Occurrences

Ṛgveda
Mahābhārata
Saundarānanda
Amarakośa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa

Ṛgveda
ṚV, 3, 54, 20.1 śṛṇvantu no vṛṣaṇaḥ parvatāso dhruvakṣemāsa iᄆayā madantaḥ /
Mahābhārata
MBh, 7, 20, 41.2 avidhyannavabhiḥ kṣemaṃ sa hataḥ prāpatad rathāt //
MBh, 13, 91, 30.2 grāmniḥ kṣemaḥ samūhaśca divyasānustathaiva ca //
Saundarānanda
SaundĀ, 16, 89.1 kṣemājito nandakanandamātā vupālivāgīśayaśoyaśodāḥ /
Amarakośa
AKośa, 2, 177.1 caṇḍā dhanaharī kṣemaduṣpattragaṇahāsakāḥ /
Divyāvadāna
Divyāv, 18, 276.1 tasyāṃ ca kṣemāvatyāṃ kṣemo nāma rājā rājyaṃ kārayati //
Divyāv, 18, 293.1 saptāhaparinirvṛtasya ca buddhasya bhagavataḥ kṣemaṃkarasya samyaksambuddhasya kṣemeṇa rājñā caityamalpeśākhyaṃ pratiṣṭhāpitam //
Divyāv, 18, 296.1 tairuktam asti kṣemeṇa rājñā alpeśākhyaṃ caityaṃ pratiṣṭhāpitam //
Divyāv, 18, 300.1 evaṃ vicintya kṣemaṃ rājānaṃ vijñāpayati mahārāja idaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddhamuddiśyānītam //
Harivaṃśa
HV, 23, 69.1 alarkasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ /
HV, 23, 69.2 kṣemasya ketumān putro varṣaketus tato 'bhavat //
Kūrmapurāṇa
KūPur, 1, 8, 23.1 kṣemaḥ śāntisutaścāpi sukhaṃ siddhirajāyata /
Matsyapurāṇa
MPur, 49, 78.2 ugrāyudhasya dāyādaḥ kṣemo nāma mahāyaśāḥ //
MPur, 49, 79.1 kṣemātsunīthaḥ saṃjajñe sunīthasya nṛpaṃjayaḥ /