Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Laṅkāvatārasūtra
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rājanighaṇṭu
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 1, 28.1 idaṃ me jyotir amṛtaṃ hiraṇyaṃ pakvaṃ kṣetrāt kāmadughā ma eṣā /
Kauśikasūtra
KauśS, 8, 4, 5.0 pakvaṃ kṣetrād varṣaṃ vanuṣvety apakarṣati //
Āpastambagṛhyasūtra
ĀpGS, 3, 16.1 nānābījāni saṃsṛṣṭāni vedyāḥ pāṃsūn kṣetrāl loṣṭaṃ śakṛcchmaśānaloṣṭam iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
Ṛgveda
ṚV, 1, 119, 7.2 kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat //
ṚV, 5, 2, 3.1 hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam /
ṚV, 5, 2, 4.1 kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam /
Mahābhārata
MBh, 3, 222, 24.1 kṣetrād vanād vā grāmād vā bhartāraṃ gṛham āgatam /
MBh, 12, 81, 14.1 yasya kṣetrād apyudakaṃ kṣetram anyasya gacchati /
MBh, 12, 159, 11.3 khalāt kṣetrāt tathāgārād yato vāpyupapadyate //
MBh, 12, 285, 4.1 sukṣetrācca subījācca puṇyo bhavati saṃbhavaḥ /
Manusmṛti
ManuS, 8, 341.2 ādadānaḥ parakṣetrān na daṇḍaṃ dātum arhati //
ManuS, 10, 114.1 akṛtaṃ ca kṛtāt kṣetrād gaur ajāvikam eva ca /
ManuS, 11, 17.1 khalāt kṣetrād agārād vā yato vāpy upalabhyate /
Kātyāyanasmṛti
KātySmṛ, 1, 500.1 gṛhāt toṣaḥ phalaṃ kṣetrād bhogalābhaḥ prakīrtitaḥ //
Laṅkāvatārasūtra
LAS, 2, 138.23 yāvadanekāni samādhikoṭīniyutaśatasahasrāṇi pratilabhya taiḥ samādhibhiḥ kṣetrātkṣetraṃ saṃkrāmanti /
Garuḍapurāṇa
GarPur, 1, 145, 6.2 vicitravīrye svaryāte vyāsāttatkṣetrato 'bhavat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.4 kṣetrācced ubhayataḥ sasyād gṛhṇīyād annavatyasyāḥ prajā bhaviṣyatīti vidyāt /
Rasendracintāmaṇi
RCint, 3, 46.3 kṣetrādanuptādapi sasyajātaṃ kṛṣīvalāste bhiṣajaśca mandāḥ //
Rājanighaṇṭu
RājNigh, 2, 13.1 dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 13.1 devāś ca gaṇḍakīkṣetrāc chālagrāmaśilāmayam /
GokPurS, 9, 47.1 tasmāt kṣetrād bahiḥ sthitvā tapas tīvram atapyata /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 162, 1.2 gopeśvaraṃ tato gacchet sarpakṣetrādanantaram /