Occurrences

Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Maṇimāhātmya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Tantrasāra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Liṅgapurāṇa
LiPur, 1, 106, 24.1 mūrtayo 'ṣṭau ca tasyāpi kṣetrapālasya dhīmataḥ /
LiPur, 2, 6, 54.1 kṣetrapāle'thavā yatra sabhāryastvaṃ samāviśa /
LiPur, 2, 26, 24.1 rudrebhyo mātṛgaṇebhyo yakṣebhyo 'surebhyo grahebhyo rākṣasebhyo nāgebhyo nakṣatrebhyo viśvagaṇebhyaḥ kṣetrapālebhyaḥ atha vāyuvaruṇadigbhāge kṣetrapālabaliṃ kṣipet /
LiPur, 2, 26, 24.1 rudrebhyo mātṛgaṇebhyo yakṣebhyo 'surebhyo grahebhyo rākṣasebhyo nāgebhyo nakṣatrebhyo viśvagaṇebhyaḥ kṣetrapālebhyaḥ atha vāyuvaruṇadigbhāge kṣetrapālabaliṃ kṣipet /
LiPur, 2, 27, 115.2 vināyakaḥ kṣetrapālo mahāmohaśca jaṅgalaḥ //
Matsyapurāṇa
MPur, 43, 27.1 sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva hi /
Garuḍapurāṇa
GarPur, 1, 7, 10.1 kṣetrapālāya namaḥ /
GarPur, 1, 10, 4.1 kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk /
GarPur, 1, 46, 25.1 ākāśe gandhamālī syātkṣetrapālāṃstato yajet /
GarPur, 1, 86, 25.1 kṣetrapālaṃ samabhyarcya grahavṛndaiḥ pramucyate /
Maṇimāhātmya
MaṇiMāh, 1, 22.1 kṣetrapālaṃ yathāśaktyā upahārair anuttamaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 3, 205.2 tarpayed balimāṃsena kṣetrapālaṃ ca pūjayet //
RRĀ, Ras.kh., 8, 106.1 nīlavarṇaṃ kṣetrapālaṃ dṛṣṭvā mantraṃ samuccaret /
RRĀ, Ras.kh., 8, 107.1 anena mantrapāṭhena kṣetrapālaḥ prasīdati /
Rasendracintāmaṇi
RCint, 3, 4.2 yoginīṃ kṣetrapālāṃśca caturdhābalipūrvakam //
Rasārṇava
RArṇ, 3, 27.1 kṣetrapālamaghorāstraṃ nyastavyaṃ koṣṭhake priye /
Tantrasāra
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
Ānandakanda
ĀK, 1, 2, 162.1 yoginyaḥ kṣetrapālāśca śaktayaścādipīṭhakāḥ /
ĀK, 1, 2, 195.4 oṃ hrīṃ śrīṃ sthānakṣetrapāla imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 195.5 oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 3, 32.1 pūrvaṃ gaṇapatermantraṃ kṣetrapālamanuṃ tataḥ /
ĀK, 1, 3, 36.2 kaṣabinduyutaṃ kṣetrapālaṃ ca sacaturthikam //
ĀK, 1, 11, 16.2 gaṇādhipaṃ kṣetrapālaṃ nijeṣṭadaivataṃ tathā //
ĀK, 1, 12, 122.2 kṣetrapālo'pyanenaiva mantreṇāśu prasīdati //
ĀK, 1, 13, 26.2 gaṇādhipaṃ kṣetrapālaṃ śrīguruṃ bhiṣajaṃ kramāt //
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 24.2 ghaṇṭākarṇo 'pi samprāpya kṣetrapālatvam añjasā //
Haribhaktivilāsa
HBhVil, 5, 10.4 vāṇīṃ vāyavya aiśāne kṣetrapālaṃ tathārcayet //
HBhVil, 5, 60.2 kṣetrapālaṃ named bhaktyā madhye cātmeṣṭadaivatam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 42.1 gaṅgā ṣaṣṭisahasraistu kṣetrapālaiḥ prapūjyate /
SkPur (Rkh), Revākhaṇḍa, 29, 43.2 te tvaśītisahasraistu kṣetrapālaistu rakṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 21.2 kṣetrapālāḥ śataṃ sāṣṭaṃ tadrakṣanti prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 5.1 mātaro mallikādyāśca kṣetrapālā vināyakāḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 14.1 durgāḥ hyaṣṭādaśa tathā kṣetrapālāstu ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 205, 3.1 kṣetrapālo vasettatra ḍhauṇḍheśo nāma nāmataḥ /