1 kṣetrakṣetrajñayorevamantaraṃ jñānacakṣuṣā /
MBh, 6, 86, 8.2 evam eṣa samutpannaḥ parakṣetre 'rjunātmajaḥ //
MBh, 7, 38, 24.1 tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ /
MBh, 7, 52, 4.2 yo 'sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā //
MBh, 7, 57, 74.2 piṅgākṣastapasaḥ kṣetraṃ balavānnīlalohitaḥ //
MBh, 9, 38, 16.2 sarvapāpapraśamanaṃ siddhakṣetram anuttamam //
MBh, 9, 52, 3.2 kimarthaṃ kuruṇā kṛṣṭaṃ kṣetram etanmahātmanā /
MBh, 9, 52, 6.2 iha ye puruṣāḥ kṣetre mariṣyanti śatakrato /
MBh, 10, 2, 5.2 kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam //
MBh, 10, 2, 7.1 pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite /
MBh, 12, 11, 15.2 siddhikṣetram idaṃ puṇyam ayam evāśramo mahān //
MBh, 12, 12, 28.2 grāmāñ janapadāṃścaiva kṣetrāṇi ca gṛhāṇi ca //
MBh, 12, 29, 83.2 sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate //
MBh, 12, 29, 133.2 yathābhikāmam avasan kṣetreṣu ca gṛheṣu ca //
MBh, 12, 47, 33.2 kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ //
MBh, 12, 47, 33.2 kṣetre kṣetrajñam āsīnaṃ tasmai kṣetrātmane namaḥ //
MBh, 12, 53, 23.2 kṣetraṃ dharmasya kṛtsnasya kurukṣetram avātaran //
MBh, 12, 69, 36.1 kṣetrastheṣu ca sasyeṣu śatror upajapennarān /
MBh, 12, 79, 41.2 yathā hyanetraḥ śakaṭaḥ pathi kṣetraṃ yathoṣaram //
MBh, 12, 81, 14.1 yasya kṣetrād apyudakaṃ kṣetram anyasya gacchati /
MBh, 12, 81, 14.1 yasya kṣetrād apyudakaṃ kṣetram anyasya gacchati /
MBh, 12, 98, 6.1 yathaiva kṣetranirdātā nirdan vai kṣetram ekadā /
MBh, 12, 98, 6.1 yathaiva kṣetranirdātā nirdan vai kṣetram ekadā /
MBh, 12, 137, 75.1 yastu varṣam avijñāya kṣetraṃ kṛṣati mānavaḥ /
MBh, 12, 137, 82.1 niveśanaṃ ca kupyaṃ ca kṣetraṃ bhāryā suhṛjjanaḥ /
MBh, 12, 137, 86.1 gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare /
MBh, 12, 159, 11.3 khalāt kṣetrāt tathāgārād yato vāpyupapadyate //
MBh, 12, 169, 20.2 kṣetrāpaṇagṛhāsaktaṃ mṛtyur ādāya gacchati //
MBh, 12, 204, 14.2 tathaitad antaraṃ vidyāt kṣetrakṣetrajñayor budhaḥ /
MBh, 12, 206, 8.1 prakṛtyā kṣetrabhūtāstā narāḥ kṣetrajñalakṣaṇāḥ /
MBh, 12, 211, 12.2 kṣetrakṣetrajñayor vyaktiṃ bubudhe devadarśanaḥ //
MBh, 12, 211, 32.1 avidyāṃ kṣetram āhur hi karma bījaṃ tathā kṛtam /
MBh, 12, 212, 40.1 evam āhuḥ samāhāraṃ kṣetram adhyātmacintakāḥ /
MBh, 12, 244, 11.2 karmānumānād vijñeyaḥ sa jīvaḥ kṣetrasaṃjñakaḥ //
MBh, 12, 252, 14.1 nipānānīva go'bhyāśe kṣetre kulyeva bhārata /
MBh, 12, 255, 18.1 kṣetrakṣetrajñatattvajñāḥ svayajñapariniṣṭhitāḥ /
MBh, 12, 284, 3.1 gṛhāṇyāśritya gāvaśca kṣetrāṇi ca dhanāni ca /
MBh, 12, 285, 4.1 sukṣetrācca subījācca puṇyo bhavati saṃbhavaḥ /
MBh, 12, 287, 3.3 cīrṇaṃ tapo na praṇaśyed vāpaḥ kṣetre na naśyati //
MBh, 12, 288, 45.3 kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate //
MBh, 12, 292, 47.1 akṣetraḥ kṣetram ātmānam asargaḥ sargam ātmanaḥ /
MBh, 12, 294, 35.2 tacca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati //
MBh, 12, 294, 36.2 adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam //
MBh, 12, 294, 37.1 kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate /
MBh, 12, 294, 38.1 anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate /
MBh, 12, 294, 38.2 kṣetram avyaktam ityuktaṃ jñātā vai pañcaviṃśakaḥ //
MBh, 12, 294, 40.1 avyaktaṃ kṣetram ityuktaṃ tathā sattvaṃ tatheśvaram /
MBh, 12, 295, 14.2 adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam //
MBh, 12, 295, 16.2 kṣetrajño 'pi yadā tāta tatkṣetre sampralīyate //
MBh, 12, 295, 18.1 evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣaye /
MBh, 12, 308, 32.1 yathā kṣetraṃ mṛdūbhūtam adbhir āplāvitaṃ tathā /
MBh, 12, 339, 5.2 ekaścarati kṣetreṣu svairacārī yathāsukham //
MBh, 12, 339, 6.1 kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe /
MBh, 13, 6, 6.1 yādṛśaṃ vapate bījaṃ kṣetram āsādya karṣakaḥ /
MBh, 13, 6, 7.1 yathā bījaṃ vinā kṣetram uptaṃ bhavati niṣphalam /
MBh, 13, 6, 8.1 kṣetraṃ puruṣakārastu daivaṃ bījam udāhṛtam /
MBh, 13, 6, 8.2 kṣetrabījasamāyogāt tataḥ sasyaṃ samṛdhyate //
MBh, 13, 14, 20.2 kṣetrauṣadhyo yajñavāhācchandāṃsy ṛṣigaṇā dharā //
MBh, 13, 14, 27.2 kṣetraṃ ca tapasāṃ śreṣṭhaṃ paśyāmyāśramam uttamam //
MBh, 13, 17, 139.1 viśvakṣetraṃ prajābījaṃ liṅgam ādyastvaninditaḥ /
MBh, 13, 24, 98.1 niveśanānāṃ kṣetrāṇāṃ vasatīnāṃ ca bhārata /
MBh, 13, 49, 15.3 na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet //
MBh, 13, 49, 16.2 tatra kṣetraṃ pramāṇaṃ syānna vai tatrātmajaḥ sutaḥ //
MBh, 13, 49, 18.2 na tatra retaḥ kṣetraṃ vā pramāṇaṃ syād yudhiṣṭhira //
MBh, 13, 49, 19.3 śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata //
MBh, 13, 57, 25.1 dāsīdāsam alaṃkārān kṣetrāṇi ca gṛhāṇi ca /
MBh, 13, 61, 76.2 brāhmaṇānāṃ hṛte kṣetre hanyāt tripuruṣaṃ kulam //
MBh, 13, 62, 28.1 brāhmaṇo hi mahad bhūtaṃ kṣetraṃ carati pādavat /
MBh, 13, 65, 30.1 kṣetrabhūmiṃ dadal loke putra śriyam avāpnuyāt /
MBh, 13, 99, 3.1 tasyāḥ kṣetraviśeṣaṃ ca taḍāgānāṃ niveśanam /
MBh, 13, 99, 6.2 taḍāgaṃ sukṛtaṃ deśe kṣetram eva mahāśrayam //
MBh, 13, 107, 23.1 notsṛjeta purīṣaṃ ca kṣetre grāmasya cāntike /
MBh, 13, 122, 9.1 yathā hi sukṛte kṣetre phalaṃ vindati mānavaḥ /
MBh, 13, 131, 53.1 brāhmaṇo hi mahat kṣetraṃ loke carati pādavat /
MBh, 13, 133, 4.2 sasyajātāni sarvāṇi gāḥ kṣetrāṇyatha yoṣitaḥ //
MBh, 14, 6, 7.2 pitryam asmi tava kṣetraṃ bahu manye ca te bhṛśam /
MBh, 14, 18, 1.3 prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā //
MBh, 14, 18, 1.3 prāpya prāpya tu pacyante kṣetraṃ kṣetraṃ tathā tathā //
MBh, 14, 18, 5.2 kṣetraṃ karmajam āpnoti śubhaṃ vā yadi vāśubham //
MBh, 14, 43, 35.1 avyaktaṃ kṣetram uddiṣṭaṃ guṇānāṃ prabhavāpyayam /
MBh, 14, 93, 2.1 dharmakṣetre kurukṣetre dharmajñair bahubhir vṛte /
MBh, 15, 20, 4.1 kambalājinaratnāni grāmān kṣetrān ajāvikam /
MBh, 15, 35, 15.2 vaicitravīryake kṣetre jātaḥ sa sumahāmatiḥ //
Manusmṛti
ManuS, 2, 246.1 kṣetraṃ hiraṇyaṃ gām aśvaṃ chatropānaham āsanam /
ManuS, 3, 175.1 tau tu jātau parakṣetre prāṇinau pretya ceha ca /
ManuS, 8, 240.1 pathi kṣetre parivṛte grāmāntīye 'tha vā punaḥ /
ManuS, 8, 241.1 kṣetreṣv anyeṣu tu paśuḥ sapādaṃ paṇam arhati /
ManuS, 8, 262.1 kṣetrakūpataḍāgānām ārāmasya gṛhasya ca /
ManuS, 8, 264.1 gṛhaṃ taḍāgam ārāmaṃ kṣetraṃ vā bhīṣayā haran /
ManuS, 8, 341.2 ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati //
ManuS, 9, 33.1 kṣetrabhūtā smṛtā nārī bījabhūtaḥ smṛtaḥ pumān /
ManuS, 9, 33.2 kṣetrabījasamāyogāt sambhavaḥ sarvadehinām //
ManuS, 9, 35.3 yādṛśaṃ tūpyate bījaṃ kṣetre kālopapādite /
ManuS, 9, 48.1 ye 'kṣetriṇo bījavantaḥ parakṣetrapravāpiṇaḥ /
ManuS, 9, 50.1 tathaivākṣetriṇo bījaṃ parakṣetrapravāpiṇaḥ /
ManuS, 9, 53.1 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
ManuS, 9, 164.1 svakṣetre saṃskṛtāyāṃ tu svayam utpādayeddhi yam /
ManuS, 9, 327.1 bījānām uptivic ca syāt kṣetradoṣaguṇasya ca /
ManuS, 10, 69.1 subījaṃ caiva sukṣetre jātaṃ sampadyate yathā /
ManuS, 10, 70.1 bījam eke praśaṃsanti kṣetram anye manīṣiṇaḥ /
ManuS, 10, 70.2 bījakṣetre tathaivānye tatreyaṃ tu vyavasthitiḥ //
ManuS, 10, 71.2 abījakam api kṣetraṃ kevalaṃ sthaṇḍilaṃ bhavet //
ManuS, 10, 114.1 akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca /
ManuS, 11, 17.1 khalāt kṣetrād agārād vā yato vāpy upalabhyate /
ManuS, 11, 115.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre 'tha vā khale /
ManuS, 11, 164.1 manuṣyāṇāṃ tu haraṇe strīṇāṃ kṣetragṛhasya ca /
Rāmāyaṇa
Rām, Bā, 17, 36.2 śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho //
Rām, Bā, 31, 8.2 pūrvābhicaritā rāma sukṣetrā sasyamālinī //
Rām, Bā, 65, 14.1 atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama /
Rām, Bā, 65, 14.2 kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā //
Rām, Ay, 30, 16.1 udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca /
Rām, Ay, 110, 27.1 tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam /
Rām, Ki, 14, 14.2 prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ //
Rām, Su, 14, 16.1 utthitā medinīṃ bhittvā kṣetre halamukhakṣate /
Rām, Su, 33, 75.1 tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili /
Rām, Utt, 17, 30.2 kṣetre halamukhagraste vedyām agniśikhopamā //
Rām, Utt, 62, 10.1 kṣetrāṇi sasyayuktāni kāle varṣati vāsavaḥ /
Saundarānanda
SaundĀ, 1, 5.2 kṣetraṃ cāyatanaṃ caiva tapasāmāśramo 'bhavat //
SaundĀ, 1, 18.1 atha tejasvisadanaṃ tapaḥkṣetraṃ tamāśramam /
SaundĀ, 10, 27.1 kṛṣṭe tapaḥśīlahalair akhinnais triviṣṭapakṣetratale prasūtāḥ /
SaundĀ, 15, 55.1 kṣetrabhūtamanarthānāṃ śarīraṃ parikarṣataḥ /
SaundĀ, 16, 7.2 sarvauṣadhīnāmiva bhūrbhavāya sarvāpadāṃ kṣetramidaṃ hi janma //
Saṅghabhedavastu
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 125.0 yan nu vayaṃ saṃgamya samāgamya yo 'smākaṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ vayaṃ kṣetrāṇām adhipatiṃ sthāpayema yo 'smākaṃ nigṛhītavyāṃśca nigrahīṣyati pragṛhītavyāṃś ca pragrahīṣyati //
SBhedaV, 1, 126.0 yac cāsmākaṃ kṣetrebhyaḥ sampatsyate tato 'smai dharmyāṃ kṣitim anupradāsyāma iti te saṃgamya samāgamya yas teṣāṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ kṣetrāṇām adhipatiṃ sthāpayanti //
SBhedaV, 1, 126.0 yac cāsmākaṃ kṣetrebhyaḥ sampatsyate tato 'smai dharmyāṃ kṣitim anupradāsyāma iti te saṃgamya samāgamya yas teṣāṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ kṣetrāṇām adhipatiṃ sthāpayanti //
SBhedaV, 1, 127.0 evaṃ cāhuḥ ehi tvaṃ bhoḥ sattva asmān nigṛhītavyāṃś ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yaccāsmākaṃ kṣetrebhyaḥ sampatsyate tatas te vayaṃ dharmyāṃ kṣitim anupradāsyāma iti //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 130.0 kṣetrāṇām adhipatiḥ kṣatāc ca trāyata iti kṣatriyaḥ kṣatriya iti saṃjñodapādi //
Yogasūtra
YS, 2, 4.1 avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām //
Śvetāśvataropaniṣad
ŚvetU, 5, 3.1 ekaikaṃ jālaṃ bahudhā vikurvann asmin kṣetre saṃharaty eṣa devaḥ /
Agnipurāṇa
AgniPur, 3, 20.2 tatra tatrābhavat kṣetraṃ liṅgānāṃ kanakasya ca //
AgniPur, 18, 14.2 pṛthur vainyaḥ prajāḥ sarvā rarakṣa kṣetrapūrvajaḥ //
AgniPur, 21, 5.2 durgāṃ giraṅgaṇaṃ kṣetraṃ vāsudevādikaṃ yajet //
Amarakośa
AKośa, 2, 592.2 kṣetraṃ vraiheyaśāleyaṃ vrīhiśālyudbhavocitam //
AKośa, 2, 594.2 śākakṣetrādike śākaśākataṃ śākaśākinam //
AKośa, 2, 597.2 puṃnapuṃsakayor vapraḥ kedāraḥ kṣetramasya tu //
AKośa, 2, 598.1 kaidārakaṃ syāt kaidāryaṃ kṣetraṃ kaidārikaṃ gaṇe /
Bhallaṭaśataka
BhallŚ, 1, 41.2 sarvasyaupayikāni yāni katicit kṣetrāṇi tatrāśaniḥ sarvān aupayikeṣu dagdhasikatāraṇyeṣv apāṃ vṛṣṭayaḥ //
Bodhicaryāvatāra
BoCA, 2, 24.1 sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyaham /
BoCA, 5, 81.2 guṇopakārikṣetre ca duḥkhite ca mahacchubham //
BoCA, 6, 112.1 sattvakṣetraṃ jinakṣetramityato muninoditam /
BoCA, 6, 112.1 sattvakṣetraṃ jinakṣetramityato muninoditam /
BoCA, 8, 59.2 amedhyakṣetrasambhūtaṃ tadbījaṃ tena vardhitam //
BoCA, 9, 93.2 vikalpakṣetrasambhūtadhyānāhārā hi yoginaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 114.1 athavā gaṅgadattaiva kṣetraṃ dānasya pūjitam /
Divyāvadāna
Divyāv, 2, 152.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 153.0 yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 161.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 167.0 yasya gṛhagataṃ kṣetragataṃ ca sa tvaramāṇo gṛhaṃ gatvā kathayati jyeṣṭhabhavike nirgaccha //
Divyāv, 2, 564.0 te kathayanti bhagavaṃstvaṃ dvipādakaṃ puṇyakṣetramiha praviṣṭo 'smākaṃ cedṛśī samavasthā //
Divyāv, 3, 168.0 dhanasaṃmato rājā kathayati bhavantaḥ yasya vijite īdṛśaṃ dvipādakaṃ puṇyakṣetramutpannam yaṃ śakrabrahmādayo 'pi devā darśanāyopasaṃkrāmanti tasyāhaṃ kīdṛśamanarthaṃ kariṣyāmi tena tasya dūto 'nupreṣitaḥ //
Divyāv, 3, 171.0 puṇyamaheśākhyastvam yasya vijite dvipādakaṃ puṇyakṣetraṃ ratnaśikhī samyaksambuddho 'yam //
Divyāv, 4, 65.0 naitat pratyakṣaṃ kṣetram //
Divyāv, 4, 69.1 yathā kṣetre ca bījena pratyakṣastvamiha dvija /
Divyāv, 7, 138.0 tena tasya dārakasya mātā abhihitā ayaṃ tava putraḥ kṣetraṃ rakṣatu ahamasya sukhaṃ bhuktena yogodvahanaṃ kariṣyāmi //
Divyāv, 7, 140.0 sa tasya kṣetraṃ rakṣitumārabdhaḥ //
Divyāv, 10, 73.1 aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam /
Harivaṃśa
HV, 23, 120.1 kṛṣṇadvaipāyanaś caiva kṣetre vaicitravīryake /
HV, 30, 27.2 āyuḥ kṣetrāṇy upacayo lakṣaṇaṃ rūpasauṣṭhavam //
Kumārasaṃbhava
KumSaṃ, 6, 77.1 yogino yaṃ vicinvanti kṣetrābhyantaravartinam /
Kāmasūtra
KāSū, 5, 5, 6.1 tābhiḥ saha viṣṭikarmasu koṣṭhāgārapraveśe dravyāṇāṃ niṣkramaṇapraveśanayor bhavanapratisaṃskāre kṣetrakarmaṇi karpāsorṇātasīśaṇavalkalādāne sūtrapratigrahe dravyāṇāṃ krayavikrayavinimayeṣu teṣu teṣu ca karmasu saṃprayogaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 127.2 jātiḥ saṃjñā nivāsaś ca pramāṇaṃ kṣetranāma ca //
KātySmṛ, 1, 150.1 dhenāv anaḍuhi kṣetre strīṣu prajanane tathā /
KātySmṛ, 1, 467.1 na kṣetragṛhadāsānāṃ dānādhamanavikrayāḥ /
KātySmṛ, 1, 469.1 kṣetrādīṇāṃ tathaiva syur bhrātā bhrātṛsutaḥ sutaḥ /
KātySmṛ, 1, 500.1 gṛhāt toṣaḥ phalaṃ kṣetrād bhogalābhaḥ prakīrtitaḥ //
KātySmṛ, 1, 516.3 mūlyaṃ tadādhikaṃ dattvā svakṣetrādikam āpnuyāt //
KātySmṛ, 1, 522.1 maryādācihnitaṃ kṣetraṃ grāmaṃ vāpi yadā bhavet /
KātySmṛ, 1, 664.1 kṣetrārāmavivīteṣu gṛheṣu paśuvāṭiṣu /
KātySmṛ, 1, 704.2 karārthaṃ karadakṣetraṃ vikrīṇīyuḥ sabhāsadaḥ //
KātySmṛ, 1, 705.2 kṣetrārāmagṛhādīnāṃ dvipadāṃ ca catuṣpadām //
KātySmṛ, 1, 734.1 kṣetravāstutaḍāgeṣu kūpopavanasetuṣu /
KātySmṛ, 1, 735.1 sāmantabhāve 'sāmantaiḥ kuryāt kṣetrādinirṇayam /
KātySmṛ, 1, 736.1 grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam /
KātySmṛ, 1, 736.1 grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam /
KātySmṛ, 1, 749.1 kṣetrakūpataḍāgānāṃ kedārārāmayor api /
KātySmṛ, 1, 760.1 sīmāmadhye tu jātānāṃ vṛkṣāṇāṃ kṣetrayor dvayoḥ /
KātySmṛ, 1, 760.2 phalaṃ puṣpaṃ ca sāmānyaṃ kṣetrasvāmiṣu nirdiśet //
KātySmṛ, 1, 761.1 anyakṣetre tu jātānāṃ śākhā yatrānyasaṃśritāḥ /
KātySmṛ, 1, 761.2 svāminaṃ taṃ vijānīyād yasya kṣetreṣu saṃśritāḥ //
KātySmṛ, 1, 765.2 kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam //
KātySmṛ, 1, 766.1 vikṛṣyamāṇe kṣetre ca kṣetrikaḥ punar āvrajet /
KātySmṛ, 1, 766.2 śīlopacāraṃ tat sarvaṃ dattvā kṣetramavāpnuyāt //
KātySmṛ, 1, 767.2 samāpte 'ṣṭame varṣe bhuktakṣetraṃ labheta saḥ //
KātySmṛ, 1, 842.1 dṛśyamānaṃ vibhajyeta gṛhaṃ kṣetraṃ catuṣpadam /
KātySmṛ, 1, 892.1 kṣetraṃ sādhāraṇaṃ tyaktvā yo 'nyadeśaṃ samāśritaḥ /
Kūrmapurāṇa
KūPur, 1, 20, 13.1 vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake /
KūPur, 1, 27, 44.1 tatastāḥ paryagṛhṇanta nadīkṣetrāṇi parvatān /
KūPur, 1, 29, 22.1 paraṃ guhyatamaṃ kṣetraṃ mama vārāṇasī purī /
KūPur, 1, 29, 71.2 te vindanti paraṃ kṣetramavimuktaṃ śivālayam //
KūPur, 1, 31, 3.2 menire kṣetramāhātmyaṃ praṇemurgiriśaṃ haram //
KūPur, 1, 31, 17.1 asmin kṣetre purā viprāstapasvī śaṃsitavrataḥ /
KūPur, 1, 33, 29.2 iha kṣetre na vastavyaṃ kṛtaghno 'si tvayā sadā //
KūPur, 1, 33, 32.2 jñātvā kṣetraguṇān sarvān sthitastasyātha pārśvataḥ //
KūPur, 1, 33, 33.1 evaṃ vyāsaṃ sthitaṃ jñātvā kṣetraṃ sevanti paṇḍitāḥ /
KūPur, 1, 34, 20.1 etat prajāpatikṣetraṃ triṣu lokeṣu viśrutam /
KūPur, 1, 35, 29.2 siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā //
KūPur, 2, 7, 14.2 brahmāvartastu deśānāṃ kṣetrāṇāmavimuktakam //
KūPur, 2, 13, 39.2 na kṣetre na bile vāpi na tīrthe na catuṣpathe //
KūPur, 2, 16, 33.2 parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit /
KūPur, 2, 33, 95.1 puṇyakṣetrābhigamanaṃ sarvapāpavināśanam /
KūPur, 2, 34, 35.1 samantād yojanaṃ kṣetraṃ siddharṣigaṇavanditam /
KūPur, 2, 39, 66.1 yojanaṃ tat smṛtaṃ kṣetraṃ devagandharvasevitam /
KūPur, 2, 40, 2.2 etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam //
KūPur, 2, 44, 108.1 prayāgasya ca māhātmyaṃ kṣetrāṇāmatha kīrtinam /
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 34.2 sarvakṣetrāṇi tatraiva ye ca teṣu vināyakāḥ //
LAS, 1, 39.1 tāni kṣetrāṇi te buddhā ratnaśobhāḥ kva saugatāḥ /
LAS, 1, 44.28 te ca kṣetrāḥ sanāyakāḥ /
LAS, 2, 13.1 kasmātkṣetrāṇi nirmāṇā lakṣaṇaṃ tīrthikāśca ye /
LAS, 2, 44.1 tvameva kasmātsarvatra sarvakṣetreṣu dṛśyase /
LAS, 2, 46.2 śrīvatsasiṃhasaṃsthānāḥ kṣetrāḥ kena vadāhi me //
LAS, 2, 47.2 sarvaratnamayāḥ kṣetrāḥ kathaṃ kena vadāhi me //
LAS, 2, 63.2 merusamudrā hyacalā dvīpāḥ kṣetrāṇi medinī //
LAS, 2, 73.2 kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavetkati //
LAS, 2, 73.2 kṣetre kṣetre rajāḥ kṛtto dhanvo dhanve bhavetkati //
LAS, 2, 92.2 kṣetrāṇi citratā kena ṛṣirdīrghatapāstathā //
LAS, 2, 96.1 vīṇāpaṇavapuṣpābhāḥ kṣetrā lokavivarjitāḥ /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
LAS, 2, 127.15 sarvajinasutakṣetramaṇḍale ca tvayā svacittadṛśyayogopadeśaḥ karaṇīyaḥ /
LAS, 2, 138.23 yāvadanekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti /
LAS, 2, 138.23 yāvadanekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti /
LAS, 2, 169.2 tadā buddhakarādityāḥ sarvakṣetrāḥ samāgatāḥ /
Liṅgapurāṇa
LiPur, 1, 1, 14.1 kṣetrāṇyāsādya cābhyarcya liṅgāni munipuṅgavaḥ /
LiPur, 1, 2, 17.2 vārāṇasyāś ca māhātmyaṃ kṣetramāhātmyavarṇanam //
LiPur, 1, 8, 82.1 bhavakṣetre sugupte vā bhavārāme vane'pi vā /
LiPur, 1, 21, 3.1 namaḥ kṣetrādhipataye bījine śūline namaḥ /
LiPur, 1, 24, 78.1 siddhakṣetraṃ mahāpuṇyaṃ bhaviṣyati mahālayam /
LiPur, 1, 24, 87.1 siddhakṣetre mahāpuṇye devadānavapūjite /
LiPur, 1, 24, 130.1 kāyāvatāra ityevaṃ siddhakṣetraṃ ca vai tadā /
LiPur, 1, 39, 43.1 tatastāḥ paryagṛhṇanta nadīkṣetrāṇi parvatān /
LiPur, 1, 47, 15.2 na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvataḥ //
LiPur, 1, 47, 16.1 rudrakṣetre mṛtāścaiva jaṅgamāḥ sthāvarās tathā /
LiPur, 1, 47, 16.2 bhaktāḥ prāsaṃgikāścāpi teṣu kṣetreṣu yānti te //
LiPur, 1, 48, 26.1 īśānyāmīśvarakṣetre nityārcā ca vyavasthitā /
LiPur, 1, 49, 39.2 śākhasya dakṣiṇe kṣetraṃ viśākhasya ca paścime //
LiPur, 1, 49, 45.1 rudrakṣetrāṇi divyāni viṣṇornārāyaṇasya ca /
LiPur, 1, 49, 49.1 rudrakṣetrāṇi divyāni sthāpitāni surottamaiḥ /
LiPur, 1, 49, 52.2 sarve paścimadigbhāge rudrakṣetrasamanvitāḥ //
LiPur, 1, 53, 11.2 avimukte mahākṣetre lebhe sa paramaṃ varam //
LiPur, 1, 54, 1.3 devakṣetrāṇi cālokya grahacāraprasiddhaye //
LiPur, 1, 61, 1.2 kṣetrāṇyetāni sarvāṇi ātapanti gabhastibhiḥ /
LiPur, 1, 61, 1.3 teṣāṃ kṣetrāṇyathādatte sūryo nakṣatratārakāḥ //
LiPur, 1, 61, 43.1 tārāgrahāṇāṃ pravarastiṣye kṣetre samutthitaḥ /
LiPur, 1, 65, 157.2 viśvakṣetraprado bījaṃ liṅgamādyastu nirmukhaḥ //
LiPur, 1, 66, 27.2 vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake //
LiPur, 1, 70, 103.1 kṣetrajñaḥ kṣetravijñānādekatvātkevalaḥ smṛtaḥ /
LiPur, 1, 72, 128.2 aṣṭakṣetrāṣṭarūpāya aṣṭatattvāya te namaḥ //
LiPur, 1, 72, 133.2 aṣṭakṣetrāṣṭarūpāya parātparatarāya ca //
LiPur, 1, 76, 63.2 kṣetrasaṃrakṣakaṃ devaṃ tathā pāśupataṃ prabhum //
LiPur, 1, 77, 33.2 ardhakrośaṃ śivakṣetraṃ śivaliṅgātsamantataḥ //
LiPur, 1, 77, 35.2 mānuṣe ca tadardhaṃ syātkṣetramānaṃ dvijottamāḥ //
LiPur, 1, 77, 36.1 evaṃ yatīnāmāvāse kṣetramānaṃ dvijottamāḥ /
LiPur, 1, 77, 39.1 kedāre ca mahākṣetre prayāge ca viśeṣataḥ /
LiPur, 1, 77, 43.2 niyamaiḥ śoṣya yo dehaṃ tyajetkṣetre śivasya tu //
LiPur, 1, 77, 45.2 ādhāyāgniṃ śivakṣetre sampūjya parameśvaram //
LiPur, 1, 77, 47.1 śivakṣetre muniśreṣṭhāḥ śivasāyujyamāpnuyāt /
LiPur, 1, 77, 47.2 chittvā pādadvayaṃ cāpi śivakṣetre vasettu yaḥ //
LiPur, 1, 77, 48.2 kṣetrasya darśanaṃ puṇyaṃ praveśastacchatādhikaḥ //
LiPur, 1, 77, 51.2 śivakṣetrasamīpasthāṃ nadīṃ prāpyāvagāhya ca //
LiPur, 1, 77, 52.2 śivakṣetrasamīpasthā nadyaḥ sarvāḥ suśobhanāḥ //
LiPur, 1, 77, 67.2 kṛtvā maṇḍalakaṃ kṣetraṃ gandhagomayavāriṇā //
LiPur, 1, 78, 1.3 śivakṣetre muniśreṣṭhā nānyathā siddhiriṣyate //
LiPur, 1, 81, 48.2 sthāpayed vā śivakṣetre dāpayed brāhmaṇāya vā //
LiPur, 1, 84, 44.1 kṣetraṃ gomithunaṃ caiva tadgṛhe ca nivedayet /
LiPur, 1, 85, 88.2 hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca //
LiPur, 1, 89, 36.1 dhātuśūnyabilakṣetrakṣudramantropajīvanam /
LiPur, 1, 91, 75.2 avimuktaṃ paraṃ kṣetraṃ jantūnāṃ muktidaṃ sadā //
LiPur, 1, 92, 2.1 kṣetrasyāsya ca māhātmyam avimuktasya śobhanam /
LiPur, 1, 92, 11.1 kṣetrasyāsya ca māhātmyam avimuktasya śaṅkaraḥ /
LiPur, 1, 92, 35.3 kṣetrasya ca guṇānsarvānpunarme vaktumarhasi //
LiPur, 1, 92, 36.1 asya kṣetrasya māhātmyamavimuktasya sarvathā /
LiPur, 1, 92, 38.2 idaṃ guhyatamaṃ kṣetraṃ sadā vārāṇasī mama /
LiPur, 1, 92, 45.1 ataḥ paramidaṃ kṣetraṃ parā ceyaṃ gatirmama /
LiPur, 1, 92, 46.1 mama kṣetramidaṃ tasmād avimuktamiti smṛtam /
LiPur, 1, 92, 49.2 kṣetratīrthopaniṣadaṃ na vidurbudhasattamāḥ //
LiPur, 1, 92, 53.1 asya kṣetrasya māhātmyādbhaktyā ca mama bhāvitaḥ /
LiPur, 1, 92, 57.1 kubero'tra mama kṣetre mayi sarvārpitakriyaḥ /
LiPur, 1, 92, 57.2 kṣetrasaṃsevanādeva gaṇeśatvamavāpa ha //
LiPur, 1, 92, 60.1 raṃsyate so'pi padmākṣi kṣetre 'sminmunipuṅgavaḥ /
LiPur, 1, 92, 63.2 iha kṣetre mṛtaḥ so'pi saṃsāre na punarbhavet //
LiPur, 1, 92, 67.1 goprekṣakam idaṃ kṣetraṃ brahmaṇā sthāpitaṃ purā /
LiPur, 1, 92, 87.2 kṣetrametad alaṃkṛtya jāhnavyā saha saṃgatā //
LiPur, 1, 92, 90.1 idaṃ manye mahākṣetraṃ nivāso yogināṃ param /
LiPur, 1, 92, 90.2 kṣetramadhye ca yatrāhaṃ svayaṃ bhūtvāgramāsthitaḥ //
LiPur, 1, 92, 99.1 kathitāni mama kṣetre guhyaṃ cānyadidaṃ śṛṇu /
LiPur, 1, 92, 99.2 catuḥkrośaṃ caturdikṣu kṣetrametatprakīrtitam //
LiPur, 1, 92, 102.2 smṛtaṃ puṇyatamaṃ kṣetramavimuktaṃ varānane //
LiPur, 1, 92, 103.1 kedāraṃ madhyamaṃ kṣetraṃ sthānaṃ caiva mahālayam /
LiPur, 1, 92, 104.1 yataḥ sṛṣṭāstvime lokāstataḥ kṣetramidaṃ śubham /
LiPur, 1, 92, 121.2 kṣetrasyāsya prabhāvena bhaktyā ca mama bhāmini //
LiPur, 1, 92, 122.2 tasmād etan mahat kṣetraṃ brahmādyaiḥ sevitaṃ tathā //
LiPur, 1, 92, 129.2 kṣetrāṇi sarvato devi devatā ṛṣayas tathā //
LiPur, 1, 92, 133.3 avimuktaṃ kṣetravaraṃ mahāpāpanibarhaṇam //
LiPur, 1, 92, 147.2 kṣetrāṇi darśayāmāsa sarvabhūtapatirbhavaḥ //
LiPur, 1, 92, 187.1 kalpayāmāsa vai kṣetraṃ mandare cārukandare /
LiPur, 1, 92, 189.1 yaḥ paṭhecchṛṇuyādvāpi kṣetramāhātmyamuttamam /
LiPur, 1, 92, 189.2 sarvakṣetreṣu yatpuṇyaṃ tatsarvaṃ sahasā labhet //
LiPur, 1, 96, 81.2 namo viṣṇukalatrāya viṣṇukṣetrāya bhānave //
LiPur, 1, 98, 39.1 dharmakarmākṣamaḥ kṣetraṃ bhagavān bhaganetrabhit /
LiPur, 1, 103, 72.2 apṛcchatkṣetramāhātmyaṃ bhavānī harṣitānanā //
LiPur, 1, 103, 73.1 athāhārdhendutilakaḥ kṣetramāhātmyamuttamam /
LiPur, 1, 103, 78.2 uktvā kṣetrasya māhātmyaṃ saṃkṣepācchaśiśekharaḥ //
LiPur, 1, 106, 23.2 krodhenānena vai bālaḥ kṣetrāṇāṃ rakṣako 'bhavat //
LiPur, 2, 1, 11.1 viṣṇoḥ sthalaṃ samāsādya hareḥ kṣetramanuttamam /
LiPur, 2, 1, 20.1 gomayena samālipya hareḥ kṣetraṃ samantataḥ /
LiPur, 2, 1, 64.2 mālavo bhāryayā sārdhaṃ matkṣetraṃ parimṛjya vai //
LiPur, 2, 2, 4.2 tasmāttvayā mahārāja viṣṇukṣetre viśeṣataḥ //
LiPur, 2, 2, 6.2 viṣṇukṣetre tu yo vidvān kārayedbhaktisaṃyutaḥ //
LiPur, 2, 4, 11.2 viṣṇukṣetre śubhānyeva karoti snehasaṃyutaḥ //
LiPur, 2, 6, 61.2 teṣāṃ gṛhe tathā kṣetra āvāse vā sadānayā //
LiPur, 2, 6, 89.1 teṣāṃ gṛhaṃ dhanaṃ kṣetramiṣṭāpūrtaṃ tavaiva hi /
LiPur, 2, 7, 11.1 gṛhe kṣetre tathāvāse tanau vasati suvratāḥ /
LiPur, 2, 11, 34.1 bibharti kṣetratāṃ devī tripurāntakavallabhā /
LiPur, 2, 15, 12.2 kṣetrakṣetrajñarūpī ca śivaḥ kaiścidudāhṛtaḥ //
LiPur, 2, 15, 14.2 kṣetrakṣetravidāvete rūpe tasya svayaṃbhuvaḥ //
LiPur, 2, 25, 2.2 caturastrīkṛte kṣetre kuryātkuṇḍāni yatnataḥ //
LiPur, 2, 40, 6.1 kṣetrāṇi ca dhanaṃ dhānyaṃ vāsāṃsi ca pradāpayet /
LiPur, 2, 45, 81.1 haimaṃ ca rājataṃ dhenuṃ tilān kṣetraṃ ca vaibhavam /
LiPur, 2, 45, 86.2 paścājjāte kumāre ca sve kṣetre cātmano yadi //
LiPur, 2, 47, 46.1 vastrāṇi ca pradhānasya kṣetrabhūṣaṇagodhanam /
LiPur, 2, 48, 40.1 kṣetrapradakṣiṇaṃ caiva ārāmasya purasya ca /
LiPur, 2, 48, 48.2 sthāpayeccaiva yatnena kṣetreśaṃ veśagocare //
LiPur, 2, 50, 43.1 tatkapālaṃ nakhaṃ kṣetre gṛhe vā nagare 'pi vā /
Matsyapurāṇa
MPur, 7, 3.1 syamantapañcake kṣetre sarasvatyāstaṭe śubhe /
MPur, 48, 25.2 puṇḍraṃ kaliṅgaṃ ca tathā bāleyaṃ kṣetramucyate /
MPur, 50, 46.2 kṛṣṇadvaipāyano nāma kṣetre vaicitraviryake //
MPur, 99, 17.1 grāmaṃ ca śaktimāndadyātkṣetraṃ vā bhavanānvitam /
MPur, 104, 5.3 etatprajāpateḥ kṣetraṃ triṣu lokeṣu viśrutam //
MPur, 106, 50.2 siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā //
MPur, 106, 57.1 kṛte tu naimiṣaṃ kṣetraṃ tretāyāṃ puṣkaraṃ param /
MPur, 110, 12.2 siddhakṣetraṃ ca vijñeyaṃ gaṅgātīrasamanvitam //
MPur, 111, 14.1 prajāpateridaṃ kṣetraṃ prayāgamiti viśrutam /
MPur, 128, 33.1 kṣetrāṇyetāni vai sūryamāpatanti gabhastibhiḥ /
MPur, 128, 33.2 kṣetrāṇi teṣāmādatte sūryo nakṣatratā tataḥ //
MPur, 128, 50.1 nakṣatranāmnyaḥ kṣetreṣu dākṣāyaṇyaḥ sutāḥ smṛtāḥ /
MPur, 145, 76.2 puri śete yataḥ pūrvaṃ kṣetrajñānaṃ tathāpi ca //
MPur, 145, 78.2 evaṃ vivṛttaḥ kṣetrajñaḥ kṣetraṃ hyanabhisaṃdhitaḥ //
MPur, 154, 193.2 śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ //
MPur, 154, 525.1 tapasā brahmacaryeṇa niyamaiḥ kṣetrasevanaiḥ /
MPur, 154, 539.1 siddhakṣetreṣu rathyāsu jīrṇodyāneṣu veśmasu /
MPur, 171, 4.2 ubhāvapi mahātmānau stuvantau kṣetratatparau //
Meghadūta
Megh, Pūrvameghaḥ, 16.2 sadyaḥ sīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ kiṃcit paścād vraja laghugatir bhūya evottareṇa //
Megh, Pūrvameghaḥ, 52.1 brahmāvartaṃ janapadam atha chāyayā gāhamānaḥ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 3.2 hiraṇyakaśipor vakṣaḥkṣetrāsṛkkardamāruṇāḥ //
NarasiṃPur, 1, 22.1 kṣetrāṇi kāni puṇyāni ke ca puṇyāḥ śiloccayāḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 18.1 samayasyānapākarma vivādaḥ kṣetrajas tathā /
NāSmṛ, 2, 1, 22.2 viśeṣato gṛhakṣetradānādhamanavikrayāḥ //
NāSmṛ, 2, 11, 1.2 kṣetrādhikārā yatra syur vivādaḥ kṣetrajas tu saḥ //
NāSmṛ, 2, 11, 1.2 kṣetrādhikārā yatra syur vivādaḥ kṣetrajas tu saḥ //
NāSmṛ, 2, 11, 2.1 kṣetrasīmāvirodheṣu sāmantebhyo viniścayaḥ /
NāSmṛ, 2, 11, 14.1 parakṣetrasya madhye tu setur na pratiṣidhyate /
NāSmṛ, 2, 11, 20.2 kṣetraṃ ced vikṛṣet kaścid aśnuvīta sa tatphalam //
NāSmṛ, 2, 11, 21.1 vikṛṣyamāṇe kṣetre cet kṣetrikaḥ punar āvrajet /
NāSmṛ, 2, 11, 21.2 khilopacāraṃ tat sarvaṃ dattvā svakṣetram āpnuyāt //
NāSmṛ, 2, 11, 22.2 samprāpte tv aṣṭame varṣe bhuktaṃ kṣetraṃ labheta saḥ //
NāSmṛ, 2, 11, 23.2 pañcavarṣāvasannaṃ tu syāt kṣetram aṭavīsamam //
NāSmṛ, 2, 11, 24.1 kṣetraṃ tripuruṣaṃ yat syād gṛhaṃ vā syāt kramāgatam /
NāSmṛ, 2, 11, 31.1 yā naṣṭāḥ pāladoṣeṇa gāvaḥ kṣetraṃ samāśritāḥ /
NāSmṛ, 2, 11, 35.1 grāmopānte ca yat kṣetraṃ vivītānte mahāpathe /
NāSmṛ, 2, 11, 36.1 pathi kṣetre vṛtiḥ kāryā yām uṣṭro nāvalokayet /
NāSmṛ, 2, 11, 37.1 gṛhaṃ kṣetraṃ ca vijñeyaṃ vāsahetuḥ kuṭumbinām /
NāSmṛ, 2, 12, 19.1 apatyārthaṃ striyaḥ sṛṣṭāḥ strī kṣetraṃ bījinaḥ prajāḥ /
NāSmṛ, 2, 12, 19.2 kṣetraṃ bījavate deyaṃ nābījī kṣetram arhati //
NāSmṛ, 2, 12, 19.2 kṣetraṃ bījavate deyaṃ nābījī kṣetram arhati //
NāSmṛ, 2, 12, 55.1 kṣetrikasya yad ajñātaṃ kṣetre bījaṃ pradīyate /
NāSmṛ, 2, 12, 56.1 oghavātāhṛtaṃ bījaṃ kṣetre yasya prarohati /
NāSmṛ, 2, 12, 56.2 phalabhug yasya tat kṣetraṃ na bījī phalabhāg bhavet //
NāSmṛ, 2, 12, 58.1 kṣetrikānumataṃ bījaṃ yasya kṣetre pramucyate /
NāSmṛ, 2, 12, 59.1 narte kṣetraṃ bhavet sasyaṃ na ca bījaṃ vināsti tat /
NāSmṛ, 2, 13, 38.1 dānagrahaṇapaśvannagṛhakṣetraparigrahāḥ /
NāSmṛ, 2, 14, 3.1 phalamūlodakādīnāṃ kṣetropakaraṇasya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 10.0 āvāso dharmatṛptānāṃ siddhikṣetraṃ hi tat param //
PABh zu PāśupSūtra, 2, 23, 2.0 kālayate yasmāt kṣetrasādhiniṣṭhāni sthānāni kalādiśarīrendriyaviṣayādibhyo viyogeneti tataḥ kālaḥ //
Suśrutasaṃhitā
Su, Sū., 13, 13.0 tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti //
Su, Sū., 13, 15.2 kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu /
Su, Sū., 13, 24.2 kṣetrāṇi grahaṇaṃ jātīḥ poṣaṇaṃ sāvacāraṇam /
Su, Śār., 2, 33.2 ṛtukṣetrāmbubījānāṃ sāmagryādaṅkuro yathā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 2, 1, 26.1 na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvadā /
ViPur, 4, 2, 36.3 sarvaṃ tad yauvanāśvasya māndhātuḥ kṣetram ucyate //
ViPur, 4, 6, 21.1 naiṣa mama kṣetre bhavatyānyasya suto dhāryaḥ samutsṛjainam alam alam atidhārṣṭyeneti //
ViPur, 4, 18, 13.1 yasya kṣetre dīrghatamasāṅgavaṅgakaliṅgasuhmapauṇḍrākhyaṃ bāleyaṃ kṣatram ajanyata //
ViPur, 4, 19, 77.1 ya idaṃ dharmakṣetraṃ kurukṣetraṃ cakāra //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 4, 24, 142.1 śrutvā na putradārādau gṛhakṣetrādike tathā /
ViPur, 4, 24, 150.2 tiṣṭhantu tāvat tanayātmajāyāḥ kṣetrādayo ye ca śarīrato 'nye //
ViPur, 5, 10, 2.2 putrakṣetrādisaktena mamatvena yathā gṛhī //
ViPur, 5, 10, 8.2 mamatvaṃ kṣetraputrādirūḍhamuccairyathā budhāḥ //
ViPur, 5, 34, 30.1 avimukte mahākṣetre toṣitastena śaṃkaraḥ /
ViPur, 6, 5, 56.1 kalatraputramitrārthagṛhakṣetradhanādikaiḥ /
ViPur, 6, 7, 14.1 kalevaropabhogyaṃ hi gṛhakṣetrādikaṃ ca kaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 52.2 kṣetrakṣetrajñadeveśa salilārṇavaśāyaka //
ViSmṛ, 15, 2.1 svakṣetre saṃskṛtāyām utpāditaḥ svayam aurasaḥ prathamaḥ //
ViSmṛ, 20, 42.1 kṣetrāpaṇagṛhāsaktam anyatra gatamānasam /
ViSmṛ, 30, 31.1 tasmād anadhyāyavarjaṃ guruṇā brahmalokakāmena vidyā satśiṣyakṣetreṣu vaptavyā //
ViSmṛ, 52, 6.1 manuṣyastrīkūpakṣetravāpīnām apahāre cāndrāyaṇam //
ViSmṛ, 71, 61.1 na parakṣetre carantīṃ gām ācakṣīta //
ViSmṛ, 96, 97.1 idaṃ śarīraṃ vasudhe kṣetram ityabhidhīyate /
ViSmṛ, 96, 98.1 kṣetrajñam api māṃ viddhi sarvakṣetreṣu bhāvini /
ViSmṛ, 96, 98.2 kṣetrakṣetrajñavijñānaṃ jñeyaṃ nityaṃ mumukṣuṇā //
ViSmṛ, 97, 21.1 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 1.1 atrāvidyā kṣetraṃ prasavabhūmir uttareṣām asmitādīnāṃ caturvidhavikalpānāṃ prasuptatanuvicchinnodārāṇām //
Yājñavalkyasmṛti
YāSmṛ, 1, 265.1 svargaṃ hy apatyam ojaś ca śauryaṃ kṣetraṃ balaṃ tathā /
YāSmṛ, 2, 127.1 aputreṇa parakṣetre niyogotpāditaḥ sutaḥ /
YāSmṛ, 2, 128.2 kṣetrajaḥ kṣetrajātas tu sagotreṇetareṇa vā //
YāSmṛ, 2, 149.2 vibhāgabhāvanā jñeyā gṛhakṣetraiś ca yautakaiḥ //
YāSmṛ, 2, 150.1 sīmno vivāde kṣetrasya sāmantāḥ sthavirādayaḥ /
YāSmṛ, 2, 155.2 kṣetrasya haraṇe daṇḍā adhamottamamadhyamāḥ //
YāSmṛ, 2, 156.2 parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ //
YāSmṛ, 2, 157.1 svāmine yo 'nivedyaiva kṣetre setuṃ pravartayet /
YāSmṛ, 2, 158.1 phālāhatam api kṣetraṃ na kuryād yo na kārayet /
YāSmṛ, 2, 158.2 sa pradāpyaḥ kṛṣṭaphalaṃ kṣetram anyena kārayet //
YāSmṛ, 2, 162.1 pathi grāmavivītānte kṣetre doṣo na vidyate /
YāSmṛ, 2, 167.1 dhanuḥśataṃ parīṇāho grāme kṣetrāntaraṃ bhavet /
YāSmṛ, 2, 282.1 kṣetraveśmavanagrāmavivītakhaladāhakāḥ /
YāSmṛ, 3, 178.1 avyaktam ātmā kṣetrajñaḥ kṣetrasyāsya nigadyate /
Śatakatraya
ŚTr, 2, 46.1 āvartaḥ saṃśayānām avinayabhuvanaṃ paṭṭanaṃ sāhasānāṃ doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetram apratyayānām /
Śikṣāsamuccaya
ŚiSam, 1, 48.4 kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā /
Abhidhānacintāmaṇi
AbhCint, 1, 58.2 kṣetre sthitiryojanamātrake 'pi nṛdevatiryagjanakoṭikoṭeḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 2.2 mitrakṣetradhanāgāradāradāyādisampadaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 4.1 naimiṣe 'nimiṣakṣetre īśayaḥ śaunakādayaḥ /
BhāgPur, 1, 1, 21.1 kalim āgatam ājñāya kṣetre 'smin vaiṣṇave vayam /
BhāgPur, 1, 13, 9.2 tīrthāni kṣetramukhyāni sevitānīha bhūtale //
BhāgPur, 1, 17, 31.3 na vartitavyaṃ bhavatā kathañcana kṣetre madīye tvam adharmabandhuḥ //
BhāgPur, 2, 3, 22.2 pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau //
BhāgPur, 2, 6, 1.2 vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ /
BhāgPur, 3, 5, 20.2 bhrātuḥ kṣetre bhujiṣyāyāṃ jātaḥ satyavatīsutāt //
BhāgPur, 3, 7, 6.1 bhagavān eka evaiṣa sarvakṣetreṣv avasthitaḥ /
BhāgPur, 3, 21, 32.2 tava kṣetre devahūtyāṃ praṇeṣye tattvasaṃhitām //
BhāgPur, 3, 30, 3.2 dhruvāṇi manyate mohād gṛhakṣetravasūni ca //
BhāgPur, 3, 33, 31.1 tad vīrāsīt puṇyatamaṃ kṣetraṃ trailokyaviśrutam /
BhāgPur, 4, 7, 58.2 jajñe himavataḥ kṣetre menāyām iti śuśruma //
BhāgPur, 4, 19, 1.3 brahmāvarte manoḥ kṣetre yatra prācī sarasvatī //
BhāgPur, 4, 21, 11.2 gaṅgāyamunayornadyorantarā kṣetramāvasan /
BhāgPur, 4, 22, 37.2 yaḥ kṣetravittapatayā hṛdi viśvag āviḥ pratyak cakāsti bhagavāṃstamavehi so 'smi //
BhāgPur, 11, 10, 7.1 jāyāpatyagṛhakṣetrasvajanadraviṇādiṣu /
BhāgPur, 11, 15, 15.2 sa īśitvam avāpnoti kṣetrajñakṣetracodanām //
Bhāratamañjarī
BhāMañj, 1, 11.1 bhrāturdvaipāyanaḥ kṣetre putrānmāturanujñayā /
BhāMañj, 1, 15.1 samantapañcakakṣetre nihatāste mahārathāḥ /
BhāMañj, 1, 18.2 samantapañcake kṣetre kathā pṛṣṭo 'bravīcca saḥ //
BhāMañj, 1, 29.2 kṣetre jalaṃ badhāneti sa ca gatvā tathākarot //
BhāMañj, 1, 30.2 kṣetraṃ tenāsya bhagavānabhavadvarado guruḥ //
BhāMañj, 1, 31.1 āhūto guruṇā yasmād uddālya kṣetramutthitaḥ /
BhāMañj, 1, 359.2 dauhitrāṇāṃ kratukṣetre papātādhomukho divaḥ //
BhāMañj, 1, 462.1 kṣetre vicitravīryasya bhrātustridaśagāminaḥ /
BhāMañj, 1, 473.1 bhrāturvicitravīryasya kṣetre madvacanānmune /
BhāMañj, 1, 532.1 kṣatrakṣetre purā jātāḥ śrūyante brāhmaṇānnṛpāḥ /
BhāMañj, 5, 490.1 asminvidhātṛvihite kṣatrakṣetrakṣaye yudhi /
BhāMañj, 5, 608.1 eṣo 'haṃ kauravakṣetraṃ gatvā śāntanavaṃ svayam /
BhāMañj, 5, 671.1 puṇye bhārgavabhinnabhūpanidhane kṣetre tataḥ kaurave kaunteyasya samantapañcakataṭe senāniveśo babhau /
BhāMañj, 6, 30.1 tasminkṣattrakṣayakṣetre sarvakṣattrasamāgame /
BhāMañj, 6, 150.2 śarīraṃ kṣetramityāhuḥ kṣetrajñaṃ māṃ vidurbudhāḥ /
BhāMañj, 6, 150.3 kṣetraṃ tatsavikāraṃ tu māyā bhūtādi ca sthitam //
BhāMañj, 6, 153.2 prakṛtiḥ puruṣaśceti kṣetrakṣetrajñasaṃgamaḥ //
BhāMañj, 13, 731.2 svayamutkarṣaṇaṃ cakre kṣetre vipulavāhakaḥ //
BhāMañj, 13, 784.1 kṣetrajñastriguṇaḥ kṣetre raśmivatprasṛtendriyaḥ /
BhāMañj, 13, 1020.1 goṣu khorakaniḥśvāsam ūṣiraṃ kṣetrabhūmiṣu /
BhāMañj, 13, 1292.1 anuptabīje kṛṣṭe 'pi daivaṃ kṣetre karoti kim /
BhāMañj, 13, 1414.2 anagnayaḥ sattrabhujaḥ kṣattriyāḥ kṣetrajīvinaḥ //
BhāMañj, 13, 1747.1 patyuḥ puṃsaḥ purāṇasya kṣetrakṣetrajñasākṣiṇaḥ /
BhāMañj, 14, 77.2 kṣetrakṣetrajñavijñānaṃ paraṃ prāvīṇyamāyayau //
BhāMañj, 14, 195.2 kṛcchrātkṣetraśataṃ bhrāntvā saktuprasthamavāptavān //
Devīkālottarāgama
DevīĀgama, 1, 63.1 niyamo 'pi na tasyāsti kṣetrapīṭhe ca sevanam /
DevīĀgama, 1, 68.2 kṣetrapīṭhe ca sandehād varjayedyadi kautukam //
Garuḍapurāṇa
GarPur, 1, 20, 8.1 khādirānkīlakānaṣṭau kṣetre saṃmantrya vinyaset /
GarPur, 1, 20, 9.2 ekaviṃśativārāṇi kṣetre tu nikhanenniśi //
GarPur, 1, 20, 14.2 kṣetrasya rakṣaṇaṃ bhūtarākṣasādeḥ pramardanam //
GarPur, 1, 20, 18.2 kṣetrādau grahabhūtādiviṣapakṣinivāraṇam //
GarPur, 1, 28, 4.1 kṣetrasyāgnyādikoṇeṣu dikṣu nāradapūrvakam /
GarPur, 1, 46, 5.1 pūṣā ca vitathaścaiva grahakṣetrayamāvubhau /
GarPur, 1, 47, 3.1 ūrdhvakṣetrasamā jaṅghā jaṅghārdhadviguṇaṃ bhavet /
GarPur, 1, 47, 18.2 traivedaṃ kārayetkṣetraṃ yatra tiṣṭhanti devatāḥ //
GarPur, 1, 52, 15.1 puṇyakṣetre gayādau ca gamanaṃ pāpanāśanam /
GarPur, 1, 60, 7.1 meṣa aṅgārakakṣetraṃ vṛṣaḥ śukrasya kīrtitaḥ /
GarPur, 1, 60, 8.1 sūryakṣetraṃ bhavetsiṃhaḥ kanyā kṣetraṃ budhasya ca /
GarPur, 1, 60, 8.1 sūryakṣetraṃ bhavetsiṃhaḥ kanyā kṣetraṃ budhasya ca /
GarPur, 1, 60, 8.2 bhārgavasya tulā kṣetraṃ vṛściko 'ṅgārakasya ca //
GarPur, 1, 60, 9.2 mīnaḥ suraguroścaiva grahakṣetraṃ prakīrtitam //
GarPur, 1, 82, 7.2 viṣṇurāhātha maryādāṃ puṇyakṣetraṃ bhaviṣyati //
GarPur, 1, 83, 3.1 pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ /
GarPur, 1, 83, 39.2 pañcakrośe gayākṣetre yatra tatra tu piṇḍadaḥ //
GarPur, 1, 83, 55.1 mahāhrade ca kauśikyāṃ mūlakṣetre viśeṣataḥ /
GarPur, 1, 83, 63.1 sāvatīrṇā gayākṣetre pitṝṇāṃ tāraṇāya hi /
GarPur, 1, 83, 68.1 yaḥ karoti vṛṣotsargaṃ gayākṣetre hyanuttame /
GarPur, 1, 99, 40.2 svargaṃ hyapatyamojaśca śauryaṃ kṣetraṃ balaṃ tathā //
GarPur, 1, 127, 10.1 na cāpi naimiṣaṃ kṣetraṃ kurukṣetraṃ prabhāsakam /
GarPur, 1, 138, 16.2 dhṛṣṭasya dhārṣṭarkaṃ kṣetraṃ vaiṣṇavaṃ tad babhūva ha //
GarPur, 1, 145, 6.2 vicitravīrye svaryāte vyāsāttatkṣetrato 'bhavat //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 14.1 drakṣyasy evaṃ priyasakha sukhaṃ laṅghitādhvā sakhīṃ te sītāṃ kṣetre janakanṛpater utthitāṃ sīrakṛṣṭe /
Hitopadeśa
Hitop, 1, 73.3 ekadā nibhṛtaṃ śṛgālo brūte sakhe mṛga etasminn eva vanaikadeśe sasyapūrṇaṃ kṣetram asti /
Hitop, 3, 9.1 suciraṃ hi caran nityaṃ kṣetre satyam abuddhimān /
Hitop, 3, 10.5 tatas tena rajakenāsau vyāghracarmaṇā pracchādyāraṇyakasamīpe sasyakṣetre vimuktaḥ /
Hitop, 3, 10.6 tato dūrāt tam avalokya vyāghrabuddhyā kṣetrapatayaḥ satvaraṃ palāyante /
Kathāsaritsāgara
KSS, 1, 2, 49.2 vicchāyaṃ chadiṣā hīnaṃ janmakṣetramivāpadām //
KSS, 1, 3, 3.1 idam evaṃvidhaṃ kasmān nagaraṃ kṣetratāṃ gatam /
KSS, 1, 3, 78.2 nāmnā pāṭaliputraṃ kṣetraṃ lakṣmīsarasvatyoḥ //
KSS, 3, 4, 234.2 tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ //
KSS, 3, 4, 348.1 siddhakṣetre prayātavyamudayādrau mayā sakhe /
KSS, 3, 6, 228.1 kṣetreṣu varṣati tadānuguṇaṃ narendre tasmin dhvanadghanamṛdaṅganināditāyām /
Kṛṣiparāśara
KṛṣiPar, 1, 83.1 gohitaḥ kṣetragāmī ca kālajño bījatatparaḥ /
KṛṣiPar, 1, 176.3 yadi vapati kṛṣāṇaḥ kṣetramāsādya bījaṃ na bhavati phalabhāgī dāruṇaścātra kālaḥ //
KṛṣiPar, 1, 181.1 kṛtvā tu vapanaṃ kṣetre kṛṣakān ghṛtapāyasaiḥ /
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
KṛṣiPar, 1, 195.4 ajācaṭakaśukaśūkaramṛgamahiṣavarāhapataṅgādayaśca sarve śasyopaghātino yadi tvadīyavacanena tat kṣetraṃ na tyajanti tadā tān vajralāṃgūlena tāḍayiṣyasīti oṃ āṃ ghāṃ dhīṃ ghūṃ ghaḥ likhitvālaktakenāpi mantraṃ śasyeṣu bandhayet /
KṛṣiPar, 1, 198.1 atha kārtikasaṃkrāntyāṃ kṣetre ca ropayennalam /
KṛṣiPar, 1, 204.1 propayitvā nalaṃ kṣetre mantreṇānena ca kramāt /
KṛṣiPar, 1, 205.1 nalaṃ tu ghaṭasaṃkrāntyāṃ kṣetre nāropayanti ye /
KṛṣiPar, 1, 221.3 puṣyayātrāṃ janāḥ kuryuranyonyaṃ kṣetrasannidhau //
KṛṣiPar, 1, 229.1 kṣetre cākhaṇḍitadhānye puṣyayātrāprabhāvataḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 103.2 yojanāni tathā trīṇi mama kṣetraṃ vasundhare //
KAM, 1, 163.2 na cāpi kauravaṃ kṣetraṃ samā bhūpa harer dināt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 10.3 upādhinā kriyate bhedarūpo devaḥ kṣetreṣv evam ajñas tathātmeti //
Narmamālā
KṣNarm, 3, 71.2 draviṇāvaskarakṣetraṃ vaṇigvāsarataskaraḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 64.0 etacca sīmantonnayanaṃ kṣetrasaṃskāratvāt sakṛdeva kartavyaṃ na pratigarbham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 441.1 kṣetraṃ hiraṇyaṃ gāmaśvaṃ chatropānahamāsanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.4 kṣetrācced ubhayataḥ sasyād gṛhṇīyād annavatyasyāḥ prajā bhaviṣyatīti vidyāt /
Rasaprakāśasudhākara
RPSudh, 1, 16.1 paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam /
RPSudh, 7, 53.0 ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //
Rasaratnasamuccaya
RRS, 1, 68.2 iti pañcavidho jātaḥ kṣetrabhedena śambhujaḥ //
RRS, 2, 61.1 yatra kṣetre sthitaṃ caiva vaikrāntaṃ tatra bhairavam /
RRS, 4, 34.3 kṣetratoyabhavā doṣā ratneṣu na laganti te //
RRS, 5, 94.1 kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā /
Rasaratnākara
RRĀ, R.kh., 7, 43.2 ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca //
RRĀ, Ras.kh., 2, 3.1 yasmād abhraṃ rasakṣetraṃ tataḥ kuryād rasāyanam /
RRĀ, Ras.kh., 8, 44.1 śatahastapramāṇaṃ tu tatkṣetraṃ parivartulam /
RRĀ, Ras.kh., 8, 185.2 kṣetradevatāmāvāhayet /
Rasendracintāmaṇi
RCint, 3, 46.3 kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ //
RCint, 3, 182.2 etatkṣetraṃ samāsena rasabījārpaṇakṣayam //
Rasendracūḍāmaṇi
RCūM, 12, 28.1 kṣetratoyabhavā doṣā ratneṣu na laganti ca /
Rasārṇava
RArṇ, 3, 8.2 kṣetraṃ taduttamaṃ sthānaṃ rasendrastatra tiṣṭhati //
RArṇ, 3, 12.2 anena mārjayet kṣetraṃ rasendro yatra tiṣṭhati //
RArṇ, 6, 49.2 kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā //
RArṇ, 6, 129.1 yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam /
RArṇ, 7, 99.1 rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā /
RArṇ, 10, 5.1 rasaṃ siddharasaṃ vidyāt siddhakṣetrasamāśrayam /
RArṇ, 10, 50.0 kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ //
RArṇ, 12, 193.1 kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram /
RArṇ, 12, 193.2 caturdaśyāṃ ca tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /
RArṇ, 12, 208.1 tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /
RArṇ, 12, 241.2 kṣetrādhipaṃ gaṇeśaṃca caṇḍayonīśvaraṃ tathā //
RArṇ, 12, 292.1 aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /
Rājanighaṇṭu
RājNigh, Gr., 10.2 kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni //
RājNigh, 2, 8.1 kṣetrabhedaṃ pravakṣyāmi śivenākhyātam añjasā /
RājNigh, 2, 9.1 tatra kṣetre brahmabhūmīruhāḍhyaṃ vārisphāraṃ yat kuśāṅkūrakīrṇam /
RājNigh, 2, 13.1 dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri /
RājNigh, 2, 16.2 nadīnadajalākīrṇam āpyaṃ tat kṣetram ucyate //
RājNigh, 2, 17.2 trikoṇaṃ raktapāṣāṇaṃ kṣetraṃ taijasam uttamam //
RājNigh, 2, 19.2 yacca sthānaṃ pāvanaṃ devatānāṃ prāha kṣetraṃ trīkṣaṇas tv āntarikṣam //
RājNigh, 2, 21.2 ity etāḥ kāmataḥ pañca kṣetrabhūtādhidevatāḥ //
RājNigh, 2, 23.1 tatrotpannās tūttame kṣetrabhāge viprīyādau vipruṣo yatra yatra /
RājNigh, 2, 24.1 evaṃ kṣetrānuguṇyena tajjā viprādivarṇinaḥ /
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
RājNigh, Dharaṇyādivarga, 12.1 mudgādīnāṃ kṣetram udbhūtidaṃ yat tan maudgīnaṃ kodravīṇaṃ tathānyat /
RājNigh, Mūl., 150.1 kṣetrajaṃ lavaṇaṃ rucyam amlaṃ vātakaphāpaham //
RājNigh, Manuṣyādivargaḥ, 30.1 tanus tanūḥ saṃhananaṃ śarīraṃ kalevaraṃ kṣetravapuḥpurāṇi /
Skandapurāṇa
SkPur, 1, 3.1 prajāpatermahākṣetre gaṅgākālindīsaṃgame /
SkPur, 2, 9.2 vārāṇasyāśca śūnyatvaṃ kṣetramāhātmyavarṇanam //
SkPur, 7, 27.1 ardhayojanavistīrṇaṃ kṣetrametatsamantataḥ /
SkPur, 7, 27.2 bhaviṣyati na saṃdehaḥ siddhakṣetraṃ mahātmanaḥ //
SkPur, 9, 25.3 samantādyojanaṃ kṣetraṃ pavitraṃ tanna saṃśayaḥ //
SkPur, 19, 9.2 kṣetraṃ supariśuddhaṃ ca svaputro yatra sambhavet //
SkPur, 22, 12.1 samantādyojanaṃ kṣetraṃ divyaṃ devagaṇairvṛtam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.3 kiṃ na bhaktimatāṃ kṣetraṃ mantraḥ kvaiṣāṃ na sidhyati //
Tantrāloka
TĀ, 1, 304.2 kṣetragrahaḥ pañcagavyaṃ pūjanaṃ bhūgaṇeśayoḥ //
TĀ, 4, 216.1 kṣetrādisaṃpraveśaśca samayādiprapālanam /
TĀ, 4, 259.2 kṣetrapīṭhopapīṭheṣu praveśo vighnaśāntaye //
TĀ, 4, 260.2 kṣetrādigamanābhāvavidhistu svātmanastathā //
TĀ, 4, 270.2 evaṃ kṣetrapraveśādi saṃtānaniyamāntataḥ //
TĀ, 16, 10.1 gaṇapatiguruparamākhyāḥ parameṣṭhī pūrvasiddhavākkṣetrapatiḥ /
TĀ, 18, 1.2 na rajo nādhivāso 'tra na bhūkṣetraparigrahaḥ /
TĀ, 21, 14.1 adhivāsacarukṣetraṃ śayyāmaṇḍalakalpane /
Ānandakanda
ĀK, 1, 1, 16.1 tattatkṣetraviśeṣeṇa nāmavarṇādikān guṇān /
ĀK, 1, 3, 45.2 ādau śivatrayaṃ vighnanāthaṃ kṣetrādhipaṃ harim //
ĀK, 1, 3, 116.2 yatra tvaṃ kṣaṇamātre ca puṇyakṣetraṃ taducyate //
ĀK, 1, 4, 498.2 kṣetraṃ kṛtvā śarīraṃ tu tataḥ siddharasaṃ kṣipet //
ĀK, 1, 6, 39.1 tasmāt kṣetram akṛtvaiva yojayed yastu sūtakam /
ĀK, 1, 7, 50.2 rasavedhād bhaveccaikam itaratkṣetrasambhavam //
ĀK, 1, 12, 201.20 evam aṅgarakṣāṃ kṛtvā kṣetraṃ pūjayet /
ĀK, 1, 12, 201.24 anena mantreṇa tatkṣetradevatāṃ pūjayet /
ĀK, 1, 16, 112.1 śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi /
ĀK, 1, 16, 112.1 śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi /
ĀK, 1, 20, 194.1 yatroṣitaṃ kṣaṇaṃ tena puṇyakṣetraṃ hi sā mahī /
ĀK, 1, 21, 79.1 deśo dhanyataraḥ ślāghyaḥ puṇyakṣetraṃ ca pāvanam /
ĀK, 1, 22, 42.1 kṣetramadhye ripostatra sasyanāśaśca jāyate /
ĀK, 1, 22, 72.2 maghāyāṃ sthāpayetkṣetre vandākaṃ madhukodbhavam //
ĀK, 1, 23, 413.2 tasya kṣetraṃ yadā gacchedaghorāstraṃ japettadā //
ĀK, 1, 23, 418.2 kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṅkaram //
ĀK, 1, 23, 419.1 caturdaśyāṃ tu tatkṣetraṃ pūjayitvā vicakṣaṇaḥ /
ĀK, 1, 23, 453.2 kṣetrādhipaṃ gaṇeśaṃ ca candraṃ yogigaṇaṃ tathā //
ĀK, 1, 23, 494.1 aghorāstreṇa tatkṣetre rakṣāṃ kṛtvā diśāṃ balim /
ĀK, 1, 25, 19.2 tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān //
ĀK, 2, 5, 10.1 kṣetraṃ jñātvā gṛhītavyaṃ tatprayatnena bhūyasā /
ĀK, 2, 8, 9.2 kṣetraṃ caturvidhaṃ tasya māṇikyasya samudbhave //
ĀK, 2, 8, 12.1 madhyame madhyamaṃ jñeyaṃ māṇikyaṃ kṣetrabhedataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 15.2, 10.0 kṣetram avyaktavarjitaṃ sarvaṃ vakṣyamāṇam //
ĀVDīp zu Ca, Śār., 1, 15.2, 12.0 asati kṣetre kṣetrajñānābhāvānna kṣetrajñatvamupapadyate iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 12.0 asati kṣetre kṣetrajñānābhāvānna kṣetrajñatvamupapadyate iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 65.2, 1.0 enam eva prakṛtivikārasamūhaṃ kṣetrakṣetrajñabhedena vibhajate itītyādi //
ĀVDīp zu Ca, Śār., 1, 82.2, 1.0 kṣetrajñaḥ kṣetramathavā ityādipraśnasyottaram ādir ityādi //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 82.2, 3.0 nanu yadi kṣetraparaṃparāpyanādis tadā tasyātmavad ucchedo na prāpnoti yadanādi tannityaṃ bhavati yathātmeti dṛṣṭaṃ brūmaḥ anāditve'pi yat svarūpenaivānādi tannocchidyate yathātmā yattu ucchittidharmakaṃ buddhyādi taducchidyata eva saṃtānastu paramārthataḥ saṃtānibhyo 'tirikto nāstyeva yadanādiḥ syāt tena saṃtānasyānāditvaṃ bhāktameva //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 2.0 kṣetraguṇair iti himālayādipraśastadeśavyatiriktakṣetradharmaiḥ //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 2.0 kṣetraguṇair iti himālayādipraśastadeśavyatiriktakṣetradharmaiḥ //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 2.0 kṣetramiva kṣetraṃ tatra śukrarūpabījaprarohaṇāt //
ĀVDīp zu Ca, Cik., 2, 1, 8.1, 2.0 kṣetramiva kṣetraṃ tatra śukrarūpabījaprarohaṇāt //
Śukasaptati
Śusa, 28, 2.3 tāṃ ca prabhākaro brāhmaṇaḥ kṣetramadhye vibhītakavṛkṣasamīpe guptasthāne mudā ramater /
Śyainikaśāstra
Śyainikaśāstra, 3, 59.1 vibhītakādau kṣetre vā nipāne sā tu sidhyati /
Agastīyaratnaparīkṣā
AgRPar, 1, 29.4 kṣetratoyabhavā doṣā ratneṣu na laganti te //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 75.1 kāśmīradeśaje kṣetre kuṅkumaṃ yadbhaveddhi tat /
BhPr, 6, 8, 88.1 kṣetrabhedena vijñeyaṃ śivavīryaṃ caturvidham /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.1 śrīkṣetragokarṇapurāṇam /
GokPurS, 1, 1.2 gokarṇakṣetranilayaṃ dvibhujaṃ varadaṃ satām /
GokPurS, 1, 19.1 gokarṇakṣetramāhātmyaṃ nārado 'gnisutāya ca /
GokPurS, 1, 32.2 rudrayonir iti khyātaṃ puṇyakṣetreṣu gaṇyate //
GokPurS, 1, 35.2 pañcakrośaparīmāṇaṃ kṣetrāṇām uttamottamam //
GokPurS, 1, 36.1 ye paśyanti mahākṣetraṃ gokarṇaṃ surapūjitam /
GokPurS, 2, 13.1 devāś ca gaṇḍakīkṣetrāc chālagrāmaśilāmayam /
GokPurS, 2, 23.1 gokarṇakṣetravāsāya mahābala namo namaḥ /
GokPurS, 2, 68.1 gaṅgāyāṃ bhāskarakṣetre caule caivopanāyane /
GokPurS, 2, 70.1 navamāsāt paraṃ caiva punaḥ kṣetraṃ viśed yadi /
GokPurS, 2, 71.1 rudreṇādhiṣṭhitaṃ puṇyaṃ bhāskarakṣetram ucyate /
GokPurS, 2, 79.1 kṣetreṣv anyeṣu sarveṣu parvaṇy eva vidhīyate /
GokPurS, 2, 85.1 evaṃ kṣetravidhiṃ kurvan snāyāt tīrtheṣu ca kramāt /
GokPurS, 2, 97.2 ya evaṃ kurute bhaktyā kṣetram āsādya yatnataḥ //
GokPurS, 3, 61.1 paścimāmbudhitīrasthe gokarṇe kṣetrasattame /
GokPurS, 3, 63.1 gokarṇakṣetram āsādya māghamāse 'ruṇodaye /
GokPurS, 4, 14.2 gokarṇaṃ tasya ca kṣetraṃ jñātvā tāmragirau tadā //
GokPurS, 5, 9.2 asyopari mama kṣetraṃ gokarṇaṃ surapūjitam /
GokPurS, 5, 32.1 pitṝṇāṃ paramaṃ kṣetraṃ matprasādād bhaviṣyati /
GokPurS, 5, 68.1 ehi sārdhaṃ mayā vaiśya gokarṇaṃ kṣetrasattamam /
GokPurS, 6, 18.1 gokarṇaṃ kṣetram āsādya paritoṣaya keśavam /
GokPurS, 6, 20.1 jagāma siddhamārgeṇa gokarṇaṃ kṣetram uttamam /
GokPurS, 6, 44.1 gokarṇaṃ kṣetram āsādya kumāreśvaram abhyagāt /
GokPurS, 6, 57.2 sarvasiddhipradaṃ kṣetraṃ gaccha gokarṇam uttamam /
GokPurS, 6, 59.2 gokarṇaṃ kṣetram āsādya kumāreśvaram abhyagāt //
GokPurS, 7, 12.1 gokarṇaṃ kṣetram āsādya tapaś cakruḥ samāhitāḥ /
GokPurS, 7, 68.1 gokarṇaṃ kṣetram āsādya śataśṛṅgasya mūrdhani /
GokPurS, 7, 77.1 gokarṇaṃ kṣetram āsādya liṅgaṃ saṃsthāpya śāmbhavam /
GokPurS, 8, 41.1 gokarṇaṃ kṣetram āsādya vaitaraṇyāḥ samīpataḥ /
GokPurS, 8, 43.3 bhuvaṃ pradakṣiṇīkurvan gokarṇaṃ kṣetram āgamat //
GokPurS, 8, 49.1 gokarṇaṃ kṣetram āsādya tapaḥ kṛtvā suniścalam /
GokPurS, 8, 50.1 kṣetrayātrāṃ tataḥ kṛtvā pūjayitvā mahābalam /
GokPurS, 8, 67.2 nirvṛtiṃ tapasānvicchan gokarṇaṃ kṣetram āgamat //
GokPurS, 8, 85.2 prāṇināṃ kṣetrabhūtaṃ tad gokarṇaṃ kṣetram uttamam //
GokPurS, 8, 85.2 prāṇināṃ kṣetrabhūtaṃ tad gokarṇaṃ kṣetram uttamam //
GokPurS, 9, 28.3 putre rājyadhuraṃ nyasya gokarṇakṣetram āgamat //
GokPurS, 9, 30.1 tatrovāsa yathākāmaṃ gokarṇe kṣetrasattame /
GokPurS, 9, 32.1 gokarṇaṃ kṣetram āsādyāsthāpya liṅgaṃ manoramam /
GokPurS, 9, 46.2 anarho 'pi praveṣṭuṃ sa gokarṇaṃ kṣetram uttamam //
GokPurS, 9, 47.1 tasmāt kṣetrād bahiḥ sthitvā tapas tīvram atapyata /
GokPurS, 9, 50.1 kṣetrasyāntaḥ praveśaś ca tvayi bhaktiṃ ca śāśvatīm /
GokPurS, 9, 65.2 gokarṇākhyaṃ mahākṣetram asti pāpavināśanam //
GokPurS, 9, 83.2 gokarṇaṃ kṣetram āsādya śleṣmātakavane śubhe //
GokPurS, 10, 44.1 gokarṇaṃ kṣetram āsādya koṭitīrthasya dakṣiṇe /
GokPurS, 10, 50.1 tato nāradavākyena gokarṇaṃ kṣetram āgamat /
GokPurS, 10, 56.1 gokarṇaṃ kṣetram āsādya liṅgaṃ kṛtvā pṛthak pṛthak /
GokPurS, 10, 61.2 gokarṇaṃ kṣetram āsādya tapas tepe yatātmavān //
GokPurS, 10, 69.2 bhuvaḥ pradakṣiṇaṃ kurvan gokarṇaṃ kṣetram āgamat //
GokPurS, 10, 87.1 gokarṇakṣetrarakṣārthaṃ niyuktā śambhunā hi sā /
GokPurS, 10, 93.2 mātaraṃ svāṃ samādāya gokarṇaṃ kṣetram āgamat //
GokPurS, 11, 15.1 gokarṇaṃ kṣetram āsādya gatvā rudrapadaṃ śubham /
GokPurS, 11, 25.3 gokarṇaṃ kṣetram āsādya tapas taptvā samāhitaḥ //
GokPurS, 11, 29.2 gokarṇaṃ kṣetram āsādya tapas taptvā yathāvidhi //
GokPurS, 11, 33.1 brahmaṇo vacanād rājan gokarṇaṃ kṣetram āgaman /
GokPurS, 11, 36.1 gokarṇaṃ kṣetram āsādya tapaḥ kṛtvātidāruṇam /
GokPurS, 11, 38.3 gokarṇaṃ kṣetram āsādya siddhiṃ prāptā maheśvarāt //
GokPurS, 12, 2.1 gokarṇakṣetramāhātmyaṃ pramathās tatra śuśruvuḥ /
GokPurS, 12, 3.1 namaskṛtya haraṃ procus tatkṣetrasya ca darśanam /
GokPurS, 12, 5.2 prācyāṃ tatkṣetrasīmāyāṃ kṛtvāśramapadaṃ śubham //
GokPurS, 12, 7.2 sthitvā kṣetre tava vibho tvatsevāṃ kartum utsahe /
GokPurS, 12, 11.2 atraiva vastum icchāmi kṣetre asmiṃs tava śaṅkara /
GokPurS, 12, 14.3 athovāca svabhartāraṃ tat kṣetraṃ darśaya prabho //
GokPurS, 12, 16.3 vastum icchāmy ahaṃ cātra kṣetre 'smin śaṅkarādhunā //
GokPurS, 12, 67.1 jagmatuḥ karmavaśataḥ śrīraṅgaṃ kṣetram uttamam /
GokPurS, 12, 79.2 gokarṇakṣetramāhātmyaṃ nāradena prabhāṣitam //
GokPurS, 12, 91.1 gokarṇaṃ kṣetram āsādya patnyā saha kurūdvaha /
GokPurS, 12, 96.1 paścāt sarvakṣetrayātrāṃ samāpya patnyā sārdhaṃ gośrutikṣetravaryam /
GokPurS, 12, 96.1 paścāt sarvakṣetrayātrāṃ samāpya patnyā sārdhaṃ gośrutikṣetravaryam /
GokPurS, 12, 96.2 gatvā tatra kṣetrayātrāṃ ca kṛtvā tapas taptvā hy acirāt siddhim āpa //
GokPurS, 12, 97.1 idaṃ yaḥ kṣetramāhātmyaṃ śṛṇoti paṭhati dvija /
GokPurS, 12, 104.1 gokarṇakṣetranilayaḥ siddhido dvibhujānvitaḥ /
Haribhaktivilāsa
HBhVil, 2, 32.1 grāme vā yadi vāraṇye kṣetre vā divase niśi /
HBhVil, 2, 247.2 candrasūryagrahe tīrthe siddhakṣetre śivālaye /
HBhVil, 4, 222.3 sindhutīre ca valmīke harikṣetre viśeṣataḥ //
HBhVil, 4, 226.2 yat tu divyaṃ harikṣetre tasyaiva mṛdam āharet //
HBhVil, 5, 11.11 koṇeṣu vighnaṃ durgāṃ ca vāṇīṃ kṣetre samarcayet /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 104.1 tattvaṃ bījaṃ haṭhaḥ kṣetram audāsīnyaṃ jalaṃ tribhiḥ /
Janmamaraṇavicāra
JanMVic, 1, 145.3 prayāti sarvato dikṣu tat kṣetraṃ vaiṣṇavaṃ matam //
JanMVic, 1, 158.2 kṣetraṃ tathā tīrthaṃ yāvad brahmaṇi no viśet /
Kokilasaṃdeśa
KokSam, 1, 3.1 kṣetre cāsmin sakalavipadāṃ bhañjane pañca māsān āsīthāścet priyajanaviyogārtirūrdhvaṃ na te syāt /
KokSam, 1, 27.2 bilvakṣetraṃ viśa paśupaterveśma nīvāsamīrair dhūtālindadhvajapaṭaśikhair nūnam āhūyamānaḥ //
KokSam, 1, 72.2 nāvākṣetrapraṇayi ramayākrāntadormadhyamāste kūle yasyāḥ kuvalayadalaśyāmalaṃ dhāma kiṃcit //
Mugdhāvabodhinī
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 47.1 sukṣetre vāpayed bījaṃ supātre nikṣiped dhanam /
ParDhSmṛti, 1, 47.2 sukṣetre ca supātre ca hy uptaṃ dattaṃ na naśyati //
ParDhSmṛti, 2, 6.1 svayaṃkṛṣṭe tathā kṣetre dhānyaiś ca svayamarjitaiḥ /
ParDhSmṛti, 4, 22.1 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
ParDhSmṛti, 8, 33.1 ātmano yadi vānyeṣāṃ gṛhe kṣetre khale 'tha vā /
Rasakāmadhenu
RKDh, 1, 2, 56.6 kaphakṣetraṃ śiraḥsthānaṃ hṛdayaṃ pittabhaṇḍakām /
RKDh, 1, 2, 56.7 vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ /
RKDh, 1, 5, 95.1 nānākṣetrasamudbhūtadhātupāṣāṇasattvataḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 36.2 sarvaṃ ca kṣetraṃ imu samprakampitaṃ ṣaḍbhirvikārehi subhīṣmarūpam //
SDhPS, 1, 37.2 avabhāsayī ekakṣaṇena sarve suvarṇavarṇā iva bhonti kṣetrāḥ //
SDhPS, 1, 38.1 yāvānavīcī paramaṃ bhavāgraṃ kṣetreṣu yāvanti ca teṣu sattvāḥ /
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 47.1 anyadeśakṛtaṃ pāpam asmin kṣetre vinaśyati /
SkPur (Rkh), Revākhaṇḍa, 31, 7.2 na jalaṃ na sthalaṃ nāma kṣetraṃ vā hyūṣarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 38, 62.1 na tatkṣetraṃ na tattīrthamūṣaraṃ puṣkarāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 39, 21.2 tīrthe vā hyūṣare kṣetra etanme kathaya dvija //
SkPur (Rkh), Revākhaṇḍa, 103, 113.2 putradārasamopeto gṛhakṣetrarataḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 103, 151.2 na tatra mahiṣīḥ paśyet paścāt kṣetrābhisammukham //
SkPur (Rkh), Revākhaṇḍa, 104, 3.1 vibhaktaṃ hastamātraṃ ca puṇyakṣetraṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 146, 49.2 pṛthivyāṃ sāgarāntāyāṃ pitṛkṣetrāṇi yāni ca //
SkPur (Rkh), Revākhaṇḍa, 155, 67.2 avaśaḥ svavaśo vāpi jantustatkṣetramaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 156, 34.2 avaśaḥ svavaśo vāpi jantustatkṣetramaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 159, 70.2 sukṣetrasetubhedī ca paradārapradharṣakaḥ //
SkPur (Rkh), Revākhaṇḍa, 162, 1.2 gopeśvaraṃ tato gacchet sarpakṣetrādanantaram /
SkPur (Rkh), Revākhaṇḍa, 168, 33.2 revāyā āmalakyāśca devakṣetraṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 172, 59.1 sūtreṇa veṣṭayet kṣetramathavā śivamandiram /
SkPur (Rkh), Revākhaṇḍa, 172, 61.2 revāyāṃ dakṣiṇe bhāge śivakṣetrātsamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 84.1 tatra sarvaṃ śivakṣetrāccharapātaṃ samantataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 87.2 śivasya paścime bhāge śivakṣetramanuttamam //
SkPur (Rkh), Revākhaṇḍa, 178, 16.1 kṣetrasetuvibhedī ca pūrvamārgapralopakaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 6.2 tapaścacāra vipulaṃ śrīvṛte kṣetra uttame //
SkPur (Rkh), Revākhaṇḍa, 181, 57.3 siddhikṣetram idaṃ sarvaṃ bhavitā mama nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 58.2 devakṣetramidaṃ puṇyaṃ yena sarvaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 181, 63.3 tvayā vṛte mahākṣetre svīyaṃ sthānaṃ karomyaham //
SkPur (Rkh), Revākhaṇḍa, 182, 9.1 krośapramāṇaṃ tatkṣetraṃ prāsādaśatasaṃkulam /
SkPur (Rkh), Revākhaṇḍa, 182, 11.1 evaṃ śriyā vṛtaṃ kṣetraṃ paramānandananditam /
SkPur (Rkh), Revākhaṇḍa, 182, 61.1 etatpuṇyaṃ pāpaharaṃ kṣetraṃ devena kīrtitam /
SkPur (Rkh), Revākhaṇḍa, 182, 62.2 na paśyāmi tvidaṃ kṣetram iti rudraḥ svayaṃ jagau //
SkPur (Rkh), Revākhaṇḍa, 183, 4.1 apavitramidaṃ kṣetraṃ sarvavedavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 183, 9.2 pañcakrośamidaṃ kṣetraṃ padmayā śāpitaṃ vibho /
SkPur (Rkh), Revākhaṇḍa, 183, 9.3 upavitram idaṃ kṣetraṃ sarvavedavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 183, 10.1 punaḥ pavitratāṃ yāti yathedaṃ kṣetramuttamam /
SkPur (Rkh), Revākhaṇḍa, 183, 12.1 ekādaśam adṛśyaṃ hi kṣetramadhye bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 183, 12.2 pāvayiṣyati tatkṣetramekādaśaḥ svayaṃ vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 15.1 pavitrīkṛtam etaddhi nityaṃ kṣetraṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 186, 14.1 samagrā sā bhṛgukṣetre siddhakṣetre tu saṃsthitā /
SkPur (Rkh), Revākhaṇḍa, 186, 14.2 cāmuṇḍā tatra sā devī siddhakṣetre vyavasthitā //
SkPur (Rkh), Revākhaṇḍa, 187, 2.2 kṣetrapāpavināśāya kṛpayā ca samutthitam //
SkPur (Rkh), Revākhaṇḍa, 194, 57.2 sa deśaḥ śrīpateḥ kṣetrapuṇyaṃ devarṣisevitam //
SkPur (Rkh), Revākhaṇḍa, 195, 8.1 sūryagrahe 'tra vai kṣetre snātvā yatphalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 231, 51.2 bhṛgoḥ kṣetre ca tīrthānāṃ koṭirekā samāśritā //
SkPur (Rkh), Revākhaṇḍa, 232, 19.1 tāvadgarjanti yajñāśca vanakṣetrādayo bhṛśam /
Sātvatatantra
SātT, 7, 4.1 yato nāmaiva paramaṃ tīrthaṃ kṣetraṃ ca puṇyadam /
Uḍḍāmareśvaratantra
UḍḍT, 2, 19.2 kṣetre sampātayed yasmiṃs tasmiñ śasyavināśanam //
UḍḍT, 8, 11.10 śirīṣamūlamṛdaḥ kṣetrasya catuṣkoṇeṣu mokṣayet tadā śaśakamūṣakavarāhacatuṣpādaprabhṛtīnāṃ mukhabandhanaṃ bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 8, 18.0 kṣetrasya patineti trayāṇāṃ tisraḥ paridhānīyāḥ //