Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 99, 1.2 apoṣṭaṃ sarvaṃ kṣetriyaṃ sarvāś ca yātudhānyaḥ //
AVP, 1, 99, 2.2 vi kṣetriyasya muñcatāṃ saṃgranthiṃ hṛdayasya ca //
AVP, 1, 99, 3.2 mṛgāyāraṇye tiṣṭhate kṣetriyāyākaraṃ namaḥ //
AVP, 5, 17, 1.1 devainasād unmaditaṃ kṣetriyāc chapathād uta /
AVP, 5, 24, 7.1 apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathāṃś ca mat /
Atharvaveda (Śaunaka)
AVŚ, 2, 8, 1.2 vi kṣetriyasya muñcatām adhamaṃ pāśam uttamam //
AVŚ, 2, 8, 2.2 vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 8, 2.2 vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 8, 3.2 vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 8, 3.2 vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 8, 4.2 vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 8, 4.2 vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 8, 5.2 namaḥ kṣetrasya pataye vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 8, 5.2 namaḥ kṣetrasya pataye vīrut kṣetriyanāśany apa kṣetriyam ucchatu //
AVŚ, 2, 10, 1.1 kṣetriyāt tvā nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 2.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 3.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 4.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 5.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 6.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 7.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 8.2 evāham tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 14, 5.1 yadi stha kṣetriyāṇāṃ yadi vā puruṣeṣitāḥ /
AVŚ, 3, 7, 1.2 sa kṣetriyaṃ viṣāṇayā viṣūcīnam anīnaśat //
AVŚ, 3, 7, 3.2 tenā te sarvaṃ kṣetriyam aṅgebhyo nāśayāmasi //
AVŚ, 3, 7, 4.2 vi kṣetriyasya muñcatām adhamaṃ pāśam uttamam //
AVŚ, 3, 7, 5.2 āpo viśvasya bheṣajīs tās tvā muñcantu kṣetriyāt //
AVŚ, 3, 7, 6.1 yad āsuteḥ kriyamānāyāḥ kṣetriyaṃ tvā vyānaśe /
AVŚ, 3, 7, 6.2 vedāhaṃ tasya bheṣajaṃ kṣetriyaṃ nāśayāmi tvat //
AVŚ, 3, 7, 7.2 apāsmat sarvaṃ durbhūtam apa kṣetriyam ucchatu //
AVŚ, 4, 18, 7.1 apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathaś ca yaḥ /
Kauśikasūtra
KauśS, 4, 3, 7.0 kṣetriyāt tveti catuṣpathe kāmpīlaśakalaiḥ parvasu baddhvā piñjūlībhir āplāvayati //
Kāṭhakasaṃhitā
KS, 15, 1, 10.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje svāhā //
KS, 15, 1, 11.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīty apidadhāti //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 1, 11.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje //
MS, 2, 6, 1, 13.0 idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmi //
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 11.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya śuktyābhijuhoty idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti //
VārŚS, 3, 3, 1, 12.0 tenaiva loṣṭenāpidadhāti idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti //
Āpastambaśrautasūtra
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //